Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.143
Core:Bhima weds Hidimbaa and Ghatotkacha is born.
सभीम उवाच॥
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥१॥
युधिष्ठिर उवाच॥
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥२॥
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥३॥
वैशम्पायन उवाच॥
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥४॥
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥५॥
सोढं तत्परमं दुःखं मया कालप्रतीक्षया । सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥६॥
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥७॥
वरेणापि तथानेन त्वया चापि यशस्विनि । तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥८॥
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा । भर्त्रानेन महाभागे संयोजय सुतेन ते ॥९॥
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् । पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥१०॥
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा । वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ॥११॥
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः । यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥१२॥
आपदस्तरणे प्राणान्धारयेद्येन येन हि । सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥१३॥
आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः । व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥१४॥
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते । येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥१५॥
युधिष्ठिर उवाच॥
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः । स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ॥१६॥
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥१७॥
अहःसु विहरानेन यथाकामं मनोजवा । अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥१८॥
वैशम्पायन उवाच॥
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥१९॥
शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥२०॥
कृत्वा च परमं रूपं सर्वाभरणभूषिता । सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥२१॥
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥२२॥
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥२३॥
सगरस्य प्रदेशेषु मणिहेमचितेषु च । पत्तनेषु च रम्येषु महाशालवनेषु च ॥२४॥
देवारण्येषु पुण्येषु तथा पर्वतसानुषु । गुह्यकानां निवासेषु तापसायतनेषु च ॥२५॥
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च । बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥२६॥
रमयन्ती तथा भीमं तत्र तत्र मनोजवा । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ॥२७॥
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ॥२८॥
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् । महाजवं महाकायं महामायमरिंदमम् ॥२९॥
अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ॥३०॥
बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते । सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥३१॥
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥३२॥
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥३३॥
घटभासोत्कच इति मातरं सोऽभ्यभाषत । अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥३४॥
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । तेषां च दयितो नित्यमात्मभूतो बभूव सः ॥३५॥
संवाससमयो जीर्ण इत्यभाषत तं ततः । हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥३६॥
कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः । आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥३७॥
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना । कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.