Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.008
Library:Pramadvara is engaged to Ruru but dies due to snake bite.
सूत उवाच॥
Sūta said:
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् । सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥१-००८-१॥
And he, Cyavana, of the Bhṛgu dynasty, O Brahman, also begot a son, the great soul Pramati, of blazing energy, in Sukanyā.
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् । रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥१-००८-२॥
Pramati begot Ruru named in Ghritachi. But Ruru begot Shunaka in Pramadvara.
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः । विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥१-००८-३॥
I shall narrate in detail all the deeds of the Brahman sage of great splendor; listen to that completely.
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः । स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥१-००८-४॥
The sage was great, formerly endowed with austerity and knowledge. Known as Sthūlakeśa, he was engaged in the welfare of all beings.
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् । गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ॥१-००८-५॥
At this very time, O sage, Viśvāvasu, the king of Gandharvas, was born in Menakā, as is heard.
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन । उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥१-००८-६॥
Then the nymph Menaka, O son of Bhrigu, released that embryo in due time towards the hermitage of Sthulakesha.
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह । कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ॥१-००८-७॥
Having abandoned that embryo on the bank of the river, she indeed went. The girl, like a divine embryo, was shining with beauty.
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः । स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥१-००८-८॥
The great sage with thick hair, radiant, saw her abandoned on the riverbank, in solitude, devoid of relatives.
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः । जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ॥ ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥१-००८-९॥
Then, having seen the girl, Sthulakesha, the best of the twice-born, took her. The best of sages, filled with compassion, nourished her. She grew beautiful and auspicious in his hermitage.
प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता । ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥१-००८-१०॥
She, the best among women, endowed with all forms and qualities, was then named Pramadvara by the great sage.
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् । बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥१-००८-११॥
In the hermitage, having seen Pramadvara, Ruru indeed became virtuous and overcome by love.
पितरं सखिभिः सोऽथ वाचयामास भार्गवः । प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥१-००८-१२॥
Bhārgava then caused his father to read with friends. Pramati, having heard, approached the glorious Sthūlakeśa.
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् । विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥१-००८-१३॥
Then the father gave his daughter Pramadvara to Ruru, having arranged the marriage in front under the constellation presided by Bhaga.
ततः कतिपयाहस्य विवाहे समुपस्थिते । सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥१-००८-१४॥
Then, at the marriage which took place after a few days, she, the maiden of excellent complexion, was present, playing together with her friends.
नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् । पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥१-००८-१५॥
He did not see the serpent lying across, and trampled it with his foot, desiring to die, impelled by time.
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा । विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥१-००८-१६॥
He, urged by fate, violently inflicted poison-coated teeth on her careless body.
सा दष्टा सहसा भूमौ पतिता गतचेतना । व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ॥१-००८-१७॥
She, bitten, suddenly fell on the ground unconscious, lifeless, unpleasant to look at, even though most beautiful in form.
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता । भूयो मनोहरतरा बभूव तनुमध्यमा ॥१-००८-१८॥
She appeared as if asleep, afflicted by snake poison on the ground. Again, she became more charming, slender-waisted.
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः । विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥१-००८-१९॥
The father and other ascetics saw her struggling, fallen on the ground with lotus-like radiance.
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥१-००८-२०॥
Then all the best of the twice-born, compassionate, assembled: Svastyātreya, Mahājānu, Kuśika, and Śaṅkhamekhala.
भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः । प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ॥१-००८-२१॥
Bharadvaja, Kaunakutsa, Arstishena, and Gautama; Pramati with his son, and other forest dwellers.
तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् । रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ॥१-००८-२२॥
Seeing her, your daughter, lifeless and afflicted by the serpent's poison, they cried, overcome with compassion. Ruru, indeed distressed, went outside.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.