01.061
Background deities and demons for each of the characters in the Mahabharata war.
जनमेजय उवाच॥
Janamejaya said:
देवानां दानवानां च यक्षाणामथ रक्षसाम्। अन्येषां चैव भूतानां सर्वेषां भगवन्नहम्॥१॥
O venerable one, I wish to hear about all the gods, demons, yakṣas, rākṣasas, and other beings.
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्। जन्म कर्म च भूतानामेतेषामनुपूर्वशः॥२॥
I wish to hear truly about the birth and deeds of these great souls among men, in their proper order.
वैशम्पायन उवाच॥
Vaiśampāyana said:
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः। प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः॥३॥
O king of men, I shall first tell you completely about the celestial beings who were born among men, beginning with the demons.
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः। जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः॥४॥
The demon Vipracitti, known as the foremost among the Dānavas, was reborn as the foremost of men known as Jarāsandha.
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः। स जज्ञे मानुषे लोके शिशुपालो नरर्षभः॥५॥
O king, the son of Diti, remembered as Hiraṇyakaśipu, was born in the human world as Śiśupāla, the foremost among men.
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः। स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः॥६॥
The one known as Saṁhrāda, the younger brother of Prahlāda, was born as Śalya, the foremost among the Bāhlīkas.
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः। धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः॥७॥
The powerful Anuhrāda, the youngest brother, was born as the king among men known as Dhṛṣṭaketu.
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः। द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः॥८॥
O king, the Daitya named Śibi, widely renowned, was born on earth as the king known as Druma.
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः। भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः॥९॥
The excellent Asura named Bāṣkala was born as Bhagadatta, a great king among men.
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्। तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः॥१०॥
Ayaḥśirā, Aśvaśirā, the mighty Ayaḥśaṅku, as well as Gaganamūrdhā, and Vegavān—these five are mentioned here.
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः। केकयेषु महात्मानः पार्थिवर्षभसत्तमाः॥११॥
O king, these five great and mighty Asuras were born among the Kekayas as noble souls and the foremost of royal princes.
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान्। अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१२॥
The one known as Ketumān, then another glorious being was born on earth as the king renowned as Amitaujā.
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः। उग्रसेन इति ख्यात उग्रकर्मा नराधिपः॥१३॥
The glorious and great Asura known as Svarbhānu was born as Ugrasena, the fierce-acting king of men.
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः। अशोको नाम राजासीन्महावीर्यपराक्रमः॥१४॥
The glorious great Asura known as Aśva was born as King Aśoka, mighty in strength and valor.
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः। दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः॥१५॥
O king, his younger brother, known as Aśvapati, a Daitya, was born as King Hārdikya, the foremost among men.
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः। दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१६॥
The great Asura known as Vṛṣaparvan, glorious indeed, was born on earth as the king named Dīrghaprajña.
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः। स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः॥१७॥
Ajaka, the younger brother of Vṛṣaparvan, O king, was born on earth as the king known as Malla.
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः। रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१८॥
The spirited great Asura known as Aśvagrīva was born on earth as the king named Rocamāna.
सूक्ष्मस्तु मतिमान् राजन्कीर्तिमान्यः प्रकीर्तितः। बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः॥१९॥
The wise and renowned Asura named Sūkṣma, O king, was born on earth as the celebrated king named Bṛhant.
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः। सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः॥२०॥
The foremost of Asuras known as Tuhuṇḍa was born as the lord of men called Senābindu.
इसृपा नाम यस्तेषामसुराणां बलाधिकः। पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः॥२१॥
The exceedingly strong Asura named Isṛpā was born on earth as the king Pāpajit, famed for his valor.
एकचक्र इति ख्यात आसीद्यस्तु महासुरः। प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ॥२२॥
The great Asura known as Ekacakra was born on earth as the celebrated king Prativindhya.
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः। चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः॥२३॥
The Daitya Virūpākṣa, a skilled and mighty warrior, was born on earth as the king known as Citravarmā.
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः। सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः॥२४॥
The heroic enemy-slayer Hara, the best among Dānavas, was born as Suvāstu, the foremost among men.
अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः। बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ॥२५॥
The mighty and radiant Ahara, destroyer of enemy hosts, was born on earth as the renowned king named Bāhlīka.
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः। मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः॥२६॥
The foremost Asura named Nicandra and Candravaktra was born as the glorious king known as Muñjakeśa.
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत। भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः॥२७॥
Nikumbha, undefeated in battle and of great wisdom, was born on earth as the foremost king known as Devādhipa.
शरभो नाम यस्तेषां दैतेयानां महासुरः। पौरवो नाम राजर्षिः स बभूव नरेष्विह॥२८॥
Among the Daityas, the great Asura named Śarabha was born here among men as the royal sage Paurava.
द्वितीयः शलभस्तेषामसुराणां बभूव यः। प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः॥२९॥
The second among those Asuras, Śalabha, was born as the king of men known as Prahlāda, of the Bāhlīkas.
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः। ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः॥३०॥
Candra, the foremost among the sons of Diti and like the moon among stars, was born as the royal sage Ṛṣika, the best among kings.
मृतपा इति विख्यातो य आसीदसुरोत्तमः। पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम॥३१॥
The foremost Asura known as Mṛtapā was born as the king of the western borderlands—know him thus, O best of kings.
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः। द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥३२॥
The mighty and radiant Asura Gaviṣṭha was born on earth as the renowned king Drumasena.
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः। स विश्व इति विख्यातो बभूव पृथिवीपतिः॥३३॥
The glorious great Asura Mayūra was born as Viśva, the ruler of the earth.
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः। कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः॥३४॥
The younger brother of Viśva, known as Suparṇa, was born on earth as the king Kālakīrti.
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः। शुनको नाम राजर्षिः स बभूव नराधिपः॥३५॥
The eminent Asura known as Candrahantā among them was born as the royal sage and king Śunaka.
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः। जानकिर्नाम राजर्षिः स बभूव नराधिपः॥३६॥
The great Asura known as Vināśana, destroyer of Candra, was born as the royal sage and king named Jāniki.
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः। काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः॥३७॥
Dīrghajihva, O Kauravya, the foremost among Dānavas, was born on earth as the ruler known as the King of Kāśī.
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम्। क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः॥३८॥
Siṁhī gave birth to a being called a “graha,” the subduer of the moon and sun; he became the renowned ruler of men known as Krātha.
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः। विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः॥३९॥
Anāyuṣa, the foremost Asura among four sons, was born as the powerful king named Vasumitra.
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः। पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः॥४०॥
The second great Asura born from Vikṣara became the renowned king known as the ruler of Pāṁsura kingdom.
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः। पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः॥४१॥
The great Asura known as Balavīra was born as the king called Pauṇḍra-Matsyaka.
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः। मणिमान्नाम राजर्षिः स बभूव नराधिपः॥४२॥
O king, the great Asura Vṛtra, renowned by that name, was born as the royal sage Maṇimān and became a king of men.
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ॥४३॥
The younger brother of Vṛtra, the Asura named Krodhahantā, was born on earth as the famous ruler known as Daṇḍa.
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः। दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः॥४४॥
Another Asura named Krodhavardhana was born as the lord of men known as Daṇḍadhāra.
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः। जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः॥४५॥
O tiger among kings, eight sons of Kālakāya were born as kings, all possessing valor equal to tigers.
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः। अष्टानां प्रवरस्तेषां कालेयानां महासुरः॥४६॥
Among the Magadhas, the glorious king Jayatsena was the foremost of the eight great Kāleya Asuras.
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः। अपराजित इत्येव स बभूव नराधिपः॥४७॥
The second among them, glorious and equal to Harihaya in might, became the king of men known as Aparājita.
तृतीयस्तु महाराज महाबाहुर्महासुरः। निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः॥४८॥
O great king, the third mighty-armed great Asura was born on earth as the Niṣāda ruler, of terrible valor.
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः। श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः॥४९॥
The fourth among them, as declared, was known on earth as Śreṇimān, the best among royal sages.
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः। महौजा इति विख्यातो बभूवेह परन्तपः॥५०॥
The fifth and foremost among them, the great Asura, became the renowned Mahaujā, a scorcher of enemies on earth.
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः। अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः॥५१॥
The sixth among them, truly intelligent and a great Asura, was born on earth as the royal sage known as Abhīru.
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात्। विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित्॥५२॥
Among them, Samudrasena became a king from that group—renowned on earth in the coastal regions, and a knower of dharma and artha.
बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः। बभूव राजन्धर्मात्मा सर्वभूतहिते रतः॥५३॥
The eighth of the Kāleyas, Bṛhannāma, O king, became a righteous-souled king devoted to the welfare of all beings and a scorcher of foes.
गणः क्रोधवशो नाम यस्ते राजन् प्रकीर्तितः। ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः॥५४॥
O king, from the group named Krodhavaśa, many heroic kings of men were born here on earth.
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा। सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः॥५५॥
Nandika, Karṇaveṣṭa, Siddhārtha, Kīṭaka, Suvīra, Subāhu, Mahāvīra, and Bāhlika—these kings were born from that lineage.
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः । वीरधामा च कौरव्य भूमिपालश्च नामतः ॥५६॥
Krodha, Vicitya, Surasa, the glorious Nīla and king; Vīradhāmā, O Kaurava, and the ruler of the earth, by name.
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः । रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥५७॥
Dantavaktra and Durjaya by name, Rukmī the tiger among kings, and King Janamejaya.
आषाढो वायुवेगश्च भूरितेजास्तथैव च । एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥५८॥
Āṣāḍha, swift as the wind, and Bhūritejas of great brilliance; Ekalavya, Sumitra, Vāṭadhāna, and Gomukha.
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च । श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥५९॥
The Kāruṣaka kings, Kṣemadhūrti likewise; also Śrutāyu, Uddhava, and Bṛhatsena as well.
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥६०॥
Kṣemogratīrtha, Kuhara the king among the Kaliṅgas; the wise one, the lord among men, known as Īśvara, famed thus.
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ । जातः पुरा महाराज महाकीर्तिर्महाबलः ॥६१॥
Thus from the clan, due to anger, a royal group arose on earth; formerly was born a king of great fame and strength, O great king.
यस्त्वासीद्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥६२॥
He who was named Devaka, radiant like the king of gods, was born on earth as a king — the chief lord of the Gandharvas.
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत । अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥६३॥
Know, O Bhārata, that Droṇa was born from a portion of Bṛhaspati, Bṛhatkīrti, the divine sage — Bharadvāja's son, not born from a womb.
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः । बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ॥६४॥
O tiger among kings, among bowmen, he who was the supreme knower of all weapons, Bṛhatkīrti of great brilliance, was born here among men.
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः । वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥६५॥
Whom the knowers of the Veda knew as the foremost in the science of archery and Veda, Droṇa of Indra-like deeds, the enhancer of his own lineage.
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत । एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ॥६६॥
O Bhārata, from Mahādeva and Antaka, from desire and anger united, was born a heroic warrior, a scorcher of enemies.
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः । वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥६७॥
Aśvatthāmā, of great might and the destroyer of enemy ranks, a hero with eyes like lotus petals, dwelled on earth, O king.
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः । वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥६८॥
The eight Vasus were born as sons of Śantanu in Gaṅgā, due to the curse of Vasiṣṭha and the command of Vāsava.
तेषामवरजो भीष्मः कुरूणामभयङ्करः । मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥६९॥
Bhīṣma, the youngest of them, bringer of courage to the Kurus, wise, eloquent, and knower of the Veda, was the destroyer of enemy ranks.
जामदग्न्येन रामेण यः स सर्वविदां वरः । अयुध्यत महातेजा भार्गवेण महात्मना ॥७०॥
He, the best among the learned, of great brilliance, fought with the noble Bhārgava Rāma, son of Jamadagni.
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ । रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ॥७१॥
O king, know that Kṛpa, named among men as a great sage, was born from the group of Rudras, and was supremely heroic.
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः । द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ॥७२॥
Śakuni, the mighty chariot-warrior king in this world—know, O king, that he was born of Dvāpara, the subduer of foes.
सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः । पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥७३॥
Sātyaki, the truthful and noble warrior of the Vṛṣṇi line, was born from the side of the Maruts, the enemy-crushing gods.
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् । मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥७४॥
Drupada, the royal sage, was also born from that divine group in the human world, O king, as the best among all weapon-bearers.
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् । जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥७५॥
Know, O king, that Kṛtavarmā, the lord of men, was born thereafter—unmatched in prowess and foremost among the best of warrior Kṣatriyas.
मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् । विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ॥७६॥
Know that Virāṭa, the royal sage and subduer of enemy kingdoms, was born from the host of the Maruts as a destroyer of foes.
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥७७॥
Haṁsa, the renowned son of Ariṣṭā, was born as the lord of Gandharvas, an enhancer of the Kuru lineage.
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि । दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः॥ मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥७८॥
Dhṛtarāṣṭra, long-armed, full of brilliance, and wise-eyed, though born from Kṛṣṇa Dvaipāyana, was known to the world as blind — due to his mother's fault and the sage's anger.
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् । विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ॥७९॥
Know Vidura, the most virtuous and wisest of men, born in this world as the highly fortunate son of Atri and the best among the wise.
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः । दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥८०॥
Duryodhana, the king, was born on earth from a portion of Kali — wicked in intellect and mind, and the cause of disgrace to the Kuru line.
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः । यः सर्वां घातयामास पृथिवीं पुरुषाधमः॥ येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥८१॥
That man of Kali, hated by all the world, who destroyed the entire earth—the lowest among men, by whom enmity was kindled, causing great destruction to living beings.
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह । शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥८२॥
All the brothers of the Paulastya line were born among men here—the hundred cruel-hearted sons, including Duḥśāsana and others.
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः । दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥८३॥
Durmukha, Duḥsaha, and others unnamed—all were allies of Duryodhana, of the Paulastya race, O best of the Bharatas.
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् । भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥८४॥
Know, O king, that Yudhiṣṭhira is the portion of Dharma, Bhīmasena of Vāyu, and Arjuna of the king of gods.
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि । नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥८५॥
Nakula and Sahadeva, the two portions of the Aśvins, were born on earth with incomparable beauty, enchanting all the worlds.
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् । अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥८६॥
He who was known as Suvarcā, the valiant son of Soma, became Abhimanyu of great fame, the son of Arjuna.
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् । शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥८७॥
Know Dhṛṣṭadyumna, the mighty charioteer, to be a portion of Agni; and know Śikhaṇḍin, O king, of dual gender, to be a Rākṣasa.
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ । विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥८८॥
O best of the Bharatas, know the five sons of Draupadī to be incarnations of the Viśve-deva group, O king.
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः । दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥८९॥
Know Karṇa, the great chariot-warrior born with armor, to be the unsurpassed portion of the sun-god.
यस्तु नारायणो नाम देवदेवः सनातनः । तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥९०॥
He who is called Nārāyaṇa, the eternal god of gods—his glorious portion among men was Vāsudeva.
शेषस्यांशस्तु नागस्य बलदेवो महाबलः । सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥९१॥
Know, O king, that Baladeva, greatly powerful, was a portion of Śeṣa the serpent, and Pradyumna, of great energy, was Sanatkumāra.
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् । जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥९२॥
Thus, O king of men, many portions of the gods were born in the family of Vasudeva, enhancing the glory of the lineage.
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः । तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥९३॥
O king, the host of Apsarases I have mentioned—portions of them were born on earth by the will and command of Indra.
तानि षोडश देवीनां सहस्राणि नराधिप । बभूवुर्मानुषे लोके नारायणपरिग्रहः ॥९४॥
O king, sixteen thousand goddesses became women in the human world, accepted as consorts by Nārāyaṇa.
श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥९५॥
The portion of Śrī was born on earth for the sake of love—as the flawless daughter of Drupada, arising from the altar.
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी । पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ॥९६॥
She was neither too short nor tall, fragrant like the blue lotus, with wide lotus-like eyes, lovely hips, and long dark hair.
सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा । पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥९७॥
Endowed with all auspicious traits, gem-like in radiance, she enchanted the hearts of the five royal heroes in secret union.
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥९८॥
Siddhi and Dhṛti, the two divine mothers of the five, were born as Kuntī and Mādrī; and Mati was born as Subala’s daughter.
इति देवासुराणां ते गन्धर्वाप्सरसां तथा । अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥९९॥
Thus, O king, has been recounted the descent of the partial incarnations of gods, demons, Gandharvas, Apsarases, and Rākṣasas.
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः । महात्मानो यदूनां च ये जाता विपुले कुले ॥१००॥
The kings born on earth, maddened by war, and the noble Yādavas born in a great lineage—all these have been described.
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् । इदमंशावतरणं श्रोतव्यमनसूयता ॥१०१॥
This narration of divine descents brings glory, long life, offspring, and victory; it should be heard without envy.
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् । प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥१०२॥
The wise one, knowing the rise and fall of gods, Gandharvas, and Rākṣasas, having heard of their divine descents, does not despair in hardship.