01.006
Library:Brigu curses Agni.
सूत उवाच॥
sūta uvāca॥
[सूत (sūta) - Sūta; उवाच (uvāca) - said;]
Sūta said:
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥१-००६-१॥
agneratha vacaḥ śrutvā tadrakṣaḥ prajahāra tām । brahmanvarāharūpeṇa manomārutaraṃhasā ॥1-006-1॥
[अग्नेः (agneḥ) - of Agni; अथ (atha) - then; वचः (vacaḥ) - words; श्रुत्वा (śrutvā) - having heard; तत् (tat) - that; रक्षः (rakṣaḥ) - demon; प्रजहार (prajahāra) - seized; ताम् (tām) - her; ब्रह्मन् (brahman) - O Brahman; वराहरूपेण (varāharūpeṇa) - in the form of a boar; मनः (manaḥ) - mind; मारुत (māruta) - wind; रंहसा (raṃhasā) - swiftly;]
Having heard the words of Agni, then that demon seized her. O Brahman, in the form of a boar, swiftly with the speed of mind and wind.
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह । रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥१-००६-२॥
tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha । roṣān mātuś cyutaḥ kukṣeś cyavanas tena so'bhavat ॥1-006-2॥
[ततः (tataḥ) - then; सः (saḥ) - he; गर्भः (garbhaḥ) - embryo; निवसन् (nivasan) - residing; कुक्षौ (kukṣau) - in the womb; भृगुकुलोद्वह (bhṛgukulodvaha) - of the Bhrigu dynasty; रोषात् (roṣāt) - out of anger; मातुः (mātuḥ) - of the mother; च्युतः (cyutaḥ) - fallen; कुक्षेः (kukṣeḥ) - from the womb; च्यवनः (cyavanaḥ) - Cyavana; तेन (tena) - therefore; सः (saḥ) - he; अभवत् (abhavat) - became;]
Then, the embryo residing in the womb of the Bhrigu dynasty, out of anger of the mother, fell from the womb and therefore became Cyavana.
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् । तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥१-००६-३॥
taṃ dṛṣṭvā māturudarāccyutamādityavarcasam । tadrakṣo bhasmasādbhūtaṃ papāta parimucya tām ॥1-006-3॥
[तं (taṃ) - him; दृष्ट्वा (dṛṣṭvā) - having seen; मातुः (mātuḥ) - of the mother; उदरात् (udarāt) - from the womb; च्युतम् (cyutam) - fallen; आदित्यवर्चसम् (ādityavarcasam) - radiant like the sun; तत् (tat) - that; रक्षः (rakṣaḥ) - demon; भस्मसात् (bhasmasāt) - to ashes; भूतम् (bhūtam) - became; पपात (papāta) - fell; परिमुच्य (parimucya) - releasing; ताम् (tām) - her;]
Seeing him, radiant like the sun, fallen from his mother's womb, that demon became ashes and fell, releasing her.
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् । च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ॥१-००६-४॥
sā tam ādāya suśroṇī sasāra bhṛgunandanam । cyavanaṃ bhārgavaṃ brahmanpulomā duḥkhamūrcchitā ॥1-006-4॥
[सा (sā) - she; तम् (tam) - him; आदाय (ādāya) - having taken; सुश्रोणी (suśroṇī) - the beautiful lady; ससार (sasāra) - went; भृगुनन्दनम् (bhṛgunandanam) - to the son of Bhṛgu; च्यवनम् (cyavanam) - Cyavana; भार्गवम् (bhārgavam) - descendant of Bhṛgu; ब्रह्मन् (brahman) - O Brahman; पुलोमा (pulomā) - Pulomā; दुःखमूर्च्छिता (duḥkhamūrcchitā) - overcome with sorrow;]
She, the beautiful lady Pulomā, having taken him, went to Cyavana, the descendant of Bhṛgu, O Brahman, overcome with sorrow.
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः । रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥ सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ॥१-००६-५॥
tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ । rudatīṃ bāṣpapūrṇākṣīṃ bhṛgorbhāryāmaninditām ॥ sāntvayāmāsa bhagavānvadhūṃ brahmā pitāmahaḥ ॥1-006-5॥
[तां (tāṃ) - her; ददर्श (dadarśa) - saw; स्वयं (svayaṃ) - himself; ब्रह्मा (brahmā) - Brahma; सर्वलोकपितामहः (sarvalokapitāmahaḥ) - grandfather of all worlds; रुदतीं (rudatīṃ) - weeping; बाष्पपूर्णाक्षीं (bāṣpapūrṇākṣīṃ) - with tear-filled eyes; भृगोः (bhṛgoḥ) - of Bhrigu; भार्याम् (bhāryām) - wife; अनिन्दिताम् (aninditām) - blameless; सान्त्वयामास (sāntvayāmāsa) - consoled; भगवान् (bhagavān) - the divine; वधूं (vadhūṃ) - bride; ब्रह्मा (brahmā) - Brahma; पितामहः (pitāmahaḥ) - grandfather;]
Brahma, the grandfather of all worlds, himself saw her, the blameless wife of Bhrigu, weeping with tear-filled eyes. The divine Brahma consoled the bride.
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी । अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥१-००६-६॥
aśrubindūdbhavā tasyāḥ prāvartata mahānadī । anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ ॥1-006-6॥
[अश्रुबिन्दूद्भवा (aśrubindūdbhavā) - born of tear-drops; तस्याः (tasyāḥ) - of her; प्रावर्तत (prāvartata) - began; महानदी (mahānadī) - great river; अनुवर्तती (anuvartatī) - following; सृतिं (sṛtiṃ) - path; तस्या (tasyā) - of her; भृगोः (bhṛgoḥ) - of Bhrigu; पत्न्या (patnyā) - by the wife; यशस्विनः (yaśasvinaḥ) - illustrious;]
A great river, born of her tear-drops, began following the path of the illustrious wife of Bhrigu.
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा । नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ॥ वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥१-००६-७॥
tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā । nāma tasyāstadā nadyāścakre lokapitāmahaḥ ॥ vadhūsareti bhagavāṃścyavanasyaāśramaṃ prati ॥1-006-7॥
[तस्या (tasyā) - her; मार्गं (mārgaṃ) - path; सृतवतीं (sṛtavatīṃ) - having gone; दृष्ट्वा (dṛṣṭvā) - having seen; तु (tu) - but; सरितं (saritaṃ) - river; तदा (tadā) - then; नाम (nāma) - name; तस्याः (tasyāḥ) - of her; तदा (tadā) - then; नद्याः (nadyāḥ) - of the river; चक्रे (cakre) - made; लोकपितामहः (lokapitāmahaḥ) - the grandsire of the worlds; वधूसर (vadhūsara) - Vadhusara; इति (iti) - thus; भगवान् (bhagavān) - the venerable; च्यवनस्य (cyavanasya) - of Cyavana; आश्रमं (āśramaṃ) - hermitage; प्रति (prati) - towards;]
Having seen the path she took, he then named the river 'Vadhusara', the grandsire of the worlds did so, towards the hermitage of the venerable Cyavana.
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥१-००६-८॥
sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān । taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm ॥1-006-8॥
[स (sa) - he; एवं (evaṃ) - thus; च्यवनः (cyavanaḥ) - Cyavana; जज्ञे (jajñe) - was born; भृगोः (bhṛgoḥ) - of Bhrigu; पुत्रः (putraḥ) - son; प्रतापवान् (pratāpavān) - mighty; तं (taṃ) - him; ददर्श (dadarśa) - saw; पिता (pitā) - father; तत्र (tatra) - there; च्यवनं (cyavanaṃ) - Cyavana; तां (tāṃ) - her; च (ca) - and; भामिनीम् (bhāminīm) - lady;]
Thus, Cyavana, the mighty son of Bhrigu, was born. There, the father saw Cyavana and the lady.
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥ न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥१-००६-९॥
sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ । kenāsi rakṣase tasmai kathiteha jihīrṣave ॥ na hi tvāṃ veda tadrakṣo madbhāryāṃ cāruhāsinīm ॥1-006-9॥
[स (sa) - he; पुलोमां (pulomāṃ) - Pulomā; ततः (tataḥ) - then; भार्यां (bhāryāṃ) - wife; पप्रच्छ (papraccha) - asked; कुपितः (kupitaḥ) - angry; भृगुः (bhṛguḥ) - Bhrigu; केन (kena) - by whom; असि (asi) - are; रक्षसे (rakṣase) - protected; तस्मै (tasmai) - to him; कथिते (kathite) - having been told; इह (iha) - here; जिहीर्षवे (jihīrṣave) - desiring to take away; न (na) - not; हि (hi) - indeed; त्वाम् (tvām) - you; वेद (veda) - know; तत् (tat) - that; रक्षः (rakṣaḥ) - demon; मद्भार्यां (madbhāryāṃ) - my wife; चारुहासिनीम् (cāruhāsinīm) - with a charming smile;]
Then, the angry Bhrigu asked Pulomā, "By whom are you protected here, desiring to take away? Indeed, that demon does not know you, my wife with a charming smile."
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा । बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥१-००६-१०॥
tattvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā । bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ ॥1-006-10॥
[तत्त्वम् (tattvam) - truth; आख्याहि (ākhyāhi) - tell; तम् (tam) - him; हि (hi) - indeed; अद्य (adya) - today; शप्तुम् (śaptum) - to curse; इच्छामि (icchāmi) - I wish; अहम् (aham) - I; रुषा (ruṣā) - with anger; बिभेति (bibheti) - fears; कः (kaḥ) - who; न (na) - not; शापात् (śāpāt) - from curse; मे (me) - my; कस्य (kasya) - whose; च (ca) - and; अयम् (ayam) - this; व्यतिक्रमः (vyatikramaḥ) - transgression;]
Tell the truth, for today I wish to curse him with anger. Who does not fear my curse? And whose transgression is this?
पुलोमोवाच॥
pulomovāca॥
[पुलोमः (pulomaḥ) - Puloma; उवाच (uvāca) - said;]
Puloma said:
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता । ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥१-००६-११॥
agninā bhagavaṃstasmai rakṣase'haṃ niveditā । tato māmanayadrakṣaḥ krośantīṃ kurarīmiva ॥1-006-11॥
[अग्निना (agninā) - by Agni; भगवन् (bhagavan) - O Lord; तस्मै (tasmai) - to him; रक्षसे (rakṣase) - to the demon; अहम् (aham) - I; निवेदिता (niveditā) - offered; ततः (tataḥ) - then; माम् (mām) - me; अनयत् (anayat) - led away; रक्षः (rakṣaḥ) - the demon; क्रोशन्तीम् (krośantīm) - crying; कुररीम् (kurarīm) - like a curlew; इव (iva) - like;]
By Agni, O Lord, I was offered to the demon. Then the demon led me away, crying like a curlew.
साहं तव सुतस्यास्य तेजसा परिमोक्षिता । भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥१-००६-१२॥
sāhaṃ tava sutasya asya tejasā parimokṣitā । bhasmībhūtaṃ ca tadrakṣo mām utsṛjya papāta vai ॥1-006-12॥
[साहं (sāhaṃ) - I; तव (tava) - your; सुतस्य (sutasya) - son's; अस्य (asya) - this; तेजसा (tejasā) - by the power; परिमोक्षिता (parimokṣitā) - liberated; भस्मीभूतं (bhasmībhūtaṃ) - reduced to ashes; च (ca) - and; तद्रक्षः (tadrakṣaḥ) - that demon; माम् (mām) - me; उत्सृज्य (utsṛjya) - leaving; पपात (papāta) - fell; वै (vai) - indeed;]
I, liberated by the power of your son, and that demon reduced to ashes, leaving me, indeed fell.
सूत उवाच॥
sūta uvāca॥
[सूत (sūta) - Sūta; उवाच (uvāca) - said;]
Sūta said:
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥१-००६-१३॥
iti śrutvā pulomāyā bhṛguḥ paramamanyumān । śaśāpāgnimabhikruddhaḥ sarvabhakṣo bhaviṣyasi ॥1-006-13॥
[इति (iti) - thus; श्रुत्वा (śrutvā) - having heard; पुलोमाया (pulomāyā) - of Pulomā; भृगुः (bhṛguḥ) - Bhrigu; परममन्युमान् (paramamanyumān) - greatly enraged; शशाप (śaśāpa) - cursed; अग्निम् (agnim) - Agni; अभिक्रुद्धः (abhikruddhaḥ) - furiously; सर्वभक्षः (sarvabhakṣaḥ) - all-consuming; भविष्यसि (bhaviṣyasi) - you shall become;]
Thus, having heard of Pulomā, Bhrigu, greatly enraged, cursed Agni furiously, 'You shall become all-consuming.'