Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.007
Library:Agni is always pure, like Sun, though Omnivore.
सूत उवाच॥
Sūta said:
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् । किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ॥१-००७-१॥
Cursed by Bhrigu, the angry fire then spoke: "What rash act is this, O Brahman, that you have done now?"
धर्मे प्रयतमानस्य सत्यं च वदतः समम् । पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥१-००७-२॥
In duty, of one striving, truth and of one speaking equally; asked what I said truth, what deviation here my?
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् । स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥१-००७-३॥
A witness who, when asked, knowingly gives false testimony, destroys seven generations of his own family and also others.
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते । सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥१-००७-४॥
And he who knows the truth of duty and meaning but does not speak, he too is tainted by that very sin; there is no doubt here.
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम । जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥१-००७-५॥
I am also capable of cursing you, but the brāhmaṇas are honorable to me. Even knowing, I will clearly tell you, listen to that.
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु । अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ॥१-००७-६॥
By yoga, having made selves in many ways, I remain in forms, in fire sacrifices, in sacrificial sessions, in activities, and in rituals.
वेदोक्तेन विधानेन मयि यद्धूयते हविः । देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥१-००७-७॥
By the procedure prescribed in the Vedas, the oblation which is offered in me satisfies the deities and the ancestors indeed.
आपो देवगणाः सर्वे आपः पितृगणास्तथा । दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥१-००७-८॥
The waters, all the divine beings, the waters, and the ancestral beings as well; the new moon and the full moon together with the gods and the ancestors.
देवताः पितरस्तस्मात्पितरश्चापि देवताः । एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥१-००७-९॥
Therefore, gods are ancestors and ancestors are also gods. United and separately, they are worshipped on occasions.
देवताः पितरश्चैव जुह्वते मयि यत्सदा । त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ॥१-००७-१०॥
The gods and ancestors indeed always offer in me. I am remembered as the mouth of the thirty gods and ancestors.
अमावास्यां च पितरः पौर्णमास्यां च देवताः । मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥ सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥१-००७-११॥
On the new moon, the ancestors, and on the full moon, the deities, through my mouth, are offered and enjoy the offered oblation. How will I become the mouth of them, being omnivorous?
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः । द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥१-००७-१२॥
Having thought, then the fire made destruction of himself in the fire sacrifices and rituals of sacrifices and sessions of the twice-born.
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः । विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ॥१-००७-१३॥
Devoid of Om, Vaṣaṭ, Svadhā, and Svāhā, without fire, all creatures were therefore very unhappy.
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः । अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ॥ विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥१-००७-१४॥
Then the distressed sages, having gone to the gods, said: "Due to the destruction of fire and the loss of rituals, the three worlds are confused, O sinless ones. Do here what is to be done so that there may not be a delay."
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु । अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥१-००७-१५॥
Then the sages and gods, having approached Brahma, indeed informed of Agni's curse and the destruction of rituals.
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे । कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ॥ हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ॥१-००७-१६॥
O fortunate one, indeed, Agni was cursed by Bhrigu for another reason. How, having become the mouth of the gods, the foremost enjoyer of sacrificial offerings, thus, the consumer of offerings in all worlds, will attain the state of consuming everything.
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् । उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥१-००७-१७॥
Having heard those words, the creator of the world, having invoked Agni, said gentle and imperishable words to the creator of beings.
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च । त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ॥ स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥१-००७-१८॥
Here, you are the doer of all the worlds and indeed the end. You sustain the three worlds and are the initiator of actions. Thus, O lord of the world, do so that actions are not destroyed as they should be.
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः । त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ॥१-००७-१९॥
Why are you bewildered thus, being the Lord, the fire? You are pure when present in the world and in all beings, indeed.
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि । उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ॥१-००७-२०॥
You will not attain omnivorousness with the whole body. In the cause of flames, those which will burn all, are fire.
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते । तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ॥१-००७-२१॥
As everything touched by the sun's rays is perceived as pure, so everything burnt by your flame will become pure.
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् । स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ॥ देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥१-००७-२२॥
O Agni, you, with your great energy, emerged from your own influence. Indeed, by your energy, make that curse of the sage true, O lord. Accept the share of the gods and yourself offered in the mouth.
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् । जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥१-००७-२३॥
"So be it," replied the fire to the grandfather. He went to execute the command of the supreme god.
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् । ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥१-००७-२४॥
The divine sages, joyful, then went back as they came. The sages, as before, performed all the rituals.
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः । अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥१-००७-२५॥
In heaven, the gods rejoiced, and the assemblies of beings and worldly ones too. Agni attained supreme joy, freed from sin.
एवमेष पुरावृत्त इतिहासोऽग्निशापजः । पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ॥१-००७-२६॥
Thus, this ancient history is born of Agni's curse, the destruction of Puloma, and the origin of Cyavana.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.