Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.021
Library:Snakes faint on Garuda’s back.
सूत उवाच॥
ततः कामगमः पक्षी महावीर्यो महाबलः। मातुरन्तिकमागच्छत्परं तीरं महोदधेः ॥१-२१-१॥
यत्र सा विनता तस्मिन्पणितेन पराजिता। अतीव दुःखसन्तप्ता दासीभावमुपागता ॥१-२१-२॥
ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ। काल आहूय वचनं कद्रूरिदमभाषत ॥१-२१-३॥
नागानामालयं भद्रे सुरम्यं रमणीयकम्। समुद्रकुक्षावेकान्ते तत्र मां विनते वह ॥१-२१-४॥
ततः सुपर्णमाता तामवहत्सर्पमातरम्। पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥१-२१-५॥
स सूर्यस्याभितो याति वैनतेयो विहङ्गमः। सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ॥ तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ॥१-२१-६॥
नमस्ते देवदेवेश नमस्ते बलसूदन। नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥१-२१-७॥
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव। त्वमेव परमं त्राणमस्माकममरोत्तम ॥१-२१-८॥
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर। त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥१-२१-९॥
त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम्। त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥१-२१-१०॥
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः। त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ॥१-२१-११॥
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः। त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥१-२१-१२॥
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः। त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ॥१-२१-१३॥
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा। संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥१-२१-१४॥
त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा। महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ॥१-२१-१५॥
महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः। अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ॥१-२१-१६॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च। त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ॥१-२१-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.