Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.142
Core:Bhima kills Hidimba.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् । विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥१॥
prabuddhās te hiḍimbāyā rūpaṁ dṛṣṭvātimānuṣam। vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha॥1॥
[प्रबुद्धाः (prabuddhāḥ) - awakened; ते (te) - they; हिडिम्बायाः (hiḍimbāyāḥ) - of Hiḍimbā; रूपम् (rūpam) - form; दृष्ट्वा (dṛṣṭvā) - having seen; अति-मानुषम् (ati-mānuṣam) - superhuman; विस्मिताः (vismitāḥ) - amazed; पुरुष-व्याघ्राः (puruṣa-vyāghrāḥ) - tiger-like men; बभूवुः (babhūvuḥ) - became; पृथया (pṛthayā) - with Pṛthā; सह (saha) - along;]
Awakened, they saw Hiḍimbā's superhuman form and were amazed — those tiger-like men, along with Pṛthā.
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा । उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥२॥
tataḥ kuntī samīkṣyaināṁ vismitā rūpasampadā। uvāca madhuraṁ vākyaṁ sāntvapūrvam idaṁ śanaiḥ॥2॥
[ततः (tataḥ) - then; कुन्ती (kuntī) - Kuntī; समीक्ष्य (samīkṣya) - having observed; एनाम् (enām) - her; विस्मिता (vismitā) - amazed; रूप-सम्पदा (rūpa-sampadā) - by beauty; उवाच (uvāca) - said; मधुरम् (madhuram) - sweet; वाक्यम् (vākyam) - speech; सान्त्व-पूर्वम् (sāntva-pūrvam) - with conciliation; इदम् (idam) - this; शनैः (śanaiḥ) - gently;]
Then Kuntī, astonished by her beauty, gently said this sweet and conciliatory speech.
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि । केन कार्येण सुश्रोणि कुतश्चागमनं तव ॥३॥
kasya tvaṁ suragarbhābhe kā cāsi varavarṇini। kena kāryeṇa suśroṇi kutaś cāgamanaṁ tava॥3॥
[कस्य (kasya) - whose; त्वम् (tvam) - are you; सुर-गर्भ-अभे (sura-garbha-abhe) - resembling one born of the gods; का (kā) - who; च (ca) - and; असि (asi) - are; वर-वर्णिनि (vara-varṇini) - O excellent-complexioned one; केन (kena) - for what; कार्येण (kāryeṇa) - purpose; सु-श्रोणि (su-śroṇi) - O graceful-hipped one; कुतः (kutaḥ) - from where; च (ca) - and; आगमनम् (āgamanam) - arrival; तव (tava) - your;]
O beautiful one who appears god-born, whose are you? What is your purpose, O graceful-hipped one? From where have you come?
यदि वास्य वनस्यासि देवता यदि वाप्सराः । आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥४॥
yadi vā'sya vanasyāsi devatā yadi vāpsarāḥ। ācakṣva mama tat sarvaṁ kimarthaṁ ceha tiṣṭhasi॥4॥
[यदि (yadi) - if; वा (vā) - or; अस्य (asya) - of this; वनस्य (vanasya) - forest; असि (asi) - you are; देवता (devatā) - goddess; यदि (yadi) - or; वा (vā) - or; अप्सराः (apsarāḥ) - celestial nymph; आचक्ष्व (ācakṣva) - tell; मम (mama) - me; तत् (tat) - that; सर्वम् (sarvam) - all; किमर्थम् (kimartham) - for what purpose; च (ca) - and; इह (iha) - here; तिष्ठसि (tiṣṭhasi) - you remain;]
If you are a goddess of this forest or a celestial nymph, then tell me all this — why do you remain here?
हिडिम्बोवाच॥
hiḍimbovāca॥
[हिडिम्बः (hiḍimbaḥ) - Hiḍimba; उवाच (uvāca) - said;]
Hiḍimba said:
यदेतत्पश्यसि वनं नीलमेघनिभं महत् । निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ॥५॥
yad etat paśyasi vanaṁ nīlameghanibhaṁ mahat। nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca॥5॥
[यत् (yat) - which; एतत् (etat) - this; पश्यसि (paśyasi) - you see; वनम् (vanam) - forest; नील-मेघ-निभम् (nīla-megha-nibham) - resembling dark clouds; महत् (mahat) - great; निवासः (nivāsaḥ) - abode; राक्षसस्य (rākṣasasya) - of the rākṣasa; एतत् (etat) - this; हिडिम्बस्य (hiḍimbasya) - of Hiḍimba; मम (mama) - of me; एव (eva) - also; च (ca) - and;]
This great forest that you see, dark like rainclouds, is the dwelling of the rākṣasa Hiḍimba — and also mine.
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि । भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥६॥
tasya māṁ rākṣasendrasya bhaginīṁ viddhi bhāmini। bhrātrā saṁpreṣitām ārye tvāṁ saputrāṁ jighāṁsatā॥6॥
[तस्य (tasya) - of him; राक्षस-इन्द्रस्य (rākṣasa-indrasya) - king of rākṣasas; मां (mām) - me; भगिनीम् (bhaginīm) - sister; विद्धि (viddhi) - know; भामिनि (bhāmini) - O beautiful lady; भ्रात्रा (bhrātrā) - by my brother; सम्प्रेषिताम् (saṁpreṣitām) - sent; आर्ये (ārye) - O noble one; त्वाम् (tvām) - you; स-पुत्राम् (sa-putrām) - with sons; जिघांसता (jighāṁsatā) - intending to kill;]
Know me, O beautiful lady, to be the sister of that king of rākṣasas, who sent me to kill you and your sons, O noble one.
क्रूरबुद्धेरहं तस्य वचनादागता इह । अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ॥७॥
krūrabuddher ahaṁ tasya vacanād āgatā iha। adrākṣaṁ hemavarṇābhaṁ tava putraṁ mahaujasaṁ॥7॥
[क्रूर-बुद्धेः (krūra-buddheḥ) - of the cruel-minded; अहम् (aham) - I; तस्य (tasya) - his; वचनात् (vacanāt) - by command; आगता (āgatā) - came; इह (iha) - here; अद्राक्षम् (adrākṣam) - I saw; हेमा- वर्ण-आभम् (hema-varṇa-ābham) - gold-colored; तव (tava) - your; पुत्रम् (putram) - son; महा-उजसम् (mahā-ojasam) - very powerful;]
I, on his command, came here — that cruel-minded one — and I saw your powerful, golden-complexioned son.
ततोऽहं सर्वभूतानां भावे विचरता शुभे । चोदिता तव पुत्रस्य मन्मथेन वशानुगा ॥८॥
tato'haṁ sarvabhūtānāṁ bhāve vicaratā śubhe। coditā tava putrasya manmathena vaśānugā॥8॥
[ततः (tataḥ) - then; अहम् (aham) - I; सर्व-भूतानाम् (sarva-bhūtānām) - of all beings; भावे (bhāve) - in emotion; विचरता (vicaratā) - while moving; शुभे (śubhe) - O auspicious one; चोदिता (coditā) - impelled; तव (tava) - your; पुत्रस्य (putrasya) - son’s; मन्मथेन (manmathena) - by Cupid; वश-अनुगा (vaśānugā) - drawn under influence;]
Then, while I moved through the hearts of all beings, O auspicious one, I was overcome by Cupid, drawn to your son.
ततो वृतो मया भर्ता तव पुत्रो महाबलः । अपनेतुं च यतितो न चैव शकितो मया ॥९॥
tato vṛto mayā bhartā tava putro mahābalaḥ। apnetuṁ ca yatito na caiva śakito mayā॥9॥
[ततः (tataḥ) - then; वृतः (vṛtaḥ) - chosen; मया (mayā) - by me; भर्ता (bhartā) - as husband; तव (tava) - your; पुत्रः (putraḥ) - son; महा-बलः (mahā-balaḥ) - mighty; अपनेतुम् (apnetum) - to reject; च (ca) - and; यतितः (yatitaḥ) - attempted; न (na) - not; च (ca) - and; एव (eva) - indeed; शकितः (śakitaḥ) - able; मया (mayā) - by me;]
Your mighty son was chosen by me as husband, and though I tried to resist, I was not able.
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः । स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥१०॥
cirāyamāṇāṁ māṁ jñātvā tataḥ sa puruṣādakaḥ। svayam evāgato hantum imān sarvān tavātmajān॥10॥
[चिरायमाणाम् (cirāyamāṇām) - delaying; माम् (mām) - me; ज्ञात्वा (jñātvā) - knowing; ततः (tataḥ) - then; सः (saḥ) - he; पुरुष-अदकः (puruṣādakaḥ) - man-eater; स्वयम् (svayam) - himself; एव (eva) - indeed; आगतः (āgataḥ) - came; हन्तुम् (hantum) - to kill; इमान् (imān) - these; सर्वान् (sarvān) - all; तव (tava) - your; आत्मजान् (ātmajān) - sons;]
Knowing I was delayed, the man-eater himself came to slay all your sons.
स तेन मम कान्तेन तव पुत्रेण धीमता । बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ॥११॥
sa tena mama kāntena tava putreṇa dhīmatā। balādito viniṣpiṣya vyapakṛṣṭo mahātmanā॥11॥
[सः (saḥ) - he; तेन (tena) - by that; मम (mama) - my; कान्तेन (kāntena) - beloved; तव (tava) - your; पुत्रेण (putreṇa) - son; धीमता (dhīmatā) - wise; बलादितः (balāditaḥ) - struck with force; विनिष्पिष्य (viniṣpiṣya) - crushed; व्यपकृष्टः (vyapakṛṣṭaḥ) - dragged away; महात्मना (mahātmanā) - by the great-souled one;]
He was crushed with force and dragged away by my beloved — your wise and great-souled son.
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् । पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ॥१२॥
vikarṣantau mahāvegau garjamānau parasparam। paśyadhvaṁ yudhi vikrāntāv etau tau nara-rākṣasau॥12॥
[विकर्षन्तौ (vikarṣantau) - dragging each other; महा-वेगौ (mahāvegau) - of great speed; गर्जमानौ (garjamānau) - roaring; परस्परम् (parasparam) - at one another; पश्यध्वम् (paśyadhvam) - behold; युधि (yudhi) - in battle; विक्रान्तौ (vikrāntau) - valiant; एतौ (etau) - these two; तौ (tau) - those two; नर-राक्षसौ (nara-rākṣasau) - man and rākṣasa;]
See, in battle, those two — the man and the rākṣasa — of great speed and valor, dragging and roaring at each other.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः । अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥१३॥
tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ। arjuno nakulaś caiva sahadevaś ca vīryavān॥13॥
[तस्याः (tasyāḥ) - her; श्रुत्वा एव (śrutvā eva) - having just heard; वचनम् (vacanam) - words; उत्पपात (utpapāta) - sprang up; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; अर्जुनः (arjunaḥ) - Arjuna; नकुलः (nakulaḥ) - Nakula; च (ca) - and; एव (eva) - indeed; सहदेवः (sahadevaḥ) - Sahadeva; वीर्यवान् (vīryavān) - mighty;]
Hearing her words, Yudhiṣṭhira at once sprang up, and so did Arjuna, Nakula, and mighty Sahadeva.
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् । काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥१४॥
tau te dadṛśur āsaktau vikarṣantau parasparam। kāṅkṣamāṇau jayaṁ caiva siṁhāv iva raṇotkaṭau॥14॥
[तौ (tau) - those two; ते (te) - they; ददृशुः (dadṛśuḥ) - saw; आसक्तौ (āsaktau) - engaged; विकर्षन्तौ (vikarṣantau) - dragging each other; परस्परम् (parasparam) - mutually; काङ्क्षमाणौ (kāṅkṣamāṇau) - desiring; जयम् (jayam) - victory; च (ca) - and; एव (eva) - indeed; सिंहौ (siṁhau) - lions; इव (iva) - like; रण-उत्कटौ (raṇa-utkaṭau) - fierce in battle;]
They saw those two locked in struggle, each dragging the other and desiring victory — fierce in battle like lions.
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् । दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥१५॥
tāv anyonyaṁ samāliṅgya vikarṣantau parasparam। dāvāgni-dhūmasadṛśaṁ cakratuḥ pārthivaṁ rajaḥ॥15॥
[तौ (tau) - those two; अन्योन्यम् (anyonyam) - one another; समाश्लिष्य (samāliṅgya) - embracing; विकर्षन्तौ (vikarṣantau) - dragging each other; परस्परम् (parasparam) - mutually; दाव-अग्नि-धूम-सदृशम् (dāva-agni-dhūma-sadṛśam) - like wildfire-smoke; चक्रतुः (cakratuḥ) - caused; पार्थिवम् (pārthivam) - earthly; रजः (rajaḥ) - dust;]
Embracing and dragging each other, they stirred up earthly dust like smoke from a forest fire.
वसुधारेणुसंवीतौ वसुधाधरसंनिभौ । विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥१६॥
vasudhā-reṇu-saṁvītau vasudhādhara-saṁnibhau। vibhrājetāṁ yathā śailau nīhāreṇābhisaṁvṛtau॥16॥
[वसुधा-रेणु-संवीतौ (vasudhā-reṇu-saṁvītau) - covered in earth-dust; वसुधा-धरसंनिभौ (vasudhā-dhara-saṁnibhau) - resembling mountains; विभ्राजेताम् (vibhrājetām) - they shone; यथा (yathā) - like; शैलौ (śailau) - mountains; नीहारेण (nīhāreṇa) - by mist; अभिसंवृतौ (abhisaṁvṛtau) - enveloped;]
Covered in earth-dust, the two shone like mountains enveloped in mist.
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु । उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ॥१७॥
rākṣasena tathā bhīmaṁ kliśyamānaṁ nirīkṣya tu। uvācedaṁ vacaḥ pārthaḥ prahasañ śanakair iva॥17॥
[राक्षसेन (rākṣasena) - by the rākṣasa; तथा (tathā) - thus; भीमम् (bhīmam) - Bhīma; क्लिश्यमानम् (kliśyamānam) - being troubled; निरीक्ष्य (nirīkṣya) - seeing; तु (tu) - then; उवाच (uvāca) - said; इदम् (idam) - these; वचः (vacaḥ) - words; पार्थः (pārthaḥ) - Pārtha (Arjuna); प्रहसन् (prahasan) - smiling; शनकैः (śanakaiḥ) - gently; इव (iva) - as if;]
Seeing Bhīma struggling against the rākṣasa, Pārtha spoke these words gently with a smile.
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् । समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ॥१८॥
bhīma mā bhair mahābāho na tvāṁ budhyāmahe vayam। sametaṁ bhīmarūpeṇa prasuptāḥ śrama-karśitāḥ॥18॥
[भीम (bhīma) - Bhīma; मा भैः (mā bhaiḥ) - do not fear; महा-बाहो (mahā-bāho) - O mighty-armed one; न (na) - not; त्वाम् (tvām) - you; बुध्यामहे (budhyāmahe) - did we perceive; वयम् (vayam) - we; समेतम् (sametam) - engaged; भीम-रूपेण (bhīma-rūpeṇa) - in a terrible form; प्रसुप्ताः (prasuptāḥ) - sleeping; श्रम- कर्शिताः (śrama-karśitāḥ) - wearied by fatigue;]
Do not fear, O mighty-armed Bhīma. We, being wearied and asleep, did not perceive you engaged in such a fearsome form.
साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् । नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥१९॥
sāhāyye'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam। nakulaḥ sahadevaś ca mātaraṁ gopayiṣyataḥ॥19॥
[साहाय्ये (sāhāyye) - for assistance; अस्मि (asmi) - I am; स्थितः (sthitaḥ) - standing; पार्थ (pārtha) - O Pārtha; योधयिष्यामि (yodhayiṣyāmi) - I will fight; राक्षसम् (rākṣasam) - the rākṣasa; नकुलः (nakulaḥ) - Nakula; सहदेवः (sahadevaḥ) - Sahadeva; च (ca) - and; मातरम् (mātaram) - mother; गोपयिष्यतः (gopayiṣyataḥ) - will guard;]
I stand ready to assist, O Pārtha; I shall fight the rākṣasa. Nakula and Sahadeva shall guard our mother.
भीम उवाच॥
bhīma uvāca॥
[भीमः (bhīmaḥ) - Bhīma; उवाच (uvāca) - said;]
Bhīma said:
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया । न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥२०॥
udāsīno nirīkṣasva na kāryaḥ sambhramas tvayā। na jātv ayaṁ punar jīven madbāhv antara-māgataḥ॥20॥
[उदासीनः (udāsīnaḥ) - unconcerned; निरीक्षस्व (nirīkṣasva) - observe; न (na) - not; कार्यः (kāryaḥ) - necessary; सम्भ्रमः (sambhramaḥ) - agitation; त्वया (tvayā) - by you; न (na) - never; जातु (jātu) - ever; अयम् (ayam) - this one; पुनः (punaḥ) - again; जीवेत् (jīvet) - will live; मद्-बाहु-अन्तरम् (mad-bāhu-antaram) - within my arms; आगतः (āgataḥ) - having come;]
Remain unconcerned and observe; you need not be agitated. This one shall never again live, having come within my arms.
अर्जुन उवाच॥
arjuna uvāca॥
[अर्जुनः (arjunaḥ) - Arjuna; उवाच (uvāca) - said;]
Arjuna said:
किमनेन चिरं भीम जीवता पापरक्षसा । गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ॥२१॥
kim anena ciraṁ bhīma jīvatā pāpa-rakṣasā। gantavyaṁ na ciraṁ sthātum iha śakyam ariṁdama॥21॥
[किम् (kim) - why; अनेन (anena) - with this; चिरम् (ciram) - for long; भीम (bhīma) - Bhīma; जीवता (jīvatā) - living; पाप-रक्षसा (pāpa-rakṣasā) - sinful demon; गन्तव्यम् (gantavyam) - should be gone; न (na) - not; चिरम् (ciram) - for long; स्थातुम् (sthātum) - to remain; इह (iha) - here; शक्यम् (śakyam) - possible; अरिंदम (ariṁdama) - O subduer of enemies;]
Why let this sinful demon live long, O Bhīma? We should move; it is not possible to stay here long, O subduer of enemies.
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते । रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥२२॥
purā saṁrajyate prācī purā sandhyā pravartate। raudre muhūrte rakṣāṁsi prabalāni bhavanti ca॥22॥
[पुरा (purā) - soon; संरज्यते (saṁrajyate) - will spread; प्राची (prācī) - eastern sky; पुरा (purā) - soon; सन्ध्या (sandhyā) - twilight; प्रवर्तते (pravartate) - begins; रौद्रे (raudre) - in the fierce; मुहूर्ते (muhūrte) - time; रक्षांसि (rakṣāṁsi) - demons; प्रबलानि (prabalāni) - powerful; भवन्ति (bhavanti) - become; च (ca) - and;]
The eastern sky will soon redden, twilight is about to begin; in this fierce hour, demons become powerful.
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥२३॥
tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam। purā vikurute māyāṁ bhujayoḥ sāram arpaya॥23॥
[त्वरस्व (tvarasva) - hasten; भीम (bhīma) - Bhīma; मा (mā) - do not; क्रीड (krīḍa) - play; जहि (jahi) - slay; रक्षः (rakṣaḥ) - the demon; विभीषणम् (vibhīṣaṇam) - dreadful; पुरा (purā) - before; विकुरुते (vikurute) - he employs; मायाम् (māyām) - illusion; भुजयोः (bhujayoḥ) - with your arms; सारम् (sāram) - strength; अर्पय (arpaya) - apply;]
Hasten, Bhīma, do not play. Slay the dreadful demon before he uses illusion; apply your full strength through your arms.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः । उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ॥२४॥
arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ। utkṣipyābhrāmayad dehaṁ tūrṇaṁ guṇaśatādhikam॥24॥
[अर्जुनेन (arjunena) - by Arjuna; एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; तु (tu) - then; भीमः (bhīmaḥ) - Bhīma; भीमस्य (bhīmasya) - of the fearsome; रक्षसः (rakṣasaḥ) - demon; उत्क्षिप्य (utkṣipya) - having lifted up; आभ्रामयत् (ābhrāmayat) - whirled; देहम् (deham) - the body; तूर्णम् (tūrṇam) - swiftly; गुण-शत-अधिकम् (guṇa-śata-adhikam) - more than a hundred-fold in might;]
Thus addressed by Arjuna, Bhīma swiftly lifted and whirled the fearsome demon’s body, whose strength exceeded a hundredfold.
भीम उवाच॥
bhīma uvāca॥
[भीमः (bhīmaḥ) - Bhīma; उवाच (uvāca) - said;]
Bhīma said:
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः । वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥२५॥
vṛthāmāṁsair vṛthā puṣṭo vṛthā vṛddho vṛthā-matiḥ। vṛthāmaraṇam arhastvaṁ vṛthādya na bhaviṣyasi॥25॥
[वृथा-मांसैः (vṛthā-māṁsaiḥ) - with useless flesh; वृथा (vṛthā) - in vain; पुष्टः (puṣṭaḥ) - nourished; वृथा (vṛthā) - in vain; वृद्धः (vṛddhaḥ) - aged; वृथा-मतिः (vṛthā-matiḥ) - foolish; वृथा-अमरणम् (vṛthā-amaraṇam) - futile death; अर्हः (arhaḥ) - deserving; त्वम् (tvam) - you; वृथा-अद्य (vṛthā-adya) - in vain today; न (na) - not; भविष्यसि (bhaviṣyasi) - will be;]
Nourished in vain by useless flesh, aged and foolish in vain, you deserve a futile death. Today, you shall not be in vain again.
अर्जुन उवाच॥
arjuna uvāca॥
[अर्जुनः (arjunaḥ) - Arjuna; उवाच (uvāca) - said;]
Arjuna said:
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि । करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ॥२६॥
atha vā manyase bhāraṁ tvam imaṁ rākṣasaṁ yudhi। karomi tava sāhāyyaṁ śīghram eva nihanyatām॥26॥
[अथ वा (atha vā) - or else; मन्यसे (manyase) - you consider; भारम् (bhāram) - a burden; त्वम् (tvam) - you; इमम् (imam) - this; राक्षसम् (rākṣasam) - demon; युधि (yudhi) - in battle; करोमि (karomi) - I shall give; तव (tava) - your; साहाय्यम् (sāhāyyam) - assistance; शीघ्रम् (śīghram) - quickly; एव (eva) - indeed; निहन्यताम् (nihanyatām) - let it be slain;]
Or if you consider this demon a burden in battle, I shall assist you — let him be quickly slain.
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर । कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥२७॥
atha vāpy aham evainaṁ haniṣyāmi vṛkodara। kṛtakarmā pariśrāntaḥ sādhu tāvad uparama॥27॥
[अथ वा अपि (atha vā api) - or also; अहम् एव (aham eva) - I myself; एनम् (enam) - this one; हनिष्यामि (haniṣyāmi) - will slay; वृकोदर (vṛkodara) - Vṛkodara; कृतकर्मा (kṛtakarmā) - one who has accomplished the deed; परिश्रान्तः (pariśrāntaḥ) - exhausted; साधु (sādhu) - well; तावत् (tāvat) - for now; उपारम (uparama) - desist;]
Or else, I myself shall slay this one, O Vṛkodara. You are exhausted, having done your part. Rest for now.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः । निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ॥२८॥
tasya tad vacanaṁ śrutvā bhīmaseno'tyamarṣaṇaḥ। niṣpiṣyainaṁ balād bhūmau paśu-māram amārayat॥28॥
[तस्य (tasya) - his; तत् (tat) - that; वचनम् (vacanam) - speech; श्रुत्वा (śrutvā) - having heard; भीमसेनः (bhīmasenaḥ) - Bhīmasena; अत्य-मर्षणः (aty-amarṣaṇaḥ) - extremely intolerant; निष्पिष्य (niṣpiṣya) - having crushed; एनम् (enam) - him; बलात् (balāt) - forcibly; भूमौ (bhūmau) - on the ground; पशु-मारम् (paśu-māram) - killer of beasts; अमारयत् (amārayat) - killed;]
Hearing that speech, the enraged Bhīmasena crushed him by force on the ground and killed the beast-slaying demon.
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् । पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ॥२९॥
sa māryamāṇo bhīmena nanāda vipulaṁ svanam। pūrayaṁs tad vanaṁ sarvaṁ jalārdra iva dundubhiḥ॥29॥
[सः (saḥ) - he; मार्यमाणः (māryamāṇaḥ) - being slain; भीमेन (bhīmena) - by Bhīma; ननाद (nanāda) - roared; विपुलम् (vipulam) - loud; स्वनम् (svanam) - sound; पूरयन् (pūrayan) - filling; तत् (tat) - that; वनम् (vanam) - forest; सर्वम् (sarvam) - entire; जलार्द्रः (jalārdraḥ) - wet with water; इव (iva) - like; दुन्दुभिः (dundubhiḥ) - kettledrum;]
As Bhīma slew him, he roared a loud sound, filling the whole forest like a wet kettledrum.
भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः । मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ॥३०॥
bhujābhyāṁ yoktrayitvā taṁ balavān pāṇḍu-nandanaḥ। madhye bhaṅktvā sa balavān harṣayām āsa pāṇḍavān॥30॥
[भुजाभ्याम् (bhujābhyām) - with arms; योक्त्रयित्वा (yoktrayitvā) - having tied; तम् (tam) - him; बलवान् (balavān) - the strong one; पाण्डु-नन्दनः (pāṇḍu-nandanaḥ) - son of Pāṇḍu; मध्ये (madhye) - in the middle; भङ्क्त्वा (bhaṅktvā) - having broken; सः (saḥ) - he; बलवान् (balavān) - the strong one; हर्षयामास (harṣayām āsa) - gladdened; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas;]
The mighty son of Pāṇḍu bound him with his arms, broke him in the middle, and delighted the Pāṇḍavas.
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः । अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ॥३१॥
hiḍimbaṁ nihataṁ dṛṣṭvā saṁhṛṣṭās te tarasvinaḥ। apūjayan nara-vyāghraṁ bhīmasenam ariṁdamam॥31॥
[हिडिम्बम् (hiḍimbam) - Hidiṁba; निहतम् (nihatam) - slain; दृष्ट्वा (dṛṣṭvā) - having seen; संहृष्टाः (saṁhṛṣṭāḥ) - delighted; ते (te) - they; तरस्विनः (tarasvinaḥ) - the swift ones; अपूजयन् (apūjayan) - honored; नरव्याघ्रम् (nara-vyāghram) - tiger among men; भीमसेनम् (bhīmasenam) - Bhīmasena; अरिंदमम् (ariṁdamam) - subduer of enemies;]
Seeing Hidiṁba slain, the swift ones rejoiced and honored Bhīmasena, the tiger among men and subduer of enemies.
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् । पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥३२॥
abhipūjya mahātmānaṁ bhīmaṁ bhīma-parākramam। punar eva arjuno vākyam uvāca idaṁ vṛkodaram॥32॥
[अभिपूज्य (abhipūjya) - having honored; महात्मानम् (mahātmānam) - the great-souled; भीमम् (bhīmam) - Bhīma; भीम-पराक्रमम् (bhīma-parākramam) - of terrible might; पुनः एव (punar eva) - again; अर्जुनः (arjunaḥ) - Arjuna; वाक्यम् (vākyam) - words; उवाच (uvāca) - said; इदम् (idam) - these; वृकोदरम् (vṛkodaram) - to Vṛkodara;]
Having honored Bhīma, the great-souled and mighty one, Arjuna again addressed these words to Vṛkodara.
नदूरे नगरं मन्ये वनादस्मादहं प्रभो । शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥३३॥
na dūre nagaraṁ manye vanād asmād ahaṁ prabho। śīghraṁ gacchāma bhadraṁ te na naḥ vidyāt suyodhanaḥ॥33॥
[न (na) - not; दूरे (dūre) - far; नगरम् (nagaram) - the city; मन्ये (manye) - I think; वनात् (vanāt) - from the forest; अस्मात् (asmāt) - this; अहम् (aham) - I; प्रभो (prabho) - O lord; शीघ्रम् (śīghram) - quickly; गच्छाम (gacchāma) - let us go; भद्रं (bhadraṁ) - welfare; ते (te) - to you; न (na) - not; नः (naḥ) - us; विद्यात् (vidyāt) - should find out; सुयोधनः (suyodhanaḥ) - Suyodhana;]
I believe the city is not far from this forest, O lord. Let us go quickly for your welfare, so that Suyodhana does not find us.
ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः । प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥३४॥
tataḥ sarve tathety uktvā saha mātrā parantapāḥ। prayayuḥ puruṣa-vyāghrā hiḍimbā caiva rākṣasī॥34॥
[ततः (tataḥ) - then; सर्वे (sarve) - all; तथा (tathā) - thus; इति (iti) - thus; उक्त्वा (uktvā) - having said; सह (saha) - with; मात्रा (mātrā) - mother; परन्तपाः (parantapāḥ) - scorcher of foes; प्रययुः (prayayuḥ) - departed; पुरुष-व्याघ्राः (puruṣa-vyāghrāḥ) - tigers among men; हिडिम्बा (hiḍimbā) - Hiḍimbā; च (ca) - and; एव (eva) - indeed; राक्षसी (rākṣasī) - the demoness;]
Then all the warriors, scorcher of foes, said "So be it" and departed with their mother, along with the demoness Hiḍimbā.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.