01.008
Library:Pramadvara is engaged to Ruru but dies due to snake bite.
sūta uvāca॥
Sūta said:
sa cāpi cyavano brahmanbhārgavo'janayatsutam । sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam ॥1-008-1॥
And he, Cyavana, of the Bhṛgu dynasty, O Brahman, also begot a son, the great soul Pramati, of blazing energy, in Sukanyā.
pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat । ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat ॥1-008-2॥
Pramati begot Ruru named in Ghritachi. But Ruru begot Shunaka in Pramadvara.
tasya brahmanrurōḥ sarvaṁ caritaṁ bhūritējasaḥ । vistarēṇa pravakṣyāmi tacchṛṇu tvamaśēṣataḥ ॥1-008-3॥
I shall narrate in detail all the deeds of the Brahman sage of great splendor; listen to that completely.
ṛṣirāsīnmahānpūrvaṃ tapovidyāsamanvitaḥ । sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ ॥1-008-4॥
The sage was great, formerly endowed with austerity and knowledge. Known as Sthūlakeśa, he was engaged in the welfare of all beings.
etasmínneva kāle tu menakāyāṃ prajajñivān । gandharvarājo viprarṣe viśvāvasuriti śrutaḥ ॥1-008-5॥
At this very time, O sage, Viśvāvasu, the king of Gandharvas, was born in Menakā, as is heard.
athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana । utsasarja yathākālaṃ sthūlakeśāśramaṃ prati ॥1-008-6॥
Then the nymph Menaka, O son of Bhrigu, released that embryo in due time towards the hermitage of Sthulakesha.
utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha । kanyāmamaragarbhābhāṃ jvalantīmiva ca śriyā ॥1-008-7॥
Having abandoned that embryo on the bank of the river, she indeed went. The girl, like a divine embryo, was shining with beauty.
tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahānṛṣiḥ । sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām ॥1-008-8॥
The great sage with thick hair, radiant, saw her abandoned on the riverbank, in solitude, devoid of relatives.
sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ । jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca ॥ vavṛdhe sā varārohā tasyāśramapade śubhā ॥1-008-9॥
Then, having seen the girl, Sthulakesha, the best of the twice-born, took her. The best of sages, filled with compassion, nourished her. She grew beautiful and auspicious in his hermitage.
pramadābhyo varā sā tu sarvarūpaguṇānvitā । tataḥ pramadvaretyasyā nāma cakre mahānṛṣiḥ ॥1-008-10॥
She, the best among women, endowed with all forms and qualities, was then named Pramadvara by the great sage.
tām āśramapade tasya rurur dṛṣṭvā pramadvarām । babhūva kila dharmātmā madanānugatātmavān ॥1-008-11॥
In the hermitage, having seen Pramadvara, Ruru indeed became virtuous and overcome by love.
pitaraṃ sakhibhiḥ so'tha vācayāmāsa bhārgavaḥ । pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam ॥1-008-12॥
Bhārgava then caused his father to read with friends. Pramati, having heard, approached the glorious Sthūlakeśa.
tataḥ prādātpitā kanyāṃ rurave tāṃ pramadvarām । vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate ॥1-008-13॥
Then the father gave his daughter Pramadvara to Ruru, having arranged the marriage in front under the constellation presided by Bhaga.
tataḥ katipayāhasya vivāhe samupasthite । sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī ॥1-008-14॥
Then, at the marriage which took place after a few days, she, the maiden of excellent complexion, was present, playing together with her friends.
nāpaśyata prasuptaṃ vai bhujagaṃ tiryagāyatam । padā cainaṃ samākrāmanmumūrṣuḥ kālacoditā ॥1-008-15॥
He did not see the serpent lying across, and trampled it with his foot, desiring to die, impelled by time.
sa tasyāḥ sampramattāyāścoditaḥ kāladharmaṇā । viṣopaliptāndaśanānbhṛśamaṅge nyapātayat ॥1-008-16॥
He, urged by fate, violently inflicted poison-coated teeth on her careless body.
sā daṣṭā sahasā bhūmau patitā gatacetanā । vyasuraprekṣaṇīyāpi prekṣaṇīyatomākṛtiḥ ॥1-008-17॥
She, bitten, suddenly fell on the ground unconscious, lifeless, unpleasant to look at, even though most beautiful in form.
prasuptevābhavaccāpi bhuvi sarpaviṣārditā । bhūyo manoharatarā babhūva tanumadhyamā ॥1-008-18॥
She appeared as if asleep, afflicted by snake poison on the ground. Again, she became more charming, slender-waisted.
dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ । viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam ॥1-008-19॥
The father and other ascetics saw her struggling, fallen on the ground with lotus-like radiance.
tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ । svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ ॥1-008-20॥
Then all the best of the twice-born, compassionate, assembled: Svastyātreya, Mahājānu, Kuśika, and Śaṅkhamekhala.
bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo'tha gautamaḥ । pramatiḥ saha putreṇa tathānye vanavāsinaḥ ॥1-008-21॥
Bharadvaja, Kaunakutsa, Arstishena, and Gautama; Pramati with his son, and other forest dwellers.
tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām । ruruduḥ kṛpayāviṣṭā rurustvārto bahiryayau ॥1-008-22॥
Seeing her, your daughter, lifeless and afflicted by the serpent's poison, they cried, overcome with compassion. Ruru, indeed distressed, went outside.