01.066
Library: Shakuntala concludes narration of her birth to Vishwamitra and Menaka and how Kanwa is her foster father.
शकुन्तलोवाच॥
एवमुक्तस्तया शक्रः संदिदेश सदागतिम्। प्रातिष्ठत तदा काले मेनका वायुना सह ॥१-६६-१॥
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम्। विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे ॥१-६६-२॥
अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ। अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥१-६६-३॥
सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती। उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥१-६६-४॥
गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः। अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥१-६६-५॥
तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा। चकार भावं संसर्गे तया कामवशं गतः ॥१-६६-६॥
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता। तौ तत्र सुचिरं कालं वने व्यहरतामुभौ ॥ रममाणौ यथाकामं यथैकदिवसं तथा ॥१-६६-७॥
जनयामास स मुनिर्मेनकायां शकुन्तलाम्। प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥१-६६-८॥
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु। कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥१-६६-९॥
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले। दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ॥१-६६-१०॥
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः। पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥१-६६-११॥
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम्। निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् ॥ आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ॥१-६६-१२॥
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते। क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये ॥१-६६-१३॥
निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता। शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥१-६६-१४॥
एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम्। शकुन्तला च पितरं मन्यते मामनिन्दिता ॥१-६६-१५॥
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये। सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥१-६६-१६॥
कण्वं हि पितरं मन्ये पितरं स्वमजानती। इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥१-६६-१७॥