Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.006
Library:Brigu curses Agni.
सूत उवाच॥
Sūta said:
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥१-००६-१॥
Having heard the words of Agni, then that demon seized her. O Brahman, in the form of a boar, swiftly with the speed of mind and wind.
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह । रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥१-००६-२॥
Then, the embryo residing in the womb of the Bhrigu dynasty, out of anger of the mother, fell from the womb and therefore became Cyavana.
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् । तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥१-००६-३॥
Seeing him, radiant like the sun, fallen from his mother's womb, that demon became ashes and fell, releasing her.
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् । च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ॥१-००६-४॥
She, the beautiful lady Pulomā, having taken him, went to Cyavana, the descendant of Bhṛgu, O Brahman, overcome with sorrow.
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः । रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥ सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ॥१-००६-५॥
Brahma, the grandfather of all worlds, himself saw her, the blameless wife of Bhrigu, weeping with tear-filled eyes. The divine Brahma consoled the bride.
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी । अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥१-००६-६॥
A great river, born of her tear-drops, began following the path of the illustrious wife of Bhrigu.
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा । नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ॥ वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥१-००६-७॥
Having seen the path she took, he then named the river 'Vadhusara', the grandsire of the worlds did so, towards the hermitage of the venerable Cyavana.
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥१-००६-८॥
Thus, Cyavana, the mighty son of Bhrigu, was born. There, the father saw Cyavana and the lady.
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥ न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥१-००६-९॥
Then, the angry Bhrigu asked Pulomā, "By whom are you protected here, desiring to take away? Indeed, that demon does not know you, my wife with a charming smile."
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा । बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥१-००६-१०॥
Tell the truth, for today I wish to curse him with anger. Who does not fear my curse? And whose transgression is this?
पुलोमोवाच॥
Puloma said:
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता । ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥१-००६-११॥
By Agni, O Lord, I was offered to the demon. Then the demon led me away, crying like a curlew.
साहं तव सुतस्यास्य तेजसा परिमोक्षिता । भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥१-००६-१२॥
I, liberated by the power of your son, and that demon reduced to ashes, leaving me, indeed fell.
सूत उवाच॥
Sūta said:
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥१-००६-१३॥
Thus, having heard of Pulomā, Bhrigu, greatly enraged, cursed Agni furiously, 'You shall become all-consuming.'

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.