01.046
Library: King Janamejaya decides to take revenge on Takshaka.
मन्त्रिण ऊचुः॥
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम्। मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥१-४६-१॥
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः। शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥१-४६-२॥
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह। अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ॥ सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥१-४६-३॥
मृतं सर्पं समासक्तं पित्रा ते जनमेजय। वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥१-४६-४॥
तपस्विनमतीवाथ तं मुनिप्रवरं नृप। जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥१-४६-५॥
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा। शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥१-४६-६॥
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्। शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥१-४६-७॥
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः। ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥१-४६-८॥
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ॥१-४६-९॥
अनागसि गुरौ यो मे मृतं सर्पमवासृजत्। तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ॥ सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥१-४६-१०॥
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत्। दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥१-४६-११॥
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः। शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ॥ तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥१-४६-१२॥
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय। यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥१-४६-१३॥
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते। राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥१-४६-१४॥
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा। तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ॥१-४६-१५॥
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥१-४६-१५॥
काश्यप उवाच॥
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज। तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ॥१-४६-१६॥
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्। मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥१-४६-१७॥
तक्षक उवाच॥
किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि। ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥१-४६-१८॥
मन्त्रिण ऊचुः॥
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः। तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥१-४६-१९॥
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥१-४६-२०॥
स एवमुक्तो नागेन काश्यपो द्विपदां वरः। लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥१-४६-२१॥
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः। तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥१-४६-२२॥
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना। ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥१-४६-२३॥
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम। अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥१-४६-२४॥
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम्। अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥१-४६-२५॥
जनमेजय उवाच॥
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने। संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥१-४६-२६॥
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम्। श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥१-४६-२७॥
मन्त्रिण ऊचुः॥
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा। समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥१-४६-२८॥
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव। विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ॥१-४६-२९॥
अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥१-४६-२९॥
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा। द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥१-४६-३०॥
तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम्। यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥१-४६-३१॥
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम्। श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥१-४६-३२॥
सूत उवाच॥
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः। पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥१-४६-३३॥
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः। मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ॥ उवाच च महीपालो दुःखशोकसमन्वितः ॥१-४६-३४॥
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति। निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥१-४६-३५॥
अनन्तरमहं मन्ये तक्षकाय दुरात्मने। प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥१-४६-३६॥
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम्। यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥१-४६-३७॥
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः। काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥१-४६-३८॥
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्। सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ॥१-४६-३९॥
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः। द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥१-४६-४०॥
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम्। भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥१-४६-४१॥