01.032
Library: Shesha asks to be stationed in dharma as boon.
शौनक उवाच॥
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः। शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥१-३२-१॥
सूत उवाच॥
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः। तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥१-३२-२॥
गन्धमादनमासाद्य बदर्यां च तपोरतः। गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥१-३२-३॥
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च। एकान्तशीली नियतः सततं विजितेन्द्रियः ॥१-३२-४॥
तप्यमानं तपो घोरं तं ददर्श पितामहः। परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥१-३२-५॥
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः। किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥१-३२-६॥
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ। ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥१-३२-७॥
शेष उवाच॥
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः। सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥१-३२-८॥
अभ्यसूयन्ति सततं परस्परममित्रवत्। ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥१-३२-९॥
न मर्षयन्ति सततं विनतां ससुतां च ते। अस्माकं चापरो भ्राता वैनतेयः पितामह ॥१-३२-१०॥
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः। वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥१-३२-११॥
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्। कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥१-३२-१२॥
ब्रह्मोवाच॥
जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम्। मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ॥१-३२-१३॥
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम। भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥१-३२-१४॥
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्। दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥१-३२-१५॥
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम। अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥१-३२-१६॥
शेष उवाच॥
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह। धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥१-३२-१७॥
ब्रह्मोवाच॥
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च। त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥१-३२-१८॥
इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च। त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ॥१-३२-१९॥
शेष उवाच॥
यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः। तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ॥१-३२-२०॥
ब्रह्मोवाच॥
अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति। इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ॥१-३२-२१॥
सूत उवाच॥
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः। बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ॥१-३२-२२॥
ब्रह्मोवाच॥
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः। अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ॥१-३२-२३॥
सूत उवाच॥
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान्। धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥१-३२-२४॥
सुपर्णं च सखायं वै भगवानमरोत्तमः। प्रादादनन्ताय तदा वैनतेयं पितामहः ॥१-३२-२५॥