01.118
Pancharatra:Last rites of King Pandu.
धृतराष्ट्र उवाच॥
Dhṛtarāṣṭra said.
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥१-११८-१॥
O Vidura, have all the funeral rites of Pāṇḍu performed like those of a royal lion, and especially of Mādrī.
पशून्वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥१-११८-२॥
Give animals, garments, jewels, and various kinds of wealth of Pāṇḍu and Mādrī to whomsoever as much as is desired.
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥१-११८-३॥
Give Mādrī the same honor as Kuntī, in such a way that neither wind nor sun may see her well-covered form.
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥१-११८-४॥
Pāṇḍu, the sinless and praiseworthy lord of men, is not to be mourned, for five heroic sons were born to him, equal to the sons of gods.
वैशम्पायन उवाच॥
Vaiśaṁpāyana said.
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । पाण्डुं संस्कारयामास देशे परमसंवृते ॥१-११८-५॥
Vidura, saying "so be it" and with Bhīṣma, had Pāṇḍu consecrated in a most secluded place, O Bhārata.
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः । निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥१-११८-६॥
Then from the city, blazing fires were swiftly brought forth, preceded by ghee-offering rites, by the royal priests for Pāṇḍu.
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः । शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ॥१-११८-७॥
Then they adorned his palanquin completely with seasonal scents, various excellent garlands, and cloth coverings.
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः । अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥१-११८-८॥
The ministers, kinsmen, and friends approached the palanquin, adorned with garlands, garments, and great riches.
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् । अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥१-११८-९॥
That lion among men was carried in the chief vehicle, drawn by men and most richly adorned, along with the well-covered Mādrī.
पाण्डुरेणातपत्रेण चामरव्यजनेन च । सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥१-११८-१०॥
Then they decorated him with a white umbrella, a yak-tail fan, and the sounds of all musical instruments.
रत्नानि चाप्युपादाय बहूनि शतशो नराः । प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥१-११८-११॥
The men, having taken many jewels by hundreds, gave them as funeral offerings of Pāṇḍu to those who desired.
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च । आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥१-११८-१२॥
Then they brought white, pale, and large umbrellas, and also bright garments, for the sake of the Kaurava.
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥१-११८-१३॥
The sacrificial fires, being offered into by priests in white garments, went blazing and well-adorned before him.
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः । रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ॥१-११८-१४॥
Brahmins, Kshatriyas, Vaishyas, and Shudras by the thousands, weeping and tormented by grief, followed the lord of men.
अयमस्मानपाहाय दुःखे चाधाय शाश्वते । कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥१-११८-१५॥
Where will this lord of men go, who has abandoned us in sorrow, placed us in the eternal pain, having made us orphans though he was our protector?
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च । रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥१-११८-१६॥
Crying aloud, all the Pāṇḍavas, Bhīṣma, and Vidura reached a delightful, level, and auspicious forest spot on the bank of the Ganga.
न्यासयामासुरथ तां शिबिकां सत्यवादिनः । सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥१-११८-१७॥
Then the truthful ones placed down the palanquin of the lion among men Pāṇḍu, with his wife, who had unblemished deeds.
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् । शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् । पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥१-११८-१८॥
Then his body, smeared with all perfumes, anointed with pure kālīyaka, and prepared for the main bath, was quickly sprinkled with water from golden pots.
चन्दनेन च मुख्येन शुक्लेन समलेपयन् । कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥१-११८-१९॥
They smeared him with excellent white sandalwood mixed with black aloe and also with strong essence.
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् । आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः । शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥१-११८-२०॥
Then they clothed him with local white garments. Covered thus, the bull among men looked as if alive, shining like a tiger among men, fit for a costly bed.
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः । घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥१-११८-२१॥
Permitted by the officiating priests who were resolved in the funeral rites, the king anointed with ghee and well adorned, along with Mādrī, was prepared.
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना । अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥१-११८-२२॥
They cremated with fragrant sandalwood mixed with red sandalwood and various other plentiful perfumes.
ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता । हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥१-११८-२३॥
Then, seeing the bodies of the two, Kausalyā, overcome by delusion, cried "Alas, my son!" and suddenly fell to the ground.
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः । रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥१-११८-२४॥
Seeing her fallen and afflicted, all the city and country folk wept aloud, filled with compassion and devotion to the king.
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः । मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥१-११८-२५॥
All beings, even animals, wailed as if exhausted by the cry of anguish, along with the human beings.
तथा भीष्मः शान्तनवो विदुरश्च महामतिः । सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥१-११८-२६॥
Likewise Bhīṣma, the son of Śāntanu, and Vidura of great intellect, and all the Kauravas, sighed deeply and were extremely distressed.
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः । उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥१-११८-२७॥
Then Bhīṣma, Vidura, and the king, along with kinsmen, performed the water offering for him, along with all the Kuru women.
कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् । सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥१-११८-२८॥
Having brought the grief-stricken Pāṇḍavas who had performed the water-offering, all the lamenting subjects surrounded them, O king.
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः । तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥१-११८-२९॥
Just as the Pāṇḍavas slept on the ground with their kinsmen, so too did the townspeople, O king—Brahmins and others lay down likewise.
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् । बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥१-११८-३०॥
For twelve nights the city, together with the Pāṇḍavas, became joyless, unwell, and without cheer, from elders to children alike.