Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.143
Core:Bhima weds Hidimbaa and Ghatotkacha is born.
sabhīma uvāca॥
He said to Bhīma:
smaranti vairaṁ rakṣāṁsi māyām āśritya mohinīm। hiḍimbe vraja panthānaṁ tvaṁ vai bhrātṛ-niṣevitam॥1॥
Demons remember enmity, resorting to deluding illusion. O Hiḍimbā, go by the path frequented by your brother.
yudhiṣṭhira uvāca॥
Yudhiṣṭhira said:
kruddho'pi puruṣa-vyāghra bhīma mā sma striyaṁ vadhīḥ। śarīra-gupty-ābhyadhikaṁ dharmaṁ gopaya pāṇḍava॥2॥
Even if enraged, O tiger among men Bhīma, do not kill a woman. Protect dharma, which is greater than bodily protection, O Pāṇḍava.
vadhābhiprāyam āyāntam avadhīs tvaṁ mahābalam। rakṣasas tasya bhaginī kiṁ naḥ kruddhā kariṣyati॥3॥
You killed the mighty one who came to kill. What can his sister do to us in anger?
vaiśampāyana uvāca॥
Vaiśampāyana said:
hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ। yudhiṣṭhiraṁ ca kaunteyam idaṁ vacanam abravīt॥4॥
Then Hiḍimbā, bowing to Kuntī with joined palms, spoke these words to Yudhiṣṭhira, the son of Kuntī.
ārye jānāsi yad duḥkham iha strīṇām anaṅga-jam। tad idaṁ mām anuprāptaṁ bhīmasena-kṛtaṁ śubhe॥5॥
O noble lady, you know the sorrow women suffer from love — that has now come upon me, caused by Bhīmasena, O auspicious one.
soḍhaṁ tat paramaṁ duḥkhaṁ mayā kāla-pratīkṣayā। so'yam abhyāgataḥ kālo bhavitā me sukhāya vai॥6॥
I endured that great sorrow by awaiting the right time. Now that time has come — it will bring me happiness indeed.
mayā hy utsṛjya suhṛdaḥ sva-dharmaṁ sva-janaṁ tathā। vṛto'yaṁ puruṣa-vyāghras tava putraḥ patiḥ śubhe॥7॥
Having abandoned friends, duty, and kin, I have chosen this tiger among men — your son — as husband, O auspicious one.
vareṇāpi tathānena tvayā cāpi yaśasvini। tathā bruvantī hi tadā pratyākhyātā kriyāṁ prati॥8॥
Though granted by boon by him and also by you, O illustrious one, I was denied union even while pleading thus.
tvaṁ māṁ mūḍheti vā matvā bhaktā vā anugateti vā। bhartrā anena mahā-bhāge saṁyojaya sutena te॥9॥
Whether you think me deluded, or a devotee, or a follower — O greatly fortunate one, unite me with your son as wife to this husband.
tam upādāya gaccheyaṁ yatheṣṭaṁ deva-rūpiṇam। punaś caiva āgamiṣyāmi viśrambhaṁ kuru me śubhe॥10॥
Taking this godlike one with me, I will go as I wish and shall return again — place trust in me, O auspicious one.
ahaṁ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā। vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān॥11॥
Indeed, when meditated upon, I will always lead all of you. I will rescue the best of men in dangers and difficulties.
pṛṣṭhena vo vahiṣyāmi śīghrāṁ gatim abhīpsataḥ। yūyaṁ prasādaṁ kuruta bhīmaseno bhajeta mām॥12॥
I will carry you all swiftly on my back as desired. Grant your favor, and let Bhīmasena accept me.
āpadastarāṇe prāṇān dhārayed yena yena hi। sarvam ādṛtya kartavyaṁ tad dharmaṁ anuvartatā॥13॥
By whatever means one preserves life in calamity, everything should be respectfully done — such is the dharma for the follower.
āpatsu yo dhārayati dharmaṁ dharma-vid uttamaḥ। vyasanaṁ hy eva dharmasya dharmiṇām āpad ucyate॥14॥
He who upholds dharma even in calamities is the best knower of dharma. Affliction to dharma is said to be the true calamity for the righteous.
puṇyaṁ prāṇān dhārayati puṇyaṁ prāṇadam ucyate। yena yenācareddharmaṁ tasmin garhā na vidyate॥15॥
Virtue sustains life, and the giver of life is called virtuous. By whatever means one follows dharma, there is no reproach therein.
yudhiṣṭhira uvāca॥
Yudhiṣṭhira said:
evam etad yathāttha tvaṁ hiḍimbe nātra saṁśayaḥ। sthātavyaṁ tu tvayā dharme yathā brūyāṁ sumadhyame॥16॥
What you have said is true, O Hiḍimbā, there is no doubt. But you must remain established in dharma as I would instruct, O slender-waisted one.
snātaṁ kṛtāhnikaṁ bhadre kṛta-kautuka-maṅgalam। bhīmasenaṁ bhajethās tvaṁ prāg asta-gamanād raveḥ॥17॥
After bathing, performing daily rites, and completing the auspicious ceremony, you may unite with Bhīmasena before sunset, O auspicious one.
ahaḥsu viharānena yathākāmaṁ manojavā। ayaṁ tv ānayatavyas te bhīmasenaḥ sadā niśi॥18॥
Roam with him by day as you wish, O swift one. But by night, Bhīmasena must be brought back to you always.
vaiśampāyana uvāca॥
Vaiśampāyana said:
tatheti tat pratijñāya hiḍimbā rākṣasī tadā। bhīmasenam upādāya ūrdhvam ācakrame tataḥ॥19॥
Saying “so be it,” and making her vow, the rākṣasī Hiḍimbā then took up Bhīmasena and ascended upward.
śaila-śṛṅgeṣu ramyeṣu devatāyataneṣu ca। mṛga-pakṣi-vighuṣṭeṣu ramaṇīyeṣu sarvadā॥20॥
In lovely mountain peaks, in temples of the gods, in places filled with cries of animals and birds — always in beautiful spots—
kṛtvā ca paramaṁ rūpaṁ sarvābharaṇa-bhūṣitā। sañjalpantī sumadhuraṁ ramayām āsa pāṇḍavam॥21॥
Having assumed a supreme form, adorned with all ornaments, and speaking very sweetly, she delighted the Pāṇḍava.
tathaiva vana-durgeṣu puṣpita-druma-sānuṣu। saraḥsu ramaṇīyeṣu padma-utpala-yuteṣu ca॥22॥
Likewise, on flower-laden forest slopes and in delightful lakes filled with lotuses and water-lilies—
nadī-dvīpa-pradeśeṣu vaiḍūrya-sikatāsu ca। su-tīrtha-vana-toyāsu tathā giri-nadīṣu ca॥23॥
In river-island regions with beryl sands, in sacred forest waters, and in mountain streams—
sagarasya pradeśeṣu maṇi-hema-citeṣu ca। pattaneṣu ca ramyeṣu mahā-śāla-vaneṣu ca॥24॥
In ocean regions adorned with jewels and gold, in delightful towns and great shāla forests—
devāraṇyeṣu puṇyeṣu tathā parvata-sānuṣu। guhyakānāṁ nivāseṣu tāpasāyataneṣu ca॥25॥
In sacred divine forests, on mountain slopes, in celestial dwellings, and in hermitages—
sarva-ṛtu-phala-puṣpeṣu mānaseṣu saraḥsu ca। bibhratī paramaṁ rūpaṁ ramayām āsa pāṇḍavam॥26॥
In places bearing fruits and flowers of all seasons, in Mānasa and other lakes, assuming a supreme form, she delighted the Pāṇḍava.
ramayantī tathā bhīmaṁ tatra tatra manojavā। prajajñe rākṣasī putraṁ bhīmasenān mahā-balam॥27॥
Delighting Bhīma here and there, swift as thought, the demoness gave birth to a son of great strength from Bhīmasena.
virūpākṣaṁ mahā-vaktraṁ śaṅku-karṇaṁ vibhīṣaṇam। bhīma-rūpaṁ su-tāmra-oṣṭhaṁ tīkṣṇa-daṁṣṭraṁ mahā-balam॥28॥
Misshapen-eyed, large-mouthed, conical-eared, terrifying, fearsome in form, with red lips and sharp fangs — he was immensely strong.
maheṣvāsaṁ mahā-vīryaṁ mahā-sattvaṁ mahā-bhujam। mahā-javaṁ mahā-kāyaṁ mahā-māyam arindamam॥29॥
He was a great archer, possessed of immense energy, spirit, mighty arms, speed, a vast body, great illusion, and a subduer of enemies.
amānuṣaṁ mānuṣajaṁ bhīma-vegaṁ mahā-balam। yaḥ piśācān atīv ānyān babhūva ati sa mānuṣān॥30॥
Superhuman yet human-born, of Bhīma-like speed and immense strength, he surpassed even demons and other men.
bālo'pi yauvanaṁ prāpto mānuṣeṣu viśāṁ pate। sarvāstreṣu paraṁ vīraḥ prakarṣam agamad balī॥31॥
Though a child, he attained youth among men, O lord of men, and as a mighty warrior, he reached excellence in all weapons.
sadyo hi garbhaṁ rākṣasyo labhante prasavanti ca। kāma-rūpa-dharāś caiva bhavanti bahu-rūpiṇaḥ॥32॥
Demonesses conceive and give birth instantly, and they take on forms at will, becoming beings of many shapes.
praṇamya vikacaḥ pādāv agṛhṇāt sa pitus tadā। mātuś ca parameṣv-āsas tau ca nāmāsya cakratuḥ॥33॥
Bowing down, the young boy grasped the feet of his father and mother, the supreme archer. The two then gave him his name.
ghaṭa-bhāsotkaca iti mātaraṁ so'bhyabhāṣata। abhavat tena nāmāsya ghaṭotkaca iti sma ha॥34॥
Seeing his bald head shining like a pot, he was addressed thus by his mother. From that he became known as Ghaṭotkaca, it is said.
anuraktaś ca tān āsīt pāṇḍavāns ghaṭotkacaḥ। teṣāṁ ca dayito nityam ātma-bhūto babhūva saḥ॥35॥
Ghaṭotkaca was devoted to the Pāṇḍavas and became ever dear to them, as one of their own.
saṁvāsa-samayo jīrṇa ity abhāṣata taṁ tataḥ। hiḍimbā samayaṁ kṛtvā svāṁ gatiṁ pratyapadyata॥36॥
She said to him that the time of union had expired. Hiḍimbā, having fulfilled the agreement, returned to her own path.
kṛtya-kāla upasthāsye pitṛn iti ghaṭotkacaḥ। āmantrya rākṣasa-śreṣṭhaḥ pratasthe cottarāṁ diśam॥37॥
“When the time comes, I will return to attend to my fathers,” said Ghaṭotkaca. Bidding farewell, the best of rākṣasas departed to the north.
sa hi sṛṣṭo maghavatā śakti-hetor mahātmanā। karṇasya aprati-vīryasya vināśāya mahātmanaḥ॥38॥
He was indeed created by Indra, the great soul, for the purpose of destroying the mighty Karṇa of unmatched valor through the śakti weapon.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.