Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.007
Library:Agni is always pure, like Sun, though Omnivore.
सूत उवाच॥
sūta uvāca॥
[सूत (sūta) - Sūta; उवाच (uvāca) - said;]
Sūta said:
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् । किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ॥१-००७-१॥
śaptastu bhṛguṇā vahniḥ kruddho vākyamathābravīt । kimidaṃ sāhasaṃ brahmankṛtavānasi sāmpratam ॥1-007-1॥
[शप्तः (śaptaḥ) - cursed; तु (tu) - but; भृगुणा (bhṛguṇā) - by Bhrigu; वह्निः (vahniḥ) - fire; क्रुद्धः (kruddhaḥ) - angry; वाक्यम् (vākyam) - speech; अथ (atha) - then; अब्रवीत् (abravīt) - spoke; किम् (kim) - what; इदं (idaṃ) - this; साहसम् (sāhasam) - rash act; ब्रह्मन् (brahman) - O Brahman; कृतवानसि (kṛtavānasi) - have done; साम्प्रतम् (sāmpratam) - now;]
Cursed by Bhrigu, the angry fire then spoke: "What rash act is this, O Brahman, that you have done now?"
धर्मे प्रयतमानस्य सत्यं च वदतः समम् । पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥१-००७-२॥
dharme prayatamānasya satyaṃ ca vadataḥ samam । pṛṣṭo yadabruvaṃ satyaṃ vyabhicāro'tra ko mama ॥1-007-2॥
[धर्मे (dharme) - in duty; प्रयतमानस्य (prayatamānasya) - of one striving; सत्यं (satyaṃ) - truth; च (ca) - and; वदतः (vadataḥ) - of one speaking; समम् (samam) - equally; पृष्टः (pṛṣṭaḥ) - asked; यत् (yat) - what; अब्रुवम् (abruvam) - I said; सत्यं (satyaṃ) - truth; व्यभिचारः (vyabhicāraḥ) - deviation; अत्र (atra) - here; कः (kaḥ) - what; मम (mama) - my;]
In duty, of one striving, truth and of one speaking equally; asked what I said truth, what deviation here my?
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् । स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥१-००७-३॥
pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno'nyathā vadet . sa pūrvānātmanaḥ sapta kule hanyāttathā parān ॥1-007-3॥
[पृष्टः (pṛṣṭaḥ) - asked; हि (hi) - indeed; साक्षी (sākṣī) - witness; यः (yaḥ) - who; साक्ष्यम् (sākṣyam) - testimony; जानमानः (jānamānaḥ) - knowing; अन्यथा (anyathā) - otherwise; वदेत् (vadet) - speaks; सः (saḥ) - he; पूर्वान् (pūrvān) - ancestors; आत्मनः (ātmanaḥ) - of himself; सप्त (sapta) - seven; कुले (kule) - in the family; हन्यात् (hanyāt) - destroys; तथा (tathā) - also; परान् (parān) - others;]
A witness who, when asked, knowingly gives false testimony, destroys seven generations of his own family and also others.
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते । सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥१-००७-४॥
yaśca kāryārthatattvajño jānamāno na bhāṣate । so'pi tenaiva pāpena lipyate nātra sanśayaḥ ॥1-007-4॥
[यः (yaḥ) - who; च (ca) - and; कार्य (kārya) - duty; अर्थ (artha) - meaning; तत्त्वज्ञः (tattvajñaḥ) - knower of truth; जानमानः (jānamānaḥ) - knowing; न (na) - not; भाषते (bhāṣate) - speaks; सः (saḥ) - he; अपि (api) - also; तेन (tena) - by that; एव (eva) - indeed; पापेन (pāpena) - by sin; लिप्यते (lipyate) - is tainted; न (na) - not; अत्र (atra) - here; संशयः (sanśayaḥ) - doubt;]
And he who knows the truth of duty and meaning but does not speak, he too is tainted by that very sin; there is no doubt here.
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम । जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥१-००७-५॥
śakto'hamapi śaptuṃ tvāṃ mānyāstu brāhmaṇā mama । jānato'pi ca te vyaktaṃ kathayiṣye nibodha tat ॥1-007-5॥
[शक्तः (śaktaḥ) - capable; अहम् (aham) - I; अपि (api) - also; शप्तुम् (śaptum) - to curse; त्वाम् (tvām) - you; मान्याः (mānyāḥ) - honorable; तु (tu) - but; ब्राह्मणाः (brāhmaṇāḥ) - brāhmaṇas; मम (mama) - my; जानतः (jānataḥ) - knowing; अपि (api) - even; च (ca) - and; ते (te) - your; व्यक्तम् (vyaktam) - clearly; कथयिष्ये (kathayiṣye) - I will tell; निबोध (nibodha) - listen; तत् (tat) - that;]
I am also capable of cursing you, but the brāhmaṇas are honorable to me. Even knowing, I will clearly tell you, listen to that.
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु । अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ॥१-००७-६॥
yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu । agnihotreṣu satreṣu kriyāsvatha makheṣu ca ॥1-007-6॥
[योगेन (yogena) - by yoga; बहुधा (bahudhā) - in many ways; आत्मानं (ātmānaṃ) - selves; कृत्वा (kṛtvā) - having made; तिष्ठामि (tiṣṭhāmi) - I remain; मूर्तिषु (mūrtiṣu) - in forms; अग्निहोत्रेषु (agnihotreṣu) - in fire sacrifices; सत्रेषु (satreṣu) - in sacrificial sessions; क्रियासु (kriyāsu) - in activities; अथ (atha) - and; मखेषु (makheṣu) - in rituals; च (ca) - and;]
By yoga, having made selves in many ways, I remain in forms, in fire sacrifices, in sacrificial sessions, in activities, and in rituals.
वेदोक्तेन विधानेन मयि यद्धूयते हविः । देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥१-००७-७॥
vedoktena vidhānena mayi yaddhūyate haviḥ । devatāḥ pitaraścaiva tena tṛptā bhavanti vai ॥1-007-7॥
[वेदोक्तेन (vedoktena) - as prescribed in the Vedas; विधानेन (vidhānena) - by the procedure; मयि (mayi) - in me; यत् (yat) - which; धूयते (dhūyate) - is offered; हविः (haviḥ) - the oblation; देवताः (devatāḥ) - the deities; पितरः (pitaraḥ) - the ancestors; च (ca) - and; एव (eva) - indeed; तेन (tena) - by that; तृप्ताः (tṛptāḥ) - satisfied; भवन्ति (bhavanti) - become; वै (vai) - certainly;]
By the procedure prescribed in the Vedas, the oblation which is offered in me satisfies the deities and the ancestors indeed.
आपो देवगणाः सर्वे आपः पितृगणास्तथा । दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥१-००७-८॥
āpo devagaṇāḥ sarve āpaḥ pitṛgaṇāstathā । darśaśca paurṇamāsaśca devānāṃ pitṛbhiḥ saha ॥1-007-8॥
[आपः (āpaḥ) - waters; देवगणाः (devagaṇāḥ) - divine beings; सर्वे (sarve) - all; आपः (āpaḥ) - waters; पितृगणाः (pitṛgaṇāḥ) - ancestral beings; तथा (tathā) - also; दर्शः (darśaḥ) - new moon; च (ca) - and; पौर्णमासः (paurṇamāsaḥ) - full moon; च (ca) - and; देवानां (devānāṃ) - of the gods; पितृभिः (pitṛbhiḥ) - with the ancestors; सह (saha) - together;]
The waters, all the divine beings, the waters, and the ancestral beings as well; the new moon and the full moon together with the gods and the ancestors.
देवताः पितरस्तस्मात्पितरश्चापि देवताः । एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥१-००७-९॥
devatāḥ pitarastasmātpitaraścāpi devatāḥ । ekībhūtāśca pūjyante pṛthaktvena ca parvasu ॥1-007-9॥
[देवताः (devatāḥ) - gods; पितरः (pitarah) - ancestors; तस्मात् (tasmāt) - therefore; पितरः (pitarah) - ancestors; च (ca) - and; अपि (api) - also; देवताः (devatāḥ) - gods; एकीभूताः (ekībhūtāḥ) - united; च (ca) - and; पूज्यन्ते (pūjyante) - are worshipped; पृथक्त्वेन (pṛthaktvena) - separately; च (ca) - and; पर्वसु (parvasu) - on occasions;]
Therefore, gods are ancestors and ancestors are also gods. United and separately, they are worshipped on occasions.
देवताः पितरश्चैव जुह्वते मयि यत्सदा । त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ॥१-००७-१०॥
devatāḥ pitaraścaiva juhvate mayi yatsadā । tridaśānāṃ pitṝṇāṃ ca mukhamevamahaṃ smṛtaḥ ॥1-007-10॥
[देवताः (devatāḥ) - gods; पितरः (pitaraḥ) - ancestors; च (ca) - and; एव (eva) - indeed; जुह्वते (juhvate) - offer; मयि (mayi) - in me; यत् (yat) - which; सदा (sadā) - always; त्रिदशानां (tridaśānāṃ) - of the thirty gods; पितृणां (pitṝṇāṃ) - of the ancestors; च (ca) - and; मुखम् (mukham) - mouth; एव (eva) - indeed; अहम् (aham) - I; स्मृतः (smṛtaḥ) - am remembered;]
The gods and ancestors indeed always offer in me. I am remembered as the mouth of the thirty gods and ancestors.
अमावास्यां च पितरः पौर्णमास्यां च देवताः । मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥ सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥१-००७-११॥
amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ । manmukhenai 'va hūyante bhuñjate ca hutaṃ haviḥ ॥ sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham ॥1-007-11॥
[अमावास्यां (amāvāsyāṃ) - on the new moon; च (ca) - and; पितरः (pitaraḥ) - ancestors; पौर्णमास्यां (paurṇamāsyāṃ) - on the full moon; च (ca) - and; देवताः (devatāḥ) - deities; मन्मुखेनैव (manmukhenai 'va) - through my mouth; हूयन्ते (hūyante) - are offered; भुञ्जते (bhuñjate) - enjoy; च (ca) - and; हुतं (hutaṃ) - offered; हविः (haviḥ) - oblation; सर्वभक्षः (sarvabhakṣaḥ) - omnivorous; कथं (kathaṃ) - how; तेषां (teṣāṃ) - of them; भविष्यामि (bhaviṣyāmi) - will become; मुखं (mukhaṃ) - mouth; त्वहम् (tv aham) - you I am;]
On the new moon, the ancestors, and on the full moon, the deities, through my mouth, are offered and enjoy the offered oblation. How will I become the mouth of them, being omnivorous?
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः । द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥१-००७-१२॥
cintayitvā tato vahniścakre saṃhāramātmanaḥ । dvijānām agnihotreṣu yajñasatrakriyāsu ca ॥1-007-12॥
[चिन्तयित्वा (cintayitvā) - having thought; ततः (tataḥ) - then; वह्निः (vahniḥ) - fire; चक्रे (cakre) - made; संहारम् (saṃhāram) - destruction; आत्मनः (ātmanaḥ) - of himself; द्विजानाम् (dvijānām) - of the twice-born; अग्निहोत्रेषु (agnihotreṣu) - in the fire sacrifices; यज्ञसत्रक्रियासु (yajñasatrakriyāsu) - in the rituals of sacrifices and sessions; च (ca) - and;]
Having thought, then the fire made destruction of himself in the fire sacrifices and rituals of sacrifices and sessions of the twice-born.
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः । विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ॥१-००७-१३॥
nirōṅkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ । vināgninā prajāḥ sarvāstata āsansuduḥkhitāḥ ॥1-007-13॥
[निरोङ्कारवषट्काराः (nirōṅkāravaṣaṭkārāḥ) - devoid of Om and Vaṣaṭ; स्वधास्वाहाविवर्जिताः (svadhāsvāhāvivarjitāḥ) - devoid of Svadhā and Svāhā; विनाग्निना (vināgninā) - without fire; प्रजाः (prajāḥ) - creatures; सर्वाः (sarvāḥ) - all; तत (tata) - therefore; आसन् (āsan) - were; सुदुःखिताः (suduḥkhitāḥ) - very unhappy;]
Devoid of Om, Vaṣaṭ, Svadhā, and Svāhā, without fire, all creatures were therefore very unhappy.
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः । अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ॥ विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥१-००७-१४॥
atharṣayaḥ samudvignā devāngatvābruvanvacaḥ । agnināśātkriyābhraṃśādbhrāntā lokāstrayo'naghāḥ ॥ vidhadhvamatra yatkāryaṃ na syātkālātyayo yathā ॥1-007-14॥
[अथ (atha) - then; ऋषयः (ṛṣayaḥ) - sages; समुद्विग्नाः (samudvignāḥ) - distressed; देवान् (devān) - to the gods; गत्वा (gatvā) - having gone; अब्रुवन् (abruvan) - said; वचः (vacaḥ) - words; अग्निनाशात् (agnināśāt) - due to the destruction of fire; क्रियाभ्रंशात् (kriyābhraṃśāt) - due to the loss of rituals; भ्रान्ताः (bhrāntāḥ) - confused; लोकाः (lokāḥ) - worlds; त्रयः (trayaḥ) - three; अनघाः (anaghāḥ) - O sinless ones; विधध्वम् (vidhadhvam) - do; अत्र (atra) - here; यत् (yat) - what; कार्यं (kāryam) - is to be done; न (na) - not; स्यात् (syāt) - may be; कालात्ययः (kālātyayaḥ) - delay; यथा (yathā) - so that;]
Then the distressed sages, having gone to the gods, said: "Due to the destruction of fire and the loss of rituals, the three worlds are confused, O sinless ones. Do here what is to be done so that there may not be a delay."
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु । अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥१-००७-१५॥
atharṣayaśca devāśca brahmāṇamupagamya tu । agnerāvedayañśāpaṃ kriyāsaṃhārameva ca ॥1-007-15॥
[अथ (atha) - then; ऋषयः (ṛṣayaḥ) - sages; च (ca) - and; देवाः (devāḥ) - gods; च (ca) - and; ब्रह्माणम् (brahmāṇam) - Brahma; उपगम्य (upagamya) - having approached; तु (tu) - indeed; अग्नेः (agneḥ) - of Agni; आवेदयन् (āvedayan) - informed; शापं (śāpaṃ) - curse; क्रिया (kriyā) - rituals; संहारम् (saṃhāram) - destruction; एव (eva) - only; च (ca) - and;]
Then the sages and gods, having approached Brahma, indeed informed of Agni's curse and the destruction of rituals.
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे । कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ॥ हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ॥१-००७-१६॥
bhṛguṇā vai mahābhāga śapto'gniḥ kāraṇāntare । kathaṁ devamukho bhūtvā yajñabhāgāgrabhuktathā ॥ hutabhuksarvalokeṣu sarvabhakṣatvameṣyati ॥1-007-16॥
[भृगुणा (bhṛguṇā) - by Bhrigu; वै (vai) - indeed; महाभाग (mahābhāga) - O fortunate one; शप्तः (śaptaḥ) - cursed; अग्निः (agniḥ) - Agni; कारणान्तरे (kāraṇāntare) - for another reason; कथं (kathaṁ) - how; देवमुखः (devamukhaḥ) - as the mouth of the gods; भूत्वा (bhūtvā) - having become; यज्ञभागाग्रभुक् (yajñabhāgāgrabhuk) - the foremost enjoyer of sacrificial offerings; तथा (tathā) - thus; हुतभुक् (hutabhuk) - the consumer of offerings; सर्वलोकेषु (sarvalokeṣu) - in all worlds; सर्वभक्षत्वम् (sarvabhakṣatvam) - the state of consuming everything; एष्यति (eṣyati) - will attain;]
O fortunate one, indeed, Agni was cursed by Bhrigu for another reason. How, having become the mouth of the gods, the foremost enjoyer of sacrificial offerings, thus, the consumer of offerings in all worlds, will attain the state of consuming everything.
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् । उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥१-००७-१७॥
śrutvā tu tadvacasteṣāmagnimāhūya lokakṛt । uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanamavyayam ॥1-007-17॥
[श्रुत्वा (śrutvā) - having heard; तु (tu) - but; तद्वचः (tadvacaḥ) - those words; तेषाम् (teṣām) - of them; अग्निम् (agnim) - Agni; आहूय (āhūya) - having invoked; लोककृत् (lokakṛt) - the creator of the world; उवाच (uvāca) - said; वचनम् (vacanam) - words; श्लक्ष्णम् (ślakṣṇam) - gentle; भूतभावनम् (bhūtabhāvanam) - the creator of beings; अव्ययम् (avyayam) - imperishable;]
Having heard those words, the creator of the world, having invoked Agni, said gentle and imperishable words to the creator of beings.
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च । त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ॥ स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥१-००७-१८॥
lokānāmiha sarveṣāṃ tvaṃ kartā cānta eva ca । tvaṃ dhārayasi lokāṃstrīnkriyāṇāṃ ca pravartakaḥ ॥ sa tathā kuru lokeśa nocchidyeraṃkriyā yathā ॥1-007-18॥
[लोकानाम् (lokānām) - of the worlds; इह (iha) - here; सर्वेषाम् (sarveṣām) - of all; त्वम् (tvam) - you; कर्ता (kartā) - the doer; च (ca) - and; अन्तः (antaḥ) - the end; एव (eva) - indeed; च (ca) - and; त्वम् (tvam) - you; धारयसि (dhārayasi) - sustain; लोकान् (lokān) - the worlds; त्रीन् (trīn) - three; क्रियाणाम् (kriyāṇām) - of actions; च (ca) - and; प्रवर्तकः (pravartakaḥ) - the initiator; सः (saḥ) - he; तथा (tathā) - thus; कुरु (kuru) - do; लोकेश (lokeśa) - O lord of the world; न (na) - not; उच्छिद्येरन् (ucchidyeraṇ) - be destroyed; क्रिया (kriyā) - actions; यथा (yathā) - as; ॥१-००७-१८॥ (॥1-007-18॥) - (verse number);]
Here, you are the doer of all the worlds and indeed the end. You sustain the three worlds and are the initiator of actions. Thus, O lord of the world, do so that actions are not destroyed as they should be.
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः । त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ॥१-००७-१९॥
kasmādevaṃ vimūḍhastvamīśvaraḥ sanhutāśanaḥ । tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha ॥1-007-19॥
[कस्मात् (kasmāt) - why; एवं (evaṃ) - thus; विमूढः (vimūḍhaḥ) - bewildered; त्वम् (tvam) - you; ईश्वरः (īśvaraḥ) - Lord; सन् (san) - being; हुताशनः (hutāśanaḥ) - fire; त्वम् (tvam) - you; पवित्रं (pavitraṃ) - pure; यदा (yadā) - when; लोके (loke) - in the world; सर्वभूतगतः (sarvabhūtagataḥ) - present in all beings; च (ca) - and; ह (ha) - indeed;]
Why are you bewildered thus, being the Lord, the fire? You are pure when present in the world and in all beings, indeed.
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि । उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ॥१-००७-२०॥
na tvaṁ sarvaśarīreṇa sarvabhakṣatvameṣyasi । upādāne'rciṣo yāste sarvaṁ dhakṣyanti tāḥ śikhin ॥1-007-20॥
[न (na) - not; त्वं (tvaṁ) - you; सर्वशरीरेण (sarvaśarīreṇa) - with the whole body; सर्वभक्षत्वम् (sarvabhakṣatvam) - omnivorousness; एष्यसि (eṣyasi) - will attain; उपादाने (upādāne) - in the cause; अर्चिषः (arciṣaḥ) - of flames; याः (yāḥ) - which; ते (te) - they; सर्वम् (sarvam) - all; धक्ष्यन्ति (dhakṣyanti) - will burn; ताः (tāḥ) - those; शिखिन् (śikhin) - fire;]
You will not attain omnivorousness with the whole body. In the cause of flames, those which will burn all, are fire.
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते । तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ॥१-००७-२१॥
yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate । tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati ॥1-007-21॥
[यथा (yathā) - as; सूर्यांशुभिः (sūryāṃśubhiḥ) - by the sun's rays; स्पृष्टं (spṛṣṭaṃ) - touched; सर्वं (sarvaṃ) - all; शुचि (śuci) - pure; विभाव्यते (vibhāvyate) - is perceived; तथा (tathā) - so; त्वदर्चिः (tvadarciḥ) - your flame; निर्दग्धं (nirdagdhaṃ) - burnt; सर्वं (sarvaṃ) - all; शुचि (śuci) - pure; भविष्यति (bhaviṣyati) - will become;]
As everything touched by the sun's rays is perceived as pure, so everything burnt by your flame will become pure.
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् । स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ॥ देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥१-००७-२२॥
tadagne tvaṃ mahattejaḥ svaprabhāvādvinirgatam । svatejasaiva taṃ śāpaṃ kuru satyamṛṣervibho ॥ devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam ॥1-007-22॥
[तत् (tat) - that; अग्ने (agne) - O Agni; त्वं (tvaṃ) - you; महत् (mahat) - great; तेजः (tejaḥ) - energy; स्व (sva) - own; प्रभावात् (prabhāvāt) - from influence; विनिर्गतम् (vinirgatam) - emerged; स्व (sva) - own; तेजसा (tejasā) - by energy; एव (eva) - indeed; तम् (tam) - that; शापम् (śāpam) - curse; कुरु (kuru) - make; सत्यम् (satyam) - true; ऋषेः (ṛṣeḥ) - of the sage; विभो (vibho) - O lord; देवानाम् (devānām) - of the gods; च (ca) - and; आत्मनः (ātmanaḥ) - of yourself; भागम् (bhāgam) - share; गृहाण (gṛhāṇa) - accept; त्वं (tvaṃ) - you; मुखे (mukhe) - in the mouth; हुतम् (hutam) - offered;]
O Agni, you, with your great energy, emerged from your own influence. Indeed, by your energy, make that curse of the sage true, O lord. Accept the share of the gods and yourself offered in the mouth.
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् । जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥१-००७-२३॥
evam astv iti taṁ vahniḥ pratyuvāca pitāmaham । jagāma śāsanaṁ kartuṁ devasya parameṣṭhinaḥ ॥1-007-23॥
[एवम् (evam) - thus; अस्तु (astu) - so be it; इति (iti) - thus; तम् (tam) - him; वह्निः (vahniḥ) - fire; प्रत्युवाच (pratyuvāca) - replied; पितामहम् (pitāmaham) - to the grandfather; जगाम (jagāma) - went; शासनम् (śāsanam) - command; कर्तुम् (kartum) - to execute; देवस्य (devasya) - of the god; परमेष्ठिनः (parameṣṭhinaḥ) - of the supreme one;]
"So be it," replied the fire to the grandfather. He went to execute the command of the supreme god.
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् । ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥१-००७-२४॥
devarṣayaśca muditāstato jagmuryathāgatam । ṛṣayaśca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire ॥1-007-24॥
[देवर्षयः (devarṣayaḥ) - divine sages; च (ca) - and; मुदिताः (muditāḥ) - joyful; ततः (tataḥ) - then; जग्मुः (jagmuḥ) - went; यथा (yathā) - as; आगतम् (āgatam) - they came; ऋषयः (ṛṣayaḥ) - sages; च (ca) - and; यथा (yathā) - as; पूर्वम् (pūrvam) - before; क्रियाः (kriyāḥ) - rituals; सर्वाः (sarvāḥ) - all; प्रचक्रिरे (pracakrire) - performed;]
The divine sages, joyful, then went back as they came. The sages, as before, performed all the rituals.
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः । अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥१-००७-२५॥
divi devā mumudire bhūtasaṅghāśca laukikāḥ । agniśca paramāṃ prītimavāpa hatakalmaṣaḥ ॥1-007-25॥
[दिवि (divi) - in heaven; देवाः (devāḥ) - gods; मुमुदिरे (mumudire) - rejoiced; भूतसङ्घाः (bhūtasaṅghāḥ) - assemblies of beings; च (ca) - and; लौकिकाः (laukikāḥ) - worldly; अग्निः (agniḥ) - Agni; च (ca) - and; परमाम् (paramām) - supreme; प्रीतिम् (prītim) - joy; अवाप (avāpa) - attained; हतकल्मषः (hatakalmaṣaḥ) - freed from sin;]
In heaven, the gods rejoiced, and the assemblies of beings and worldly ones too. Agni attained supreme joy, freed from sin.
एवमेष पुरावृत्त इतिहासोऽग्निशापजः । पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ॥१-००७-२६॥
evameṣa purāvṛtta itihāso'gnishāpajaḥ । pulomasya vināśaśca cyavanasya ca sambhavaḥ ॥1-007-26॥
[एवम् (evam) - thus; एषः (eṣaḥ) - this; पुरावृत्त (purāvṛtta) - ancient; इतिहासः (itihāsaḥ) - history; अग्निशापजः (agnishāpajaḥ) - born of Agni's curse; पुलोमस्य (pulomasya) - of Puloma; विनाशः (vināśaḥ) - destruction; च (ca) - and; च्यवनस्य (cyavanasya) - of Cyavana; च (ca) - and; सम्भवः (sambhavaḥ) - origin;]
Thus, this ancient history is born of Agni's curse, the destruction of Puloma, and the origin of Cyavana.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.