Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.014
Library:Vinita is enslaved for 500 years for her jealousy.
शौनक उवाच॥
सौते कथय तामेतां विस्तरेण कथां पुनः। आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥१-१४-१॥
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया। प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥१-१४-२॥
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव। आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥१-१४-३॥
सूत उवाच॥
आयुष्यमिदमाख्यानमास्तीकं कथयामि ते। यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥१-१४-४॥
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे। आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥१-१४-५॥
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह। प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥ कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥१-१४-६॥
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते। हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥१-१४-७॥
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः। द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ॥ ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥१-१४-८॥
तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम्। एवमस्त्विति तं चाह कश्यपं विनता तदा ॥१-१४-९॥
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ। कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥१-१४-१०॥
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः। ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥१-१४-११॥
कालेन महता कद्रूरण्डानां दशतीर्दश। जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥१-१४-१२॥
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः। सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥१-१४-१३॥
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः। अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥१-१४-१४॥
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी। अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥१-१४-१५॥
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता। स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ॥१-१४-१६॥
योऽहमेवं कृतो मातस्त्वया लोभपरीतया। शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥१-१४-१७॥
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह। एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥१-१४-१८॥
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्। न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥१-१४-१९॥
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया। विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ॥१-१४-२०॥
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः। अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥१-१४-२१॥
गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः। स जातमात्रो विनतां परित्यज्य खमाविशत् ॥१-१४-२२॥
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्। विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥१-१४-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.