01.008
Library:Pramadvara is engaged to Ruru but dies due to snake bite.
सूत उवाच॥
sūta uvāca॥
[सूत (sūta) - Sūta; उवाच (uvāca) - said;]
Sūta said:
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् । सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥१-००८-१॥
sa cāpi cyavano brahmanbhārgavo'janayatsutam । sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam ॥1-008-1॥
[स (sa) - he; च (ca) - and; अपि (api) - also; च्यवनः (cyavanaḥ) - Cyavana; ब्रह्मन् (brahman) - O Brahman; भार्गवः (bhārgavaḥ) - of the Bhṛgu dynasty; अजनयत् (ajanayat) - begot; सुतम् (sutam) - a son; सुकन्यायाम् (sukanyāyām) - in Sukanyā; महात्मानम् (mahātmānam) - a great soul; प्रमतिम् (pramatim) - Pramati; दीप्ततेजसम् (dīptatejasam) - of blazing energy;]
And he, Cyavana, of the Bhṛgu dynasty, O Brahman, also begot a son, the great soul Pramati, of blazing energy, in Sukanyā.
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् । रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥१-००८-२॥
pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat । ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat ॥1-008-2॥
[प्रमतिः (pramatiḥ) - Pramati; तु (tu) - but; रुरुम् (rurum) - Ruru; नाम (nāma) - named; घृताच्याम् (ghṛtācyām) - in Ghritachi; समजीजनत् (samajījanat) - begot; रुरुः (ruruḥ) - Ruru; प्रमद्वरायाम् (pramadvarāyām) - in Pramadvara; तु (tu) - but; शुनकम् (śunakam) - Shunaka; समजीजनत् (samajījanat) - begot;]
Pramati begot Ruru named in Ghritachi. But Ruru begot Shunaka in Pramadvara.
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः । विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥१-००८-३॥
tasya brahmanrurōḥ sarvaṁ caritaṁ bhūritējasaḥ । vistarēṇa pravakṣyāmi tacchṛṇu tvamaśēṣataḥ ॥1-008-3॥
[तस्य (tasya) - his; ब्रह्मन्रुरोः (brahmanrurōḥ) - of the Brahman sage; सर्वं (sarvaṁ) - all; चरितं (caritaṁ) - deeds; भूरितेजसः (bhūritējasaḥ) - of great splendor; विस्तरेण (vistarēṇa) - in detail; प्रवक्ष्यामि (pravakṣyāmi) - I shall narrate; तच्छृणु (tacchṛṇu) - listen to that; त्वमशेषतः (tvamaśēṣataḥ) - you completely;]
I shall narrate in detail all the deeds of the Brahman sage of great splendor; listen to that completely.
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः । स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥१-००८-४॥
ṛṣirāsīnmahānpūrvaṃ tapovidyāsamanvitaḥ । sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ ॥1-008-4॥
[ऋषिः (ṛṣiḥ) - sage; आसीत् (āsīt) - was; महान् (mahān) - great; पूर्वम् (pūrvam) - formerly; तपः (tapaḥ) - austerity; विद्या (vidyā) - knowledge; समन्वितः (samanvitaḥ) - endowed with; स्थूलकेशः (sthūlakeśaḥ) - Sthūlakeśa; इति (iti) - thus; ख्यातः (khyātaḥ) - known; सर्व (sarva) - all; भूत (bhūta) - beings; हिते (hite) - welfare; रतः (rataḥ) - engaged in;]
The sage was great, formerly endowed with austerity and knowledge. Known as Sthūlakeśa, he was engaged in the welfare of all beings.
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् । गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ॥१-००८-५॥
etasmínneva kāle tu menakāyāṃ prajajñivān । gandharvarājo viprarṣe viśvāvasuriti śrutaḥ ॥1-008-5॥
[एतस्मिन्नेव (etasmínneva) - at this very time; काले (kāle) - time; तु (tu) - but; मेनकायां (menakāyāṃ) - in Menakā; प्रजज्ञिवान् (prajajñivān) - was born; गन्धर्वराजः (gandharvarājaḥ) - king of Gandharvas; विप्रर्षे (viprarṣe) - O sage; विश्वावसुः (viśvāvasuḥ) - Viśvāvasu; इति (iti) - thus; श्रुतः (śrutaḥ) - is heard;]
At this very time, O sage, Viśvāvasu, the king of Gandharvas, was born in Menakā, as is heard.
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन । उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥१-००८-६॥
athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana । utsasarja yathākālaṃ sthūlakeśāśramaṃ prati ॥1-008-6॥
[अथ (atha) - then; अप्सरा (apsarā) - nymph; मेनका (menakā) - Menaka; सा (sā) - she; तं (taṃ) - that; गर्भं (garbhaṃ) - embryo; भृगुनन्दन (bhṛgunandana) - O son of Bhrigu; उत्ससर्ज (utsasarja) - released; यथाकालं (yathākālaṃ) - in due time; स्थूलकेशाश्रमं (sthūlakeśāśramaṃ) - to the hermitage of Sthulakesha; प्रति (prati) - towards;]
Then the nymph Menaka, O son of Bhrigu, released that embryo in due time towards the hermitage of Sthulakesha.
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह । कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ॥१-००८-७॥
utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha । kanyāmamaragarbhābhāṃ jvalantīmiva ca śriyā ॥1-008-7॥
[उत्सृज्य (utsṛjya) - having abandoned; च (ca) - and; एव (eva) - indeed; तं (taṃ) - that; गर्भं (garbhaṃ) - embryo; नद्याः (nadyāḥ) - of the river; तीरे (tīre) - on the bank; जगाम (jagāma) - went; ह (ha) - indeed; कन्याम् (kanyām) - girl; अमरगर्भाभाम् (amaragarbhābhām) - like a divine embryo; ज्वलन्तीम् (jvalantīm) - shining; इव (iva) - like; च (ca) - and; श्रिया (śriyā) - with beauty;]
Having abandoned that embryo on the bank of the river, she indeed went. The girl, like a divine embryo, was shining with beauty.
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः । स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥१-००८-८॥
tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahānṛṣiḥ । sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām ॥1-008-8॥
[तां (tāṃ) - her; ददर्श (dadarśa) - saw; समुत्सृष्टां (samutsṛṣṭāṃ) - abandoned; नदीतीरे (nadītīre) - on the riverbank; महानृषिः (mahānṛṣiḥ) - great sage; स्थूलकेशः (sthūlakeśaḥ) - with thick hair; स (sa) - he; तेजस्वी (tejasvī) - radiant; विजने (vijane) - in solitude; बन्धुवर्जिताम् (bandhuvarjitām) - devoid of relatives;]
The great sage with thick hair, radiant, saw her abandoned on the riverbank, in solitude, devoid of relatives.
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः । जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ॥ ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥१-००८-९॥
sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ । jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca ॥ vavṛdhe sā varārohā tasyāśramapade śubhā ॥1-008-9॥
[स (sa) - he; तां (tāṃ) - her; दृष्ट्वा (dṛṣṭvā) - having seen; तदा (tadā) - then; कन्यां (kanyāṃ) - girl; स्थूलकेशः (sthūlakeśaḥ) - Sthulakesha; द्विजोत्तमः (dvijottamaḥ) - best of the twice-born; जग्राह (jagrāha) - took; अथ (atha) - then; मुनिश्रेष्ठः (muniśreṣṭhaḥ) - best of sages; कृपाविष्टः (kṛpāviṣṭaḥ) - filled with compassion; पुपोष (pupoṣa) - nourished; च (ca) - and; ववृधे (vavṛdhe) - grew; सा (sā) - she; वरारोहा (varārohā) - beautiful; तस्य (tasya) - his; आश्रमपदे (āśramapade) - in the hermitage; शुभा (śubhā) - auspicious;]
Then, having seen the girl, Sthulakesha, the best of the twice-born, took her. The best of sages, filled with compassion, nourished her. She grew beautiful and auspicious in his hermitage.
प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता । ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥१-००८-१०॥
pramadābhyo varā sā tu sarvarūpaguṇānvitā । tataḥ pramadvaretyasyā nāma cakre mahānṛṣiḥ ॥1-008-10॥
[प्रमदाभ्यः (pramadābhyaḥ) - among women; वरा (varā) - best; सा (sā) - she; तु (tu) - but; सर्व (sarva) - all; रूप (rūpa) - form; गुण (guṇa) - qualities; अन्विता (anvitā) - endowed; ततः (tataḥ) - then; प्रमद्वरेति (pramadvareti) - Pramadvara; अस्याः (asyāḥ) - her; नाम (nāma) - name; चक्रे (cakre) - made; महानृषिः (mahānṛṣiḥ) - great sage;]
She, the best among women, endowed with all forms and qualities, was then named Pramadvara by the great sage.
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् । बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥१-००८-११॥
tām āśramapade tasya rurur dṛṣṭvā pramadvarām । babhūva kila dharmātmā madanānugatātmavān ॥1-008-11॥
[ताम् (tām) - her; आश्रमपदे (āśramapade) - in the hermitage; तस्य (tasya) - his; रुरुः (ruruḥ) - Ruru; दृष्ट्वा (dṛṣṭvā) - having seen; प्रमद्वराम् (pramadvarām) - Pramadvara; बभूव (babhūva) - became; किल (kila) - indeed; धर्मात्मा (dharmātmā) - virtuous; मदनानुगतात्मवान् (madanānugatātmavān) - overcome by love;]
In the hermitage, having seen Pramadvara, Ruru indeed became virtuous and overcome by love.
पितरं सखिभिः सोऽथ वाचयामास भार्गवः । प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥१-००८-१२॥
pitaraṃ sakhibhiḥ so'tha vācayāmāsa bhārgavaḥ । pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam ॥1-008-12॥
[पितरं (pitaraṃ) - father; सखिभिः (sakhibhiḥ) - with friends; सः (saḥ) - he; अथ (atha) - then; वाचयामास (vācayāmāsa) - caused to read; भार्गवः (bhārgavaḥ) - Bhārgava; प्रमतिः (pramatiḥ) - Pramati; च (ca) - and; अभ्ययात् (abhyayāt) - approached; श्रुत्वा (śrutvā) - having heard; स्थूलकेशं (sthūlakeśaṃ) - Sthūlakeśa; यशस्विनम् (yaśasvinam) - the glorious;]
Bhārgava then caused his father to read with friends. Pramati, having heard, approached the glorious Sthūlakeśa.
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् । विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥१-००८-१३॥
tataḥ prādātpitā kanyāṃ rurave tāṃ pramadvarām । vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate ॥1-008-13॥
[ततः (tataḥ) - then; प्रादात् (prādāt) - gave; पिता (pitā) - father; कन्यां (kanyāṃ) - daughter; रुरवे (rurave) - to Ruru; तां (tāṃ) - that; प्रमद्वराम् (pramadvarām) - Pramadvara; विवाहं (vivāhaṃ) - marriage; स्थापयित्वा (sthāpayitvā) - having arranged; अग्रे (agre) - in front; नक्षत्रे (nakṣatre) - under the constellation; भगदैवते (bhagadaivate) - presided by Bhaga;]
Then the father gave his daughter Pramadvara to Ruru, having arranged the marriage in front under the constellation presided by Bhaga.
ततः कतिपयाहस्य विवाहे समुपस्थिते । सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥१-००८-१४॥
tataḥ katipayāhasya vivāhe samupasthite । sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī ॥1-008-14॥
[ततः (tataḥ) - then; कतिपयाहस्य (katipayāhasya) - of a few days; विवाहे (vivāhe) - at the marriage; समुपस्थिते (samupasthite) - being present; सखीभिः (sakhībhiḥ) - with friends; क्रीडती (krīḍatī) - playing; सार्धं (sārdhaṃ) - together; सा (sā) - she; कन्या (kanyā) - the maiden; वरवर्णिनी (varavarṇinī) - of excellent complexion;]
Then, at the marriage which took place after a few days, she, the maiden of excellent complexion, was present, playing together with her friends.
नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् । पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥१-००८-१५॥
nāpaśyata prasuptaṃ vai bhujagaṃ tiryagāyatam । padā cainaṃ samākrāmanmumūrṣuḥ kālacoditā ॥1-008-15॥
[न (na) - not; अपश्यत (apaśyata) - saw; प्रसुप्तं (prasuptaṃ) - sleeping; वै (vai) - indeed; भुजगं (bhujagaṃ) - serpent; तिर्यगायतम् (tiryagāyatam) - lying across; पदा (padā) - with foot; च (ca) - and; एनं (enaṃ) - him; समाक्रामन् (samākrāman) - trampled; मुमूर्षुः (mumūrṣuḥ) - desiring to die; कालचोदिता (kālacoditā) - impelled by time;]
He did not see the serpent lying across, and trampled it with his foot, desiring to die, impelled by time.
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा । विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥१-००८-१६॥
sa tasyāḥ sampramattāyāścoditaḥ kāladharmaṇā । viṣopaliptāndaśanānbhṛśamaṅge nyapātayat ॥1-008-16॥
[स (sa) - he; तस्याः (tasyāḥ) - of her; सम्प्रमत्तायाः (sampramattāyāḥ) - careless; चोदितः (coditaḥ) - urged; कालधर्मणा (kāladharmaṇā) - by fate; विषोपलिप्तान् (viṣopaliptān) - poison-coated; दशनान् (daśanān) - teeth; भृशम् (bhṛśam) - violently; अङ्गे (aṅge) - on the body; न्यपातयत् (nyapātayat) - he inflicted;]
He, urged by fate, violently inflicted poison-coated teeth on her careless body.
सा दष्टा सहसा भूमौ पतिता गतचेतना । व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ॥१-००८-१७॥
sā daṣṭā sahasā bhūmau patitā gatacetanā । vyasuraprekṣaṇīyāpi prekṣaṇīyatomākṛtiḥ ॥1-008-17॥
[सा (sā) - she; दष्टा (daṣṭā) - bitten; सहसा (sahasā) - suddenly; भूमौ (bhūmau) - on the ground; पतिता (patitā) - fallen; गतचेतना (gatacetanā) - unconscious; वयसुः (vyasuḥ) - lifeless; अप्रेक्षणीया (aprekṣaṇīyā) - unpleasant to look at; अपि (api) - even; प्रेक्षणीयतमाकृतिः (prekṣaṇīyatomākṛtiḥ) - most beautiful in form;]
She, bitten, suddenly fell on the ground unconscious, lifeless, unpleasant to look at, even though most beautiful in form.
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता । भूयो मनोहरतरा बभूव तनुमध्यमा ॥१-००८-१८॥
prasuptevābhavaccāpi bhuvi sarpaviṣārditā । bhūyo manoharatarā babhūva tanumadhyamā ॥1-008-18॥
[प्रसुप्ता (prasuptā) - asleep; इव (iva) - as if; अभवत् (abhavat) - became; च (ca) - and; अपि (api) - also; भुवि (bhuvi) - on the ground; सर्प (sarpa) - snake; विष (viṣa) - poison; आर्दिता (ārditā) - afflicted; भूयः (bhūyaḥ) - again; मनोहरतरा (manoharatarā) - more charming; बभूव (babhūva) - became; तनु (tanu) - slender; मध्यमा (madhyamā) - waisted;]
She appeared as if asleep, afflicted by snake poison on the ground. Again, she became more charming, slender-waisted.
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः । विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥१-००८-१९॥
dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ । viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam ॥1-008-19॥
[ददर्श (dadarśa) - saw; तां (tāṃ) - her; पिता (pitā) - father; च (ca) - and; एव (eva) - indeed; ते (te) - they; च (ca) - and; एव (eva) - indeed; अन्ये (anye) - others; तपस्विनः (tapasvinaḥ) - ascetics; विचेष्टमानां (viceṣṭamānāṃ) - struggling; पतितां (patitāṃ) - fallen; भूतले (bhūtale) - on the ground; पद्मवर्चसम् (padmavarcasam) - lotus-like radiance;]
The father and other ascetics saw her struggling, fallen on the ground with lotus-like radiance.
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥१-००८-२०॥
tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ । svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ ॥1-008-20॥
[ततः (tataḥ) - then; सर्वे (sarve) - all; द्विजवराः (dvijavarāḥ) - best of the twice-born; समाजग्मुः (samājagmuḥ) - assembled; कृपान्विताः (kṛpānvitāḥ) - compassionate; स्वस्त्यात्रेयः (svastyātreyaḥ) - Svastyātreya; महाजानुः (mahājānuḥ) - Mahājānu; कुशिकः (kuśikaḥ) - Kuśika; शङ्खमेखलः (śaṅkhamekhalaḥ) - Śaṅkhamekhala;]
Then all the best of the twice-born, compassionate, assembled: Svastyātreya, Mahājānu, Kuśika, and Śaṅkhamekhala.
भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः । प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ॥१-००८-२१॥
bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo'tha gautamaḥ । pramatiḥ saha putreṇa tathānye vanavāsinaḥ ॥1-008-21॥
[भारद्वाजः (bhāradvājaḥ) - Bharadvaja; कौणकुत्स (kauṇakutsa) - Kaunakutsa; आर्ष्टिषेणः (ārṣṭiṣeṇaḥ) - Arstishena; अथ (atha) - and; गौतमः (gautamaḥ) - Gautama; प्रमतिः (pramatiḥ) - Pramati; सह (saha) - with; पुत्रेण (putreṇa) - son; तथा (tathā) - also; अन्ये (anye) - others; वनवासिनः (vanavāsinaḥ) - forest dwellers;]
Bharadvaja, Kaunakutsa, Arstishena, and Gautama; Pramati with his son, and other forest dwellers.
तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् । रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ॥१-००८-२२॥
tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām । ruruduḥ kṛpayāviṣṭā rurustvārto bahiryayau ॥1-008-22॥
[तां (tāṃ) - her; ते (te) - your; कन्यां (kanyāṃ) - daughter; व्यसुं (vyasuṃ) - lifeless; दृष्ट्वा (dṛṣṭvā) - having seen; भुजगस्य (bhujagasya) - of the serpent; विषार्दिताम् (viṣārditām) - poison-afflicted; रुरुदुः (ruruduḥ) - they cried; कृपयाविष्टा (kṛpayāviṣṭā) - overcome with compassion; रुरुः (ruruḥ) - Ruru; त्वा (tvā) - indeed; आर्तः (ārtaḥ) - distressed; बहि (bahi) - outside; ययौ (yayau) - went;]
Seeing her, your daughter, lifeless and afflicted by the serpent's poison, they cried, overcome with compassion. Ruru, indeed distressed, went outside.