01.117
Pancharatra:The siddhas of Himalaya handover Kunti and her sons, along with the corpse of Pandu and Madri.
vaiśampāyana uvāca॥
Vaiśampāyana said.
pāṇḍor avabhṛthaṁ kṛtvā devakalpā maharṣayaḥ। tato mantram akurvanta te sametya tapasvinaḥ॥1॥
Having performed Pāṇḍu’s final rites, the godlike great sages then assembled and deliberated as ascetics.
hitvā rājyaṁ ca rāṣṭraṁ ca sa mahātmā mahātapāḥ। asmin sthāne tapas taptaṁ tāpasāṁ śaraṇaṁ gataḥ॥2॥
That great-souled, mighty ascetic abandoned the kingdom and realm, and came to this place to perform austerities, seeking refuge among ascetics.
sa jātamātrān putrāṁś ca dārāṁś ca bhavatām iha। pradāyopanidhiṁ rājā pāṇḍuḥ svargam ito gataḥ॥3॥
King Pāṇḍu, entrusting his newborn sons and wives to you here as a sacred trust, went from here to heaven.
te parasparam āmantrya sarvabhūtahite ratāḥ। pāṇḍoḥ putrān puraskṛtya nagaraṁ nāgasāhvayam॥4॥
Having consulted with each other, devoted to the good of all beings, they set forth with Pāṇḍu’s sons at the front toward the city Nāgasāhvaya.
udāramanasaḥ siddhā gamane cakrire manaḥ। bhīṣmāya pāṇḍavān dātuṁ dhṛtarāṣṭrāya caiva hi॥5॥
With noble minds, they resolved to depart, intending to deliver the Pāṇḍavas to Bhīṣma and Dhṛtarāṣṭra.
tasminn eva kṣaṇe sarve tān ādāya pratasthire। pāṇḍor dārāṁś ca putrāṁś ca śarīraṁ caiva tāpasāḥ॥6॥
In that very moment, all the ascetics set out, carrying Pāṇḍu’s wives, sons, and his body.
sukhinī sā purā bhūtvā satataṁ putravatsalā। prapannā dīrgham adhvānaṁ saṅkṣiptaṁ tad amanyata॥7॥
She who was once happy and ever fond of her children now undertook a long journey, thinking it to be short.
sā nadīrgheṇa kālena samprāptā kurujāṅgalam। vardhamānapuradvāram āsasāda yaśasvinī॥8॥
After a long time, the glorious lady reached Kurujāṅgala and arrived at the gate of Vardhamāna city.
taṁ cāraṇasahasrāṇāṁ munīnām āgamaṁ tadā। śrutvā nāgapure nṛṇāṁ vismayaḥ samajāyata॥9॥
When the people of Nāgapura heard of the arrival of thousands of bards and sages, great wonder arose among them.
muhūrtodita āditye sarve dharmapuraskṛtāḥ। sadārās tāpasān draṣṭuṁ niryayuḥ puravāsinaḥ॥10॥
As the sun rose, all the city dwellers, guided by dharma and accompanied by their wives, went out to see the ascetics.
strīsaṅghāḥ kṣatrasaṅghāś ca yānasaṅghān samāsthitāḥ। brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṁ ca yoṣitaḥ॥11॥
Groups of women, warriors, and vehicles went out along with the Brāhmaṇas, and the wives of Brāhmaṇas also joined them.
tathā viṭśūdrasaṅghānāṁ mahān vyatikaro ’bhavat। na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ॥12॥
A great commotion arose among the groups of outcastes and Śūdras as well, but none showed envy; all were governed by understanding of dharma.
tathā bhīṣmaḥ śāntanavaḥ somadatto ’tha bāhlikaḥ। prajñācakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam॥13॥
Likewise Bhīṣma, son of Śāntanu, Somadatta, Bāhlika, the wise royal sage Prajñācakṣu, and the minister Vidura himself also came.
sā ca satyavatī devī kausalyā ca yaśasvinī। rājadāraiḥ parivṛtā gāndhārī ca viniryayau॥14॥
Satyavatī, the queen, and the illustrious Kausalyā came forth, surrounded by royal ladies; Gāndhārī too came out.
dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ। bhūṣitā bhūṣaṇaiś citraiḥ śatasaṅkhyā viniryayuḥ॥15॥
The heirs of Dhṛtarāṣṭra, led by Duryodhana, came out in hundreds, adorned with splendid ornaments.
tān maharṣigaṇān sarvān śirobhir abhivādya ca। upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ॥16॥
Having bowed their heads in salutation to all the great sages, all the Kauravas along with their priests sat nearby.
tathaiva śirasā bhūmāv abhivādya praṇamya ca। upopaviviśuḥ sarve paurajānapadā api॥17॥
Likewise, all the townspeople and countryfolk also bowed to the ground with their heads and sat nearby.
tamakūjam ivājñāya janaughaṁ sarvaśas tadā। bhīṣmo rājyaṁ ca rāṣṭraṁ ca maharṣibhyo nyavedayat॥18॥
Then, observing the silent multitude all around, Bhīṣma submitted the kingdom and the realm to the great sages.
teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī। maharṣimatam ājñāya maharṣir idam abravīt॥19॥
Then, the eldest among them, a sage wearing matted locks and deer skin, rising and knowing the view of the sages, said this.
yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ। kāmabhogān parityajya śataśṛṅgam ito gataḥ॥20॥
That heir of the Kauravas, the king named Pāṇḍu, renouncing sensual pleasures, departed from here to Śataśṛṅga.
brahmacaryavratasthasya tasya divyena hetunā। sākṣād dharmād ayaṁ putras tasya jāto yudhiṣṭhiraḥ॥21॥
This son Yudhiṣṭhira was born to him, who was observant of celibacy, by the direct divine cause of Dharma.
tathemam balināṁ śreṣṭhaṁ tasya rājño mahātmanaḥ। mātariśvā dadau putraṁ bhīmaṁ nāma mahābalam॥22॥
Likewise, the Wind-god gave to that high-souled king a son named Bhīma, greatest among the strong.
puruhūtād ayaṁ jajñe kuntyāṁ satyaparākramaḥ। yasya kīrtir maheṣvāsān sarvān abhibhaviṣyati॥23॥
This truly valiant one was born to Kuntī from Indra, whose fame will surpass all great archers.
yau tu mādrī maheṣvāsāvasūta kurusattamau। aśvibhyāṁ manujavyāghrāv imau tāv api tiṣṭhataḥ॥24॥
These two tiger-like men, born of the Aśvins and borne by Mādrī, great archers and best of the Kurus, also stand here.
caratā dharmanityena vanavāsaṁ yaśasvinā। eṣa paitāmaho vaṁśaḥ pāṇḍunā punar uddhṛtaḥ॥25॥
This ancestral lineage was raised again by the glorious Pāṇḍu, who dwelt in the forest with steadfast righteousness.
putrāṇāṁ janma vṛddhiṁ ca vaidikādhyayanāni ca। paśyataḥ satataṁ pāṇḍoḥ śaśvat prītir avardhata॥26॥
As Pāṇḍu constantly watched the birth, growth, and Vedic studies of his sons, his delight always increased.
vartamānaḥ satāṁ vṛtte putralābham avāpya ca। pitṛlokaṁ gataḥ pāṇḍur itaḥ saptadaśe ’hani॥27॥
Pāṇḍu, having lived the life of the virtuous and having attained sons, departed to the world of the ancestors on the seventeenth day.
taṁ citāgatam ājñāya vaiśvānaramukhe hutam। praviṣṭā pāvakaṁ mādrī hitvā jīvitam ātmanaḥ॥28॥
Knowing him to be placed on the funeral pyre and offered to the fire, Mādrī entered the fire, having forsaken her life.
sā gatā saha tenaiva patilokam anuvratā। tasyās tasya ca yat kāryaṁ kriyatāṁ tad anantaram॥29॥
She, devoted, followed him to the world of her husband; let the rites due to both of them be performed thereafter.
ime tayoḥ śarīre dve sutāś ceme tayor varāḥ। kriyābhir anugṛhyantāṁ saha mātrā parantapāḥ॥30॥
Let these two bodies, and these noble sons of them, be honored with rituals along with their mother, O scorcher of foes.
pretakārye ca nirvṛtte pitṛmedhaṁ mahāyaśāḥ। labhatāṁ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ॥31॥
May the renowned Pāṇḍu, knower of all dharmas and upholder of the Kuru race, receive the ancestral oblations after the funeral rites are done.
evam uktvā kurūn sarvān kurūṇām eva paśyatām। kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha॥32॥
Having thus spoken to all the Kurus while they watched, all the celestial bards and Guhyakas disappeared in a moment.
gandharvanagarākāraṁ tatraivāntarhitaṁ punaḥ। ṛṣisiddhagaṇaṁ dṛṣṭvā vismayaṁ te paraṁ yayuḥ॥33॥
Having seen the group of sages and siddhas vanish like a city of Gandharvas, they were filled with great wonder.