Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.042
Library: Jaratkaru agrees to marry, but on condition.
सूत उवाच॥
एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः। उवाच स्वान्पितृन्दुःखाद्बाष्पसंदिग्धया गिरा ॥१-४२-१॥
अहमेव जरत्कारुः किल्बिषी भवतां सुतः। तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥१-४२-२॥
पितर ऊचुः॥
पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया। किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ॥१-४२-३॥
जरत्कारुरुवाच॥
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते। ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥१-४२-४॥
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः। मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ॥१-४२-५॥
करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः। सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ॥१-४२-६॥
भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता। प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ॥१-४२-७॥
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि। अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ॥१-४२-८॥
सूत उवाच॥
एवमुक्त्वा तु स पितृंश्चचार पृथिवीं मुनिः। न च स्म लभते भार्यां वृद्धोऽयमिति शौनक ॥१-४२-९॥
यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा। तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥१-४२-१०॥
यानि भूतानि सन्तीह स्थावराणि चराणि च। अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥१-४२-११॥
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्। निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ॥१-४२-१२॥
निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः। दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ॥१-४२-१३॥
यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः। ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥१-४२-१४॥
मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत्। भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥१-४२-१५॥
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः। तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥१-४२-१६॥
तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम्। प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥१-४२-१७॥
तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने। नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥१-४२-१८॥
असनामेति वै मत्वा भरणे चाविचारिते। मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे ॥१-४२-१९॥
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन। वासुके भरणं चास्या न कुर्यामित्युवाच ह ॥१-४२-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.