Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.143
Core:Bhima weds Hidimbaa and Ghatotkacha is born.
सभीम उवाच॥
He said to Bhīma:
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥१॥
Demons remember enmity, resorting to deluding illusion. O Hiḍimbā, go by the path frequented by your brother.
युधिष्ठिर उवाच॥
Yudhiṣṭhira said:
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥२॥
Even if enraged, O tiger among men Bhīma, do not kill a woman. Protect dharma, which is greater than bodily protection, O Pāṇḍava.
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥३॥
You killed the mighty one who came to kill. What can his sister do to us in anger?
वैशम्पायन उवाच॥
Vaiśampāyana said:
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥४॥
Then Hiḍimbā, bowing to Kuntī with joined palms, spoke these words to Yudhiṣṭhira, the son of Kuntī.
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥५॥
O noble lady, you know the sorrow women suffer from love — that has now come upon me, caused by Bhīmasena, O auspicious one.
सोढं तत्परमं दुःखं मया कालप्रतीक्षया । सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥६॥
I endured that great sorrow by awaiting the right time. Now that time has come — it will bring me happiness indeed.
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥७॥
Having abandoned friends, duty, and kin, I have chosen this tiger among men — your son — as husband, O auspicious one.
वरेणापि तथानेन त्वया चापि यशस्विनि । तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥८॥
Though granted by boon by him and also by you, O illustrious one, I was denied union even while pleading thus.
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा । भर्त्रानेन महाभागे संयोजय सुतेन ते ॥९॥
Whether you think me deluded, or a devotee, or a follower — O greatly fortunate one, unite me with your son as wife to this husband.
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् । पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥१०॥
Taking this godlike one with me, I will go as I wish and shall return again — place trust in me, O auspicious one.
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा । वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ॥११॥
Indeed, when meditated upon, I will always lead all of you. I will rescue the best of men in dangers and difficulties.
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः । यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥१२॥
I will carry you all swiftly on my back as desired. Grant your favor, and let Bhīmasena accept me.
आपदस्तरणे प्राणान्धारयेद्येन येन हि । सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥१३॥
By whatever means one preserves life in calamity, everything should be respectfully done — such is the dharma for the follower.
आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः । व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥१४॥
He who upholds dharma even in calamities is the best knower of dharma. Affliction to dharma is said to be the true calamity for the righteous.
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते । येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥१५॥
Virtue sustains life, and the giver of life is called virtuous. By whatever means one follows dharma, there is no reproach therein.
युधिष्ठिर उवाच॥
Yudhiṣṭhira said:
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः । स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ॥१६॥
What you have said is true, O Hiḍimbā, there is no doubt. But you must remain established in dharma as I would instruct, O slender-waisted one.
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥१७॥
After bathing, performing daily rites, and completing the auspicious ceremony, you may unite with Bhīmasena before sunset, O auspicious one.
अहःसु विहरानेन यथाकामं मनोजवा । अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥१८॥
Roam with him by day as you wish, O swift one. But by night, Bhīmasena must be brought back to you always.
वैशम्पायन उवाच॥
Vaiśampāyana said:
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥१९॥
Saying “so be it,” and making her vow, the rākṣasī Hiḍimbā then took up Bhīmasena and ascended upward.
शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥२०॥
In lovely mountain peaks, in temples of the gods, in places filled with cries of animals and birds — always in beautiful spots—
कृत्वा च परमं रूपं सर्वाभरणभूषिता । सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥२१॥
Having assumed a supreme form, adorned with all ornaments, and speaking very sweetly, she delighted the Pāṇḍava.
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥२२॥
Likewise, on flower-laden forest slopes and in delightful lakes filled with lotuses and water-lilies—
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥२३॥
In river-island regions with beryl sands, in sacred forest waters, and in mountain streams—
सगरस्य प्रदेशेषु मणिहेमचितेषु च । पत्तनेषु च रम्येषु महाशालवनेषु च ॥२४॥
In ocean regions adorned with jewels and gold, in delightful towns and great shāla forests—
देवारण्येषु पुण्येषु तथा पर्वतसानुषु । गुह्यकानां निवासेषु तापसायतनेषु च ॥२५॥
In sacred divine forests, on mountain slopes, in celestial dwellings, and in hermitages—
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च । बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥२६॥
In places bearing fruits and flowers of all seasons, in Mānasa and other lakes, assuming a supreme form, she delighted the Pāṇḍava.
रमयन्ती तथा भीमं तत्र तत्र मनोजवा । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ॥२७॥
Delighting Bhīma here and there, swift as thought, the demoness gave birth to a son of great strength from Bhīmasena.
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ॥२८॥
Misshapen-eyed, large-mouthed, conical-eared, terrifying, fearsome in form, with red lips and sharp fangs — he was immensely strong.
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् । महाजवं महाकायं महामायमरिंदमम् ॥२९॥
He was a great archer, possessed of immense energy, spirit, mighty arms, speed, a vast body, great illusion, and a subduer of enemies.
अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ॥३०॥
Superhuman yet human-born, of Bhīma-like speed and immense strength, he surpassed even demons and other men.
बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते । सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥३१॥
Though a child, he attained youth among men, O lord of men, and as a mighty warrior, he reached excellence in all weapons.
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥३२॥
Demonesses conceive and give birth instantly, and they take on forms at will, becoming beings of many shapes.
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥३३॥
Bowing down, the young boy grasped the feet of his father and mother, the supreme archer. The two then gave him his name.
घटभासोत्कच इति मातरं सोऽभ्यभाषत । अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥३४॥
Seeing his bald head shining like a pot, he was addressed thus by his mother. From that he became known as Ghaṭotkaca, it is said.
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । तेषां च दयितो नित्यमात्मभूतो बभूव सः ॥३५॥
Ghaṭotkaca was devoted to the Pāṇḍavas and became ever dear to them, as one of their own.
संवाससमयो जीर्ण इत्यभाषत तं ततः । हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥३६॥
She said to him that the time of union had expired. Hiḍimbā, having fulfilled the agreement, returned to her own path.
कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः । आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥३७॥
“When the time comes, I will return to attend to my fathers,” said Ghaṭotkaca. Bidding farewell, the best of rākṣasas departed to the north.
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना । कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥३८॥
He was indeed created by Indra, the great soul, for the purpose of destroying the mighty Karṇa of unmatched valor through the śakti weapon.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.