Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.117
Pancharatra:The siddhas of Himalaya handover Kunti and her sons, along with the corpse of Pandu and Madri.
वैशम्पायन उवाच॥
Vaiśampāyana said.
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः । ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥१-११७-१॥
Having performed Pāṇḍu’s final rites, the godlike great sages then assembled and deliberated as ascetics.
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः । अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥१-११७-२॥
That great-souled, mighty ascetic abandoned the kingdom and realm, and came to this place to perform austerities, seeking refuge among ascetics.
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥१-११७-३॥
King Pāṇḍu, entrusting his newborn sons and wives to you here as a sacred trust, went from here to heaven.
ते परस्परमामन्त्र्य सर्वभूतहिते रताः । पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥१-११७-४॥
Having consulted with each other, devoted to the good of all beings, they set forth with Pāṇḍu’s sons at the front toward the city Nāgasāhvaya.
उदारमनसः सिद्धा गमने चक्रिरे मनः । भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥१-११७-५॥
With noble minds, they resolved to depart, intending to deliver the Pāṇḍavas to Bhīṣma and Dhṛtarāṣṭra.
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥१-११७-६॥
In that very moment, all the ascetics set out, carrying Pāṇḍu’s wives, sons, and his body.
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥१-११७-७॥
She who was once happy and ever fond of her children now undertook a long journey, thinking it to be short.
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमानपुरद्वारमाससाद यशस्विनी ॥१-११७-८॥
After a long time, the glorious lady reached Kurujāṅgala and arrived at the gate of Vardhamāna city.
तं चारणसहस्राणां मुनीनामागमं तदा । श्रुत्वा नागपुरे नृणां विस्मयः समजायत ॥१-११७-९॥
When the people of Nāgapura heard of the arrival of thousands of bards and sages, great wonder arose among them.
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः । सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥१-११७-१०॥
As the sun rose, all the city dwellers, guided by dharma and accompanied by their wives, went out to see the ascetics.
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः । ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥१-११७-११॥
Groups of women, warriors, and vehicles went out along with the Brāhmaṇas, and the wives of Brāhmaṇas also joined them.
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् । न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥१-११७-१२॥
A great commotion arose among the groups of outcastes and Śūdras as well, but none showed envy; all were governed by understanding of dharma.
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥१-११७-१३॥
Likewise Bhīṣma, son of Śāntanu, Somadatta, Bāhlika, the wise royal sage Prajñācakṣu, and the minister Vidura himself also came.
सा च सत्यवती देवी कौसल्या च यशस्विनी । राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥१-११७-१४॥
Satyavatī, the queen, and the illustrious Kausalyā came forth, surrounded by royal ladies; Gāndhārī too came out.
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥१-११७-१५॥
The heirs of Dhṛtarāṣṭra, led by Duryodhana, came out in hundreds, adorned with splendid ornaments.
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥१-११७-१६॥
Having bowed their heads in salutation to all the great sages, all the Kauravas along with their priests sat nearby.
तथैव शिरसा भूमावभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौरजानपदा अपि ॥१-११७-१७॥
Likewise, all the townspeople and countryfolk also bowed to the ground with their heads and sat nearby.
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा । भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥१-११७-१८॥
Then, observing the silent multitude all around, Bhīṣma submitted the kingdom and the realm to the great sages.
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥१-११७-१९॥
Then, the eldest among them, a sage wearing matted locks and deer skin, rising and knowing the view of the sages, said this.
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥१-११७-२०॥
That heir of the Kauravas, the king named Pāṇḍu, renouncing sensual pleasures, departed from here to Śataśṛṅga.
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना । साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥१-११७-२१॥
This son Yudhiṣṭhira was born to him, who was observant of celibacy, by the direct divine cause of Dharma.
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥१-११७-२२॥
Likewise, the Wind-god gave to that high-souled king a son named Bhīma, greatest among the strong.
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः । यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥१-११७-२३॥
This truly valiant one was born to Kuntī from Indra, whose fame will surpass all great archers.
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ । अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥१-११७-२४॥
These two tiger-like men, born of the Aśvins and borne by Mādrī, great archers and best of the Kurus, also stand here.
चरता धर्मनित्येन वनवासं यशस्विना । एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥१-११७-२५॥
This ancestral lineage was raised again by the glorious Pāṇḍu, who dwelt in the forest with steadfast righteousness.
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥१-११७-२६॥
As Pāṇḍu constantly watched the birth, growth, and Vedic studies of his sons, his delight always increased.
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥१-११७-२७॥
Pāṇḍu, having lived the life of the virtuous and having attained sons, departed to the world of the ancestors on the seventeenth day.
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥१-११७-२८॥
Knowing him to be placed on the funeral pyre and offered to the fire, Mādrī entered the fire, having forsaken her life.
सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥१-११७-२९॥
She, devoted, followed him to the world of her husband; let the rites due to both of them be performed thereafter.
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः । क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥१-११७-३०॥
Let these two bodies, and these noble sons of them, be honored with rituals along with their mother, O scorcher of foes.
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः । लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥१-११७-३१॥
May the renowned Pāṇḍu, knower of all dharmas and upholder of the Kuru race, receive the ancestral oblations after the funeral rites are done.
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥१-११७-३२॥
Having thus spoken to all the Kurus while they watched, all the celestial bards and Guhyakas disappeared in a moment.
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः । ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥१-११७-३३॥
Having seen the group of sages and siddhas vanish like a city of Gandharvas, they were filled with great wonder.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.