01.060
Library: Complete lineage of God and daemons described.
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥१-६०-१॥
The six great sages are known as the mind-born sons of Brahma, and the eleven sons of Sthāṇu (Shiva) are renowned as the supremely mind-born.
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः। अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥१-६०-२॥
The hunter of deer, Śarva, Nirriti, the greatly renowned; Ajaikapada, Ahirbudhnya, Pinaki, and the scorcher of foes.
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः। स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥१-६०-३॥
The eleven Rudras, known as the burner, the lord, the skull-bearer, the one of great splendor, the firm one, the origin, and the blessed one, are remembered.
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥१-६०-४॥
Marichi, Angiras, Atri, Pulastya, Pulaha, and Kratu are the six powerful sons of Brahma, known as the great sages.
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः। बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥१-६०-५॥
The three sons of Angiras, known throughout the world, are Bṛhaspati, Utathya, and Saṁvarta, all of whom are steadfast in their vows.
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप। सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥१-६०-६॥
O lord of men, it is said that Atri had many sons, all of whom were great sages, knowers of the Vedas, perfected, and of peaceful mind.
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा। पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ॥१-६०-७॥
The demons are of Pulastya, and the monkeys and kinnaras as well; the animals, lions, tigers, and kimpurushas are of Pulaha.
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः। विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥१-६०-८॥
The sons, equal to the sacrifice, were companions of birds and were famous across the three worlds, devoted to truth and vows.
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥१-६०-९॥
Daksha, the divine sage and protector of the earth, was born from the right thumb of Brahma, and he was the best among sons.
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः। तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥१-६०-१०॥
From the left thumb of the great soul, his wife was born. The sage indeed begot fifty daughters in her.
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः। पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥१-६०-११॥
Prajapati, having lost his sons, established all those faultless-bodied, lotus-eyed maidens as his daughters.
ददौ स दश धर्माय सप्तविंशतिमिन्दवे। दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥१-६०-१२॥
He distributed ten to Dharma, twenty-seven to the Moon, and thirteen to Kaśyapa, following a divine method, O king.
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥१-६०-१३॥
Know by name those wives of Dharma who are being praised: fame, prosperity, steadfastness, intelligence, nourishment, faith, action, and so on.
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा ॥१-६०-१४॥
Intellect, modesty, and thought are indeed considered the ten wives of dharma. These gates of dharma have been ordained by the self-existent one.
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः। कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ॥ सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥१-६०-१५॥
The twenty-seven wives of Soma are renowned in the world. They are engaged in guiding time and are known for their auspicious vows. All of them are associated with the constellations and play a role in the conduct of the world.
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः। तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥१-६०-१६॥
The grandfather, who is a sage and a god, has a son named Prajapati. Prajapati has eight sons known as the Vasus. I will describe them in detail.
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥१-६०-१७॥
The eight Vasus are remembered as Dhara (support), Dhruva (constant), Soma (moon), Aha (day), Anila (wind), Anala (fire), Pratyusha (dawn), and Prabhasa (light).
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा। चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥१-६०-१८॥
Dhara, the son of Dhūmrā, is a knower of Brahman, and so is Dhruva. However, the Moon is the son of Manasvinī, and Śvasana is the son of Śvasā.
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः। प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥१-६०-१९॥
Ahaḥ, the son of Ratā, and Hutāśana, the fire of Śāṇḍilya, are noted. Pratyūṣa and Prabhāsa are remembered as the sons of Prabhātā.
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा। ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥१-६०-२०॥
Dravina, the fire-god, is the son of Dhara. The blessed Time, who is the destroyer of the world, is the son of Dhruva.
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते। मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥१-६०-२१॥
The son of Soma, who is the source of brilliance and radiance, is Śiśira, the life force of Manohara, and then there is Ramaṇa.
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः। अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥१-६०-२२॥
The son of the day is known for his qualities of light, effort, peace, and wisdom. However, the son of Agni, the prince, is renowned as the glorious abode of Sharavana.
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः। कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥१-६०-२३॥
His companions Śākha, Viśākha, and Naigameśa were born from his back. Due to being accepted by the Kṛttikās, he is known as Kārttikeya.
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः। अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥१-६०-२४॥
Śivā is the wife of Anila, and her son is Purojava. There are two sons of Anila, one of whom is known for his unknown movements.
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम्। द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥१-६०-२५॥
Pratyusha's son, known as the sage Devala, was recognized. Devala also had two sons who were known for their wisdom and forgiving nature.
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी। योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ॥ प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥१-६०-२६॥
Bṛhaspati's sister, a distinguished and celibate woman perfected in yoga, roams the entire world unattached. She is indeed the wife of Prabhāsa, the eighth among the Vasus.
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः। कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥१-६०-२७॥
Viśvakarmā, the greatly fortunate one, was born as the lord of crafts and the creator of a thousand crafts, serving as the architect for the gods.
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः। यो दिव्यानि विमानानि देवतानां चकार ह ॥१-६०-२८॥
The creator of all ornaments and the foremost among artisans, who crafted the celestial chariots for the gods.
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः। पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥१-६०-२९॥
Humans live by the craft of the great soul and always worship the eternal Viśvakarmā.
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः। निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥१-६०-३०॥
The divine Dharma, in human form, emerged by piercing the right breast of Brahma, bringing happiness to all the worlds.
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः। शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥१-६०-३१॥
His three excellent sons, Shama, Kama, and Harsha, were enchanting to all beings and were bearers of the world through their brilliance.
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना। नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥१-६०-३२॥
Pleasure is the consort of desire, attainment is the companion of tranquility. Joy is the spouse of delight, where all worlds find their foundation.
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः। जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥१-६०-३३॥
Kashyapa, the son of Marichi, was the progenitor of gods and demons. O noble king, he is indeed the origin of all worlds.
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी। असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥१-६०-३४॥
Tvastri, the wife of Savitar, took the form of a mare and gave birth to the Ashvins in the sky, both of whom are considered very fortunate.
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप। तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥१-६०-३५॥
O King, there are twelve sons of Aditi, with Indra as their leader. Among them, the youngest is Viṣṇu, in whom all the worlds are established.
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव। अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥१-६०-३६॥
I will explain to you the connection of these thirty-three gods, along with their groups by sides and family.
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा। वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥१-६०-३७॥
Another aspect of the Rudras is associated with the Sādhyas, Maruts, Vasus, Bhārgava, and Viśvedevas.
वैनतेयस्तु गरुडो बलवानरुणस्तथा। बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥१-६०-३८॥
Garuda, the son of Vinatā, is strong, as is Aruna. Brihaspati, the revered sage, is counted among the Adityas.
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्। एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ॥ यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥१-६०-३९॥
O king, know that the Guhyakas belong to the Aśvins, along with all herbs and animals. This group of gods is mentioned to you in sequence. By praising them, a man is liberated from all sins.
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः। भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ॥१-६०-४०॥
Bhrigu, revered sage, emerged from Brahma's heart. Shukra, the wise son of Kavi and descendant of Bhrigu, is known as a planet.
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये। स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति ॥१-६०-४१॥
For sustaining life in the three worlds, whether in times of rain or drought, fear or fearlessness, he, appointed by the self-existent, traverses the world.
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः। सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥१-६०-४२॥
The teacher of yoga, possessing great wisdom, became the guru of the demons and was also wise among the gods, living a life of celibacy and discipline.
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे। अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥१-६०-४३॥
Appointed by the lord for the prosperity and welfare of Bhārgava, Bhṛgu produced another blameless son.
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम्। यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥१-६०-४४॥
O Bharata, Cyavana, a sage of blazing penance and a righteous soul, who was wise, fell from his mother's womb due to anger for the sake of liberation.
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः। और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥ महातपा महातेजा बाल एव गुणैर्युतः ॥१-६०-४५॥
Āruṣī, the daughter of Manu, was married to a wise sage. Aurva, a child of great fame, penance, and energy, was born from her thigh, already endowed with many virtues as a boy.
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्। जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ॥१-६०-४६॥
Ṛcīka was the son of Jamadagni, and then Jamadagni had four sons, who were great souls.
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः। सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥१-६०-४७॥
Rama, the youngest among them, was endowed with excellent qualities. He was skilled in all weapons and missiles, a destroyer of warriors, and self-controlled.
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्। तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ॥१-६०-४८॥
Aurva had a hundred sons, with Jamadagni as the foremost. Among them, there were thousands of descendants, expanding the lineage of Bhrigu.
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्। लोके धाता विधाता च यौ स्थितौ मनुना सह ॥१-६०-४९॥
There are two other sons of Brahma, who possess the characteristics. In the world, they are known as the sustainer and the creator, and they are present together with Manu.
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा। तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥१-६०-५०॥
Lakshmi, the auspicious goddess who resides in the lotus, is indeed the sister of those two. However, her sons, born of the mind, are horses that traverse the skies.
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत। तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥१-६०-५१॥
The eldest wife of Varuṇa, Śukra's goddess, gave birth. Her son is known as Bala, and Sura is Suranandinī.
प्रजानामन्नकामानामन्योन्यपरिभक्षणात्। अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः ॥१-६०-५२॥
Due to the people's desire for food and their mutual devouring, unrighteousness arose there, leading to the destruction of all beings.
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः। घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥ भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥१-६०-५३॥
His wife was Nirriti, who bore the terrible demons, her three sons, who were always engaged in sinful deeds: Fear, Great Fear, and Death, the Destroyer of Beings.
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम्। ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥१-६०-५४॥
Tamra, the goddess, gave birth to five birds: the crow, hawk, heron, Dhritarashtra's bird, and parrot. These five are famous throughout the world.
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत। भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥१-६०-५५॥
The crow gave birth to owls, the hawk to hawks, and the vulture to both vultures and eagles, indeed, O ruler of men.
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः। चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ॥१-६०-५६॥
Dhritarashtra's wife, the beautiful lady, gave birth to swans, beautiful swans, and all Chakravakas, which are auspicious to you.
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी। कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ॥१-६०-५७॥
A wise female parrot, known for her understanding of dharma and endowed with all auspicious qualities, was born and was respected for all her characteristics.
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः। मृगीं च मृगमन्दां च हरिं भद्रमनामपि ॥१-६०-५८॥
Nine self-born women, under the influence of anger, were born; among them were a deer, a gentle deer, a monkey, and one auspiciously named.
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च। सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ॥१-६०-५९॥
Mātangī, then like a tiger, white and fragrant, indeed endowed with all auspicious marks, graceful and glorious.
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज। ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ॥१-६०-६०॥
O prince, all the deer, bears, antelopes, and camels of the deer forest are to be hunted.
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम्। ऐरावतः सुतस्तस्या देवनागो महागजः ॥१-६०-६१॥
Then, the auspicious-minded son named Airavata, the elephant, was born. Airavata, her son, was a divine and great elephant.
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः। गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥१-६०-६२॥
The mighty monkeys, known for their long tails, are considered the auspicious offspring of the horses.
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत। द्वीपिनश्च महाभाग सर्वानेव न संशयः ॥१-६०-६३॥
Then, O Bharata, the tigress, lions, tigers, and leopards were born, O fortunate one, all of them indeed, without a doubt.
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप। दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ॥१-६०-६४॥
O king, Mātaṅgī's children, the Mātaṅga, then gave birth to a swift directional elephant named Śveta.
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत। रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ॥१-६०-६५॥
Thus, O king, Surabhi gave birth to two daughters, Rohini and Gandharvi, who are auspicious and illustrious.
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥१-६०-६५॥
In the constellation of Rohini, cows were born, and in the constellation of Gandharvi, the sons of horses were born.
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान्। सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ॥ अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ॥१-६०-६६॥
Surasā gave birth to serpents, O king, and Kadru to snakes. Anala also gave birth to seven fruit-bearing trees. Śukī was the daughter of Anala, and Surasā was the daughter of Kadru.
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ। सम्पातिं जनयामास तथैव च जटायुषम् ॥ द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥१-६०-६७॥
Shyeni, the wife of Aruna, gave birth to the mighty Sampati and Jatayu. However, the two sons of Vinata were renowned as Garuda and Aruna.
इत्येष सर्वभूतानां महतां मनुजाधिप। प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥१-६०-६८॥
Thus, O ruler of men, I have properly described the origin of all beings, the great ones, O best among the wise.
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः। सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ॥१-६०-६९॥
Upon hearing this, a man becomes completely purified from sins, gains omniscience, and attains the highest state.