Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.022
Library:In response to Kadru’s praise Vasava showers rain.
सूत उवाच॥
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः। नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ॥१-२२-१॥
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः। परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ॥१-२२-२॥
सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः। सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ॥१-२२-३॥
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः। मेघस्तनितनिर्घोषमम्बरं समपद्यत ॥१-२२-४॥
नागानामुत्तमो हर्शस्तदा वर्षति वासवे। आपूर्यत मही चापि सलिलेन समन्ततः ॥१-२२-५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.