Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.006
Library:Brigu curses Agni.
sūta uvāca॥
Sūta said:
agneratha vacaḥ śrutvā tadrakṣaḥ prajahāra tām । brahmanvarāharūpeṇa manomārutaraṃhasā ॥1-006-1॥
Having heard the words of Agni, then that demon seized her. O Brahman, in the form of a boar, swiftly with the speed of mind and wind.
tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha । roṣān mātuś cyutaḥ kukṣeś cyavanas tena so'bhavat ॥1-006-2॥
Then, the embryo residing in the womb of the Bhrigu dynasty, out of anger of the mother, fell from the womb and therefore became Cyavana.
taṃ dṛṣṭvā māturudarāccyutamādityavarcasam । tadrakṣo bhasmasādbhūtaṃ papāta parimucya tām ॥1-006-3॥
Seeing him, radiant like the sun, fallen from his mother's womb, that demon became ashes and fell, releasing her.
sā tam ādāya suśroṇī sasāra bhṛgunandanam । cyavanaṃ bhārgavaṃ brahmanpulomā duḥkhamūrcchitā ॥1-006-4॥
She, the beautiful lady Pulomā, having taken him, went to Cyavana, the descendant of Bhṛgu, O Brahman, overcome with sorrow.
tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ । rudatīṃ bāṣpapūrṇākṣīṃ bhṛgorbhāryāmaninditām ॥ sāntvayāmāsa bhagavānvadhūṃ brahmā pitāmahaḥ ॥1-006-5॥
Brahma, the grandfather of all worlds, himself saw her, the blameless wife of Bhrigu, weeping with tear-filled eyes. The divine Brahma consoled the bride.
aśrubindūdbhavā tasyāḥ prāvartata mahānadī । anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ ॥1-006-6॥
A great river, born of her tear-drops, began following the path of the illustrious wife of Bhrigu.
tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā । nāma tasyāstadā nadyāścakre lokapitāmahaḥ ॥ vadhūsareti bhagavāṃścyavanasyaāśramaṃ prati ॥1-006-7॥
Having seen the path she took, he then named the river 'Vadhusara', the grandsire of the worlds did so, towards the hermitage of the venerable Cyavana.
sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān । taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm ॥1-006-8॥
Thus, Cyavana, the mighty son of Bhrigu, was born. There, the father saw Cyavana and the lady.
sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ । kenāsi rakṣase tasmai kathiteha jihīrṣave ॥ na hi tvāṃ veda tadrakṣo madbhāryāṃ cāruhāsinīm ॥1-006-9॥
Then, the angry Bhrigu asked Pulomā, "By whom are you protected here, desiring to take away? Indeed, that demon does not know you, my wife with a charming smile."
tattvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā । bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ ॥1-006-10॥
Tell the truth, for today I wish to curse him with anger. Who does not fear my curse? And whose transgression is this?
pulomovāca॥
Puloma said:
agninā bhagavaṃstasmai rakṣase'haṃ niveditā । tato māmanayadrakṣaḥ krośantīṃ kurarīmiva ॥1-006-11॥
By Agni, O Lord, I was offered to the demon. Then the demon led me away, crying like a curlew.
sāhaṃ tava sutasya asya tejasā parimokṣitā । bhasmībhūtaṃ ca tadrakṣo mām utsṛjya papāta vai ॥1-006-12॥
I, liberated by the power of your son, and that demon reduced to ashes, leaving me, indeed fell.
sūta uvāca॥
Sūta said:
iti śrutvā pulomāyā bhṛguḥ paramamanyumān । śaśāpāgnimabhikruddhaḥ sarvabhakṣo bhaviṣyasi ॥1-006-13॥
Thus, having heard of Pulomā, Bhrigu, greatly enraged, cursed Agni furiously, 'You shall become all-consuming.'

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.