01.107
Pancharatra:Hundred sons of Dhritarastra.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय । धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥१-१०७-१॥
tataḥ putraśataṁ jajñe gāndhāryāṁ janamejaya. dhṛtarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ ॥1॥
[ततः (tataḥ) - then; पुत्र-शतम् (putra-śatam) - hundred sons; जज्ञे (jajñe) - were born; गान्धार्याम् (gāndhāryām) - from Gāndhārī; जनमेजय (janamejaya) - O Janamejaya; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; वैश्यायाम् (vaiśyāyām) - from a vaiśya woman; एकः (ekaḥ) - one; च (ca) - and; अपि (api) - also; शतात् (śatāt) - than the hundred; परः (paraḥ) - beyond;]
Then, O Janamejaya, a hundred sons were born to Gāndhārī, and one more, beyond the hundred, was born to Dhṛtarāṣṭra from a vaiśya woman.
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः । देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥१-१०७-२॥
pāṇḍoḥ kuntyāṁ ca mādryāṁ ca pañca putrā mahārathāḥ. devebhyaḥ samapadyanta santānāya kulasya vai ॥2॥
[पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; कुन्त्याम् (kuntyām) - from Kuntī; च (ca) - and; माद्र्याम् (mādryām) - from Mādrī; च (ca) - and; पञ्च (pañca) - five; पुत्राः (putrāḥ) - sons; महारथाः (mahārathāḥ) - great warriors; देवेभ्यः (devebhyaḥ) - from the gods; समपद्यन्त (samapadyanta) - were obtained; सन्तानाय (santānāya) - for the progeny; कुलस्य (kulasya) - of the lineage; वै (vai) - indeed;]
From Kuntī and Mādrī, five great warrior sons of Pāṇḍu were born from the gods for the continuation of the lineage.
जनमेजय उवाच॥
janamejaya uvāca॥
[जनमेजयः (janamejayaḥ) - Janamejaya; उवाच (uvāca) - said;]
Janamejaya said:
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम । कियता चैव कालेन तेषामायुश्च किं परम् ॥१-१०७-३॥
kathaṁ putraśataṁ jajñe gāndhāryāṁ dvijasattama. kiyatā caiva kālena teṣām āyuś ca kiṁ param ॥3॥
[कथम् (katham) - how; पुत्र-शतम् (putra-śatam) - hundred sons; जज्ञे (jajñe) - were born; गान्धार्याम् (gāndhāryām) - from Gāndhārī; द्विज-सत्तम (dvija-sattama) - O best of Brāhmaṇas; कियता (kiyatā) - within how much; च (ca) - and; एव (eva) - indeed; कालेन (kālena) - time; तेषाम् (teṣām) - of them; आयुः (āyuḥ) - lifespan; च (ca) - and; किम् (kim) - what; परम् (param) - highest;]
O best of Brāhmaṇas, how were a hundred sons born from Gāndhārī, and within what time? What was the extent of their lives?
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् । कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥ आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥१-१०७-४॥
kathaṁ caikaḥ sa vaiśyāyāṁ dhṛtarāṣṭrasuto 'bhavat. kathaṁ ca sadṛśīṁ bhāryāṁ gāndhārīṁ dharmacāriṇīm ānukūlye vartamānāṁ dhṛtarāṣṭro 'tyavartata ॥4॥
[कथम् (katham) - how; च (ca) - and; एकः (ekaḥ) - one; सः (saḥ) - he; वैश्यायाम् (vaiśyāyām) - in a vaiśya woman; धृतराष्ट्र-सुतः (dhṛtarāṣṭra-sutaḥ) - son of Dhṛtarāṣṭra; अभवत् (abhavat) - was born; कथम् (katham) - how; च (ca) - and; सदृशीम् (sadṛśīm) - suitable; भार्याम् (bhāryām) - wife; गान्धारीम् (gāndhārīm) - Gāndhārī; धर्म-चारिणीम् (dharma-cāriṇīm) - virtuous; आनुकूल्ये (ānukūlye) - in favor; वर्तमानाम् (vartamānām) - residing; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; अत्यवर्तत (atyavartata) - neglected;]
How was one son born to Dhṛtarāṣṭra in a vaiśya woman? And how did Dhṛtarāṣṭra neglect his virtuous and suitable wife Gāndhārī, though she was living in harmony?
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना । समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥१-१०७-५॥
kathaṁ ca śaptasya sataḥ pāṇḍos tena mahātmanā. samutpannā daivatebhyaḥ pañca putrā mahārathāḥ ॥5॥
[कथम् (katham) - how; च (ca) - and; शप्तस्य (śaptasya) - cursed; सतः (sataḥ) - being; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; तेन (tena) - by him; महात्मना (mahātmanā) - great soul; समुत्पन्नाः (samutpannāḥ) - were born; दैवतेभ्यः (daivatebhyaḥ) - from the gods; पञ्च (pañca) - five; पुत्राः (putrāḥ) - sons; महारथाः (mahārathāḥ) - great warriors;]
How were five great warrior sons born from the gods to Pāṇḍu, though he had been cursed by that great soul?
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन । कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥१-१०७-६॥
etad vidvan yathāvṛttaṁ vistareṇa tapodhana. kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu ॥6॥
[एतत् (etat) - this; विद्वन् (vidvan) - O learned one; यथावृत्तम् (yathāvṛttam) - as it occurred; विस्तरेण (vistareṇa) - in detail; तपोधन (tapodhana) - O ascetic; कथयस्व (kathayasva) - please tell; न (na) - not; मे (me) - my; तृप्तिः (tṛptiḥ) - satisfaction; कथ्यमानेषु (kathyamāneṣu) - when being told; बन्धुषु (bandhuṣu) - about kinsmen;]
O ascetic, please tell me in detail how this happened. I am not satisfied when hearing about the kinsmen.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् । तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥१-१०७-७॥
kṣucchramābhipariglānaṁ dvaipāyanam upasthitam. toṣayāmāsa gāndhārī vyāsaḥ tasyai varaṁ dadau ॥7॥
[क्षुत्-श्रमा-अभिपरिग्लानम् (kṣucchramā-abhipariglānam) - exhausted by hunger and fatigue; द्वैपायनम् (dvaipāyanam) - Vyāsa; उपस्थितम् (upasthitam) - who had arrived; तोषयामास (toṣayāmāsa) - pleased; गान्धारी (gāndhārī) - Gāndhārī; व्यासः (vyāsaḥ) - Vyāsa; तस्यै (tasyai) - to her; वरम् (varam) - a boon; ददौ (dadau) - gave;]
Gāndhārī pleased Vyāsa, who had come exhausted from hunger and fatigue; he gave her a boon.
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः । ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥१-१०७-८॥
sā vavre sadṛśaṁ bhartuḥ putrāṇāṁ śatam ātmanaḥ. tataḥ kālena sā garbhaṁ dhṛtarāṣṭrād athāgrahīt ॥8॥
[सा (sā) - she; वव्रे (vavre) - chose; सदृशम् (sadṛśam) - suitable; भर्तुः (bhartuḥ) - for her husband; पुत्राणाम् (putrāṇām) - of sons; शतम् (śatam) - hundred; आत्मनः (ātmanaḥ) - of herself; ततः (tataḥ) - then; कालेन (kālena) - in due time; सा (sā) - she; गर्भम् (garbham) - pregnancy; धृतराष्ट्रात् (dhṛtarāṣṭrāt) - from Dhṛtarāṣṭra; अथ (atha) - then; अग्रहीत् (agrahīt) - conceived;]
She chose to have a hundred sons of her own, equal to her husband. Then in due time, she conceived from Dhṛtarāṣṭra.
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् । अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥१-१०७-९॥
saṁvatsaradvayaṁ taṁ tu gāndhārī garbham āhitam. aprajā dhārayāmāsa tataḥ tāṁ duḥkham āviśat ॥9॥
[संवत्सर-द्वयम् (saṁvatsara-dvayam) - two years; तम् (tam) - that; तु (tu) - but; गान्धारी (gāndhārī) - Gāndhārī; गर्भम् (garbham) - the pregnancy; आहितम् (āhitam) - deposited; अप्रजा (aprajā) - without childbirth; धारयामास (dhārayāmāsa) - bore; ततः (tataḥ) - then; ताम् (tām) - her; दुःखम् (duḥkham) - sorrow; आविशत् (āviśat) - entered;]
Gāndhārī bore that pregnancy for two years without giving birth, and then sorrow entered her.
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् । उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥१-१०७-१०॥
śrutvā kuntīsutaṁ jātaṁ bālārkasamatejasam. udarasya ātmanaḥ sthairyaṁ upalabhya anvacintayat ॥10॥
[श्रुत्वा (śrutvā) - having heard; कुन्ती-सुतम् (kuntī-sutam) - the son of Kuntī; जातम् (jātam) - born; बाल-अर्क-सम-तेजसम् (bāla-arka-sama-tejasam) - with brilliance equal to the rising sun; उदरस्य (udarasya) - of her womb; आत्मनः (ātmanaḥ) - her own; स्थैर्यम् (sthairyam) - firmness; उपलभ्य (upalabhya) - realizing; अन्वचिन्तयत् (anvacintayat) - she reflected;]
Having heard that Kuntī's son was born with brilliance like the rising sun, she reflected, realizing the firmness of her own womb.
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः । सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ॥१-१०७-११॥
ajñātaṁ dhṛtarāṣṭrasya yatnena mahatā tataḥ. sodaraṁ pātayāmāsa gāndhārī duḥkhamūrcchitā ॥11॥
[अज्ञातम् (ajñātam) - unknown; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - to Dhṛtarāṣṭra; यत्नेन (yatnena) - with effort; महता (mahatā) - great; ततः (tataḥ) - then; सोदरम् (sodaram) - the fetus; पातयामास (pātayāmāsa) - she caused to fall; गान्धारी (gāndhārī) - Gāndhārī; दुःख-मूर्च्छिता (duḥkha-mūrcchitā) - fainted by sorrow;]
Unknown to Dhṛtarāṣṭra and with great effort, Gāndhārī, overcome by sorrow, aborted the fetus.
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता । द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥१-१०७-१२॥
tato jajñe māṁsapeśī lohāṣṭhīleva saṁhatā. dvivarsasambhṛtāṁ kukṣau tām utsraṣṭuṁ pracakrame ॥12॥
[ततः (tataḥ) - then; जज्ञे (jajñe) - was born; मांस-पेशी (māṁsa-peśī) - a lump of flesh; लोह-अष्ठीला-इव (loha-aṣṭhīlā-iva) - like an iron ball; संहता (saṁhatā) - compact; द्विवर्ष-सम्भृताम् (dvivarṣa-sambhṛtām) - borne for two years; कुक्षौ (kukṣau) - in the womb; ताम् (tām) - it; उत्स्रष्टुम् (utsraṣṭum) - to cast away; प्रचक्रमे (pracakrame) - she began;]
Then was born a compact lump of flesh, like an iron ball, formed in the womb for two years, which she began to cast away.
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् । तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥१-१०७-१३॥
atha dvaipāyano jñātvā tvaritaḥ samupāgamat. tāṁ sa māṁsamayīṁ peśīṁ dadarśa japatāṁ varaḥ ॥13॥
[अथ (atha) - then; द्वैपायनः (dvaipāyanaḥ) - Vyāsa; ज्ञात्वा (jñātvā) - having known; त्वरितः (tvaritaḥ) - quickly; समुपागमत् (samupāgamat) - approached; ताम् (tām) - that; सः (saḥ) - he; मांसमयीम् (māṁsamayīm) - made of flesh; पेशीम् (peśīm) - lump; ददर्श (dadarśa) - saw; जपताम् वरः (japatām varaḥ) - the best among the chanters;]
Then Vyāsa, having known, quickly approached and saw that lump of flesh — the best among those who chant.
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् । सा चात्मनो मतं सत्यं शशंस परमर्षये ॥१-१०७-१४॥
tato 'bravīt saubaleyīṁ kim idaṁ te cikīrṣitam. sā cātmanaḥ mataṁ satyaṁ śaśaṁsa paramarṣaye ॥14॥
[ततः (tataḥ) - then; अब्रवीत् (abravīt) - he said; सौबलेयीम् (saubaleyīm) - to the daughter of Subala; किम् (kim) - what; इदम् (idam) - this; ते (te) - your; चिकीर्षितम् (cikīrṣitam) - intended; सा (sā) - she; च (ca) - and; आत्मनः (ātmanaḥ) - her own; मतम् (matam) - intention; सत्यम् (satyam) - truthfully; शशंस (śaśaṁsa) - told; परमर्षये (paramarṣaye) - to the great sage;]
Then he said to the daughter of Subala, “What is this you intended?” And she truthfully told her intent to the great sage.
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । दुःखेन परमेणेदमुदरं पातितं मया ॥१-१०७-१५॥
jyeṣṭhaṁ kuntīsutaṁ jātaṁ śrutvā ravisamaprabham. duḥkhena parameṇedam udaraṁ pātitaṁ mayā ॥15॥
[ज्येष्ठम् (jyeṣṭham) - the eldest; कुन्ती-सुतम् (kuntī-sutam) - son of Kuntī; जातम् (jātam) - born; श्रुत्वा (śrutvā) - having heard; रवि-सम-प्रभम् (ravi-sama-prabham) - of sun-like brilliance; दुःखेन (duḥkhena) - with sorrow; परमेण (parameṇa) - great; इदम् (idam) - this; उदरम् (udaram) - womb; पातितम् (pātitam) - cast down; मया (mayā) - by me;]
Having heard that the eldest son of Kuntī was born with the brilliance of the sun, I cast down this womb in great sorrow.
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा । इयं च मे मांसपेशी जाता पुत्रशताय वै ॥१-१०७-१६॥
śataṁ ca kila putrāṇāṁ vitīrṇaṁ me tvayā purā. iyaṁ ca me māṁsapeśī jātā putraśatāya vai ॥16॥
[शतम् (śatam) - hundred; च (ca) - and; किल (kila) - indeed; पुत्राणाम् (putrāṇām) - of sons; वितीर्णम् (vitīrṇam) - granted; मे (me) - to me; त्वया (tvayā) - by you; पुरा (purā) - formerly; इयम् (iyam) - this; च (ca) - and; मे (me) - to me; मांस-पेशी (māṁsa-peśī) - lump of flesh; जाता (jātā) - has become; पुत्र-शताय (putra-śatāya) - for a hundred sons; वै (vai) - indeed;]
You had once granted me a hundred sons, and this lump of flesh has appeared for that very purpose.
व्यास उवाच॥
vyāsa uvāca॥
[व्यासः (vyāsaḥ) - Vyāsa; उवाच (uvāca) - said;]
Vyāsa said:
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् । वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥१-१०७-१७॥
evam etat saubaleyī naitaj jātv anyathā bhavet. vitathaṁ noktapūrvaṁ me svaireṣv api kuto 'nyathā ॥17॥
[एवम् (evam) - thus; एतत् (etat) - this; सौबलेयि (saubaleyī) - O daughter of Subala; न (na) - not; एतत् (etat) - this; जातु (jātu) - ever; अन्यथा (anyathā) - otherwise; भवेत् (bhavet) - will happen; वितथम् (vitatham) - false; न (na) - not; उक्त-पूर्वम् (ukta-pūrvam) - spoken before; मे (me) - by me; स्वैरेषु (svaireṣu) - even in trifles; अपि (api) - even; कुतः (kutaḥ) - how; अन्यथा (anyathā) - otherwise;]
Thus it is, O daughter of Subala; this will never be otherwise. What I have spoken before is never untrue, even in trifles — how then otherwise?
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् । शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥१-१०७-१८॥
ghṛtapūrṇaṁ kuṇḍaśataṁ kṣipram eva vidhīyatām. śītābhir adbhiḥ aṣṭhīlām imāṁ ca pariṣiñcata ॥18॥
[घृत-पूर्णम् (ghṛta-pūrṇam) - filled with ghee; कुण्ड-शतम् (kuṇḍa-śatam) - a hundred jars; क्षिप्रम् (kṣipram) - quickly; एव (eva) - indeed; विधीयताम् (vidhīyatām) - let it be arranged; शीताभिः (śītābhiḥ) - with cold; अद्भिः (adbhiḥ) - waters; अष्ठीलाम् (aṣṭhīlām) - the lump; इमाम् (imām) - this; च (ca) - and; परिषिञ्चत (pariṣiñcata) - sprinkle;]
Let a hundred jars filled with ghee be quickly prepared, and sprinkle this lump with cold water.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा । अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥१-१०७-१९॥
sā sicyamānā aṣṭhīlā abhavat śatadhā tadā. aṅguṣṭha-parvamātrāṇāṁ garbhāṇāṁ pṛthag eva tu ॥19॥
[सा (sā) - that; सिच्यमाना (sicyamānā) - being sprinkled; अष्ठीला (aṣṭhīlā) - lump; अभवत् (abhavat) - became; शतधा (śatadhā) - into a hundred parts; तदा (tadā) - then; अङ्गुष्ठ-पर्व-मात्राणाम् (aṅguṣṭha-parva-mātrāṇām) - of thumb-joint size; गर्भाणाम् (garbhāṇām) - embryos; पृथक् (pṛthak) - separate; एव (eva) - indeed; तु (tu) - but;]
Then the lump, being sprinkled, divided into a hundred parts, each an embryo of thumb-joint size, and distinct.
एकाधिकशतं पूर्णं यथायोगं विशां पते । मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥१-१०७-२०॥
ekādhikaśataṁ pūrṇaṁ yathāyogaṁ viśāṁ pate. māṁsapeśyās tadā rājan kramaśaḥ kālaparyayāt ॥20॥
[एक-अधिक-शतम् (eka-adhika-śatam) - one more than hundred; पूर्णम् (pūrṇam) - full; यथायोगम् (yathāyogam) - accordingly; विशाम्-पते (viśām-pate) - O lord of men; मांस-पेश्याः (māṁsa-peśyāḥ) - of the lump of flesh; तदा (tadā) - then; राजन् (rājan) - O king; क्रमशः (kramaśaḥ) - in order; काल-पर्ययात् (kāla-paryayāt) - with passage of time;]
O king, from the lump of flesh there emerged, with time and in due order, a full hundred and one embryos.
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा । स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥१-१०७-२१॥
tatas tāṁs teṣu kuṇḍeṣu garbhān avadadhe tadā. svanuguptyeṣu deśeṣu rakṣāṁ ca vyadadhāt tataḥ ॥21॥
[ततः (tataḥ) - then; तान् (tān) - them; तेषु (teṣu) - in those; कुण्डेषु (kuṇḍeṣu) - jars; गर्भान् (garbhān) - embryos; अवदधे (avadadhe) - placed; तदा (tadā) - at that time; स्व-अनुगुप्तेषु (sva-anuguptyeṣu) - in well-guarded; देशेषु (deśeṣu) - places; रक्षाम् (rakṣām) - protection; च (ca) - and; व्यदधात् (vyadadhāt) - he established; ततः (tataḥ) - thereafter;]
Then he placed those embryos in the jars and stationed them in well-guarded places, and established protection thereafter.
शशास चैव भगवान्कालेनैतावता पुनः । विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥१-१०७-२२॥
śaśāsa caiva bhagavān kālena etāvatā punaḥ. vighaṭṭanīyāni etāni kuṇḍāni iti sma saubalīm ॥22॥
[शशास (śaśāsa) - instructed; च (ca) - and; एव (eva) - indeed; भगवान् (bhagavān) - the venerable one; कालेन (kālena) - after some time; एतावता (etāvatā) - by this much; पुनः (punaḥ) - again; विघट्टनीयानि (vighaṭṭanīyāni) - to be opened; एतानि (etāni) - these; कुण्डानि (kuṇḍāni) - jars; इति (iti) - thus; स्म (sma) - indeed; सौबलीम् (saubalīm) - to the daughter of Subala;]
And after some time, the venerable sage instructed the daughter of Subala that these jars should now be opened.
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च । जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥१-१०७-२३॥
ity uktvā bhagavān vyāsaḥ tathā pratividhāya ca. jagāma tapase dhīmān himavantaṁ śilocchayam ॥23॥
[इति (iti) - thus; उक्त्वा (uktvā) - having said; भगवान् (bhagavān) - the venerable one; व्यासः (vyāsaḥ) - Vyāsa; तथा (tathā) - accordingly; प्रतिविधाय (pratividhāya) - having arranged; च (ca) - and; जगाम (jagāma) - he went; तपसे (tapase) - for penance; धीमान् (dhīmān) - the wise one; हिमवन्तम् (himavantam) - to the Himalaya; शिल-उच्चयम् (śila-ucchayam) - mountain peaks;]
Having said thus and made arrangements, the wise Vyāsa went for penance to the mountain peaks of the Himalaya.
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥१-१०७-२४॥
jajñe krameṇa ca etena teṣāṁ duryodhano nṛpaḥ. janmataḥ tu pramāṇena jyeṣṭhaḥ rājā yudhiṣṭhiraḥ ॥24॥
[जज्ञे (jajñe) - was born; क्रमेण (krameṇa) - in order; च (ca) - and; एतेन (etena) - by this; तेषाम् (teṣām) - among them; दुर्योधनः (duryodhanaḥ) - Duryodhana; नृपः (nṛpaḥ) - the prince; जन्मतः (janmataḥ) - by birth; तु (tu) - but; प्रमाणेन (pramāṇena) - by measure; ज्येष्ठः (jyeṣṭhaḥ) - elder; राजा (rājā) - king; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira;]
In due order, Duryodhana was born among them as a prince, but by birth measure, Yudhiṣṭhira was the elder king.
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् । समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥१-१०७-२५॥
jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam. samānīya bahūn viprān bhīṣmaṁ viduram eva ca ॥25॥
[जातमात्रे (jātamātre) - when just born; सुते (sute) - the son; तस्मिन् (tasmin) - that; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; अब्रवीत् (abravīt) - said; इदम् (idam) - this; समानीय (samānīya) - bringing together; बहून् (bahūn) - many; विप्रान् (viprān) - Brāhmaṇas; भीष्मम् (bhīṣmam) - Bhīṣma; विदुरम् (viduram) - Vidura; एव (eva) - also; च (ca) - and;]
When that son was just born, Dhṛtarāṣṭra spoke this, having gathered many Brāhmaṇas, Bhīṣma, and Vidura as well.
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥१-१०७-२६॥
yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ. prāptaḥ svaguṇato rājyaṁ na tasmin vācyam asti naḥ ॥26॥
[युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; राज-पुत्रः (rāja-putraḥ) - royal son; ज्येष्ठः (jyeṣṭhaḥ) - eldest; नः (naḥ) - our; कुल-वर्धनः (kula-vardhanaḥ) - family increaser; प्राप्तः (prāptaḥ) - has attained; स्व-गुणतः (sva-guṇataḥ) - by his own virtues; राज्यम् (rājyam) - kingdom; न (na) - not; तस्मिन् (tasmin) - in him; वाच्यम् (vācyam) - anything to be said; अस्ति (asti) - exists; नः (naḥ) - for us;]
Yudhiṣṭhira, the royal son and eldest, has by his own virtue attained the kingdom; there is nothing to be said against him by us.
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति । एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥१-१०७-२७॥
ayaṁ tv anantaras tasmād api rājā bhaviṣyati. etad dhi brūta me satyaṁ yad atra bhavitā dhruvam ॥27॥
[अयम् (ayam) - this one; तु (tu) - however; अनन्तरः (anantaraḥ) - next; तस्मात् (tasmāt) - after him; अपि (api) - also; राजा (rājā) - king; भविष्यति (bhaviṣyati) - will be; एतत् (etat) - this; हि (hi) - indeed; ब्रूत (brūta) - tell; मे (me) - to me; सत्यम् (satyam) - the truth; यत् (yat) - what; अत्र (atra) - here; भविता (bhavitā) - will happen; ध्रुवम् (dhruvam) - surely;]
This one, however, will become king next after him. Tell me the truth of what will certainly happen here.
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत । क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥१-१०७-२८॥
vākyasyaitasya nidhane dikṣu sarvāsu bhārata. kravyādāḥ prāṇadan ghorāḥ śivāś cāśivaśaṁsinaḥ ॥28॥
[वाक्यस्य (vākyasya) - of the speech; एतस्य (etasya) - this; निधने (nidhane) - at the end; दिक्षु (dikṣu) - in directions; सर्वासु (sarvāsu) - all; भारत (bhārata) - O Bhārata; क्रव्यादाः (kravyādāḥ) - flesh-eaters; प्राणदन् (prāṇadan) - breathing; घोराः (ghorāḥ) - terrible; शिवाः (śivāḥ) - auspicious; च (ca) - and; अशिव-शंसिनः (aśiva-śaṁsinaḥ) - proclaiming inauspiciousness;]
O Bhārata, at the end of this speech, from all directions came terrible flesh-eaters breathing hard, some auspicious, and others proclaiming doom.
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः । तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥१-१०७-२९॥
lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ. te 'bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ ॥29॥
[लक्षयित्वा (lakṣayitvā) - having observed; निमित्तानि (nimittāni) - omens; तानि (tāni) - those; घोराणि (ghorāṇi) - terrible; सर्वशः (sarvaśaḥ) - entirely; ते (te) - they; अब्रुवन् (abruvan) - said; ब्राह्मणाः (brāhmaṇāḥ) - the Brāhmaṇas; राजन् (rājan) - O king; विदुरः (viduraḥ) - Vidura; च (ca) - and; महा-मतिः (mahāmatiḥ) - great-minded;]
Having observed all those terrible omens, the Brāhmaṇas and the wise Vidura said this, O king.
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव । तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥१-१०७-३०॥
vyaktaṁ kulāntakaraṇo bhavitaiṣa sutas tava. tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān ॥30॥
[व्यक्तम् (vyaktam) - clearly; कुल-अन्त-करणः (kula-anta-karaṇaḥ) - destroyer of the lineage; भविता (bhavitā) - will be; एषः (eṣaḥ) - this; सुतः (sutaḥ) - son; तव (tava) - of yours; तस्य (tasya) - his; शान्तिः (śāntiḥ) - peace; परित्यागे (parityāge) - in renunciation; पुष्ट्या (puṣṭyā) - through fostering; तु (tu) - but; अपनयः (apanayaḥ) - removal; महान् (mahān) - great;]
This son of yours will clearly bring about the end of the lineage. Your peace lies in his removal and renunciation, but if fostered it will bring great trouble.
शतमेकोनमप्यस्तु पुत्राणां ते महीपते । एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥१-१०७-३१॥
śatam ekonam apy astu putrāṇāṁ te mahīpate. ekena kuru vai kṣemaṁ lokasya ca kulasya ca ॥31॥
[शतम् (śatam) - a hundred; एक-उन्म् (eka-unam) - minus one; अपि (api) - even; अस्तु (astu) - let there be; पुत्राणाम् (putrāṇām) - of sons; ते (te) - your; महीपते (mahīpate) - O king; एकेन (ekena) - with one; कुरु (kuru) - do; वै (vai) - indeed; क्षेमम् (kṣemam) - welfare; लोकस्य (lokasya) - of the people; च (ca) - and; कुलस्य (kulasya) - of the family; च (ca) - and;]
Let there be ninety-nine sons, O king. With one, bring welfare to the world and the family.
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१-१०७-३२॥
tyajed ekaṁ kulasyārthe grāmasyārthe kulaṁ tyajet. grāmaṁ janapadasyārthe ātmārthe pṛthivīṁ tyajet ॥32॥
[त्यजेत् (tyajet) - one should abandon; एकम् (ekam) - one; कुलस्य-अर्थे (kulasya-arthe) - for the sake of the family; ग्रामस्य-अर्थे (grāmasya-arthe) - for the sake of the village; कुलम् (kulam) - the family; त्यजेत् (tyajet) - should abandon; ग्रामम् (grāmam) - the village; जनपदस्य-अर्थे (janapadasya-arthe) - for the sake of the kingdom; आत्म-अर्थे (ātma-arthe) - for the sake of the self; पृथिवीम् (pṛthivīm) - the earth; त्यजेत् (tyajet) - one should renounce;]
One should abandon an individual for the family's sake, a family for the village, a village for the kingdom, and the earth for the sake of the one-self.
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः । न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥१-१०७-३३॥
sa tathā vidureṇoktaḥ taiś ca sarvair dvijottamaiḥ. na cakāra tathā rājā putrasnehasamanvitaḥ ॥33॥
[सः (saḥ) - he; तथा (tathā) - thus; विदुरेण (vidureṇa) - by Vidura; उक्तः (uktaḥ) - spoken to; तैः (taiḥ) - by them; च (ca) - and; सर्वैः (sarvaiḥ) - all; द्विज-उत्तमैः (dvija-uttamaiḥ) - best of the twice-born; न (na) - not; चकार (cakāra) - did; तथा (tathā) - thus; राजा (rājā) - the king; पुत्र-स्नेह-समन्वितः (putra-sneha-samanvitaḥ) - filled with affection for his son;]
Though so instructed by Vidura and all the foremost Brāhmaṇas, the king did not act accordingly, being bound by affection for his son.
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव । मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ॥१-१०७-३४॥
tataḥ putraśataṁ sarvaṁ dhṛtarāṣṭrasya pārthiva. māsamātreṇa sañjajñe kanyā caikā śatādhikā ॥34॥
[ततः (tataḥ) - then; पुत्र-शतम् (putra-śatam) - hundred sons; सर्वम् (sarvam) - all; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; पार्थिव (pārthiva) - O king; मास-मात्रेण (māsa-mātreṇa) - within a month; सञ्जज्ञे (sañjajñe) - were born; कन्या (kanyā) - a daughter; च (ca) - and; एका (ekā) - one; शत-अधिकाः (śata-adhikā) - exceeding the hundred;]
Then, O king, all hundred sons of Dhṛtarāṣṭra were born within a month, and one daughter beyond the hundred.
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता । धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥१-१०७-३५॥
gāndhāryāṁ kliśyamānāyām udareṇa vivardhatā. dhṛtarāṣṭraṁ mahābāhuṁ vaiśyā paryacarat kila ॥35॥
[गान्धार्याम् (gāndhāryām) - in Gāndhārī; क्लिश्यमानायाम् (kliśyamānāyām) - being tormented; उदरेण (udareṇa) - by the womb; विवर्धता (vivardhatā) - expanding; धृतराष्ट्रम् (dhṛtarāṣṭram) - Dhṛtarāṣṭra; महा-बाहुम् (mahā-bāhum) - mighty-armed; वैश्या (vaiśyā) - the vaiśya woman; पर्यचरत् (paryacarat) - served; किल (kila) - indeed;]
While Gāndhārī was suffering from her growing womb, the mighty-armed Dhṛtarāṣṭra was served by a vaiśya woman.
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः । जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥१-१०७-३६॥
tasmin saṁvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ. jajñe dhīmāṁs tataḥ tasyāṁ yuyutsuḥ karaṇo nṛpa ॥36॥
[तस्मिन् (tasmin) - in that; संवत्सरे (saṁvatsare) - year; राजन् (rājan) - O king; धृतराष्ट्रात् (dhṛtarāṣṭrāt) - from Dhṛtarāṣṭra; महा-यशाः (mahā-yaśāḥ) - highly famed; जज्ञे (jajñe) - was born; धीमान् (dhīmān) - wise; ततः (tataḥ) - then; तस्याम् (tasyām) - in that woman; युयुत्सुः (yuyutsuḥ) - Yuyutsu; करणः (karaṇaḥ) - son; नृप (nṛpa) - O king;]
In that same year, O king, from Dhṛtarāṣṭra was born the renowned and wise Yuyutsu from that woman.
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । महारथानां वीराणां कन्या चैकाथ दुःशला ॥१-१०७-३७॥
evaṁ putraśataṁ jajñe dhṛtarāṣṭrasya dhīmataḥ. mahārathānāṁ vīrāṇāṁ kanyā caikā atha duḥśalā ॥37॥
[एवम् (evaṁ) - thus; पुत्र-शतम् (putra-śatam) - hundred sons; जज्ञे (jajñe) - were born; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of the wise Dhṛtarāṣṭra; धीमतः (dhīmataḥ) - wise; महारथानाम् (mahārathānām) - of great warriors; वीराणाम् (vīrāṇām) - heroes; कन्या (kanyā) - a daughter; च (ca) - and; एका (ekā) - one; अथ (atha) - then; दुःशला (duḥśalā) - Duḥśalā;]
Thus a hundred sons, great warrior heroes, were born to the wise Dhṛtarāṣṭra, and one daughter named Duḥśalā.