Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.152
Core:News spreads in Ekachakranagara.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः । निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥१-१५२-१॥
tena śabdena vitrasto janastasyātha rakṣasaḥ । niṣpapāta gṛhādrājansahaiva paricāribhiḥ ॥1-152-1॥
[तेन (tena) - by that; शब्देन (śabdena) - sound; वित्रस्तः (vitrastaḥ) - frightened; जनः (janaḥ) - people; तस्य (tasya) - of that; अथ (atha) - then; रक्षसः (rakṣasaḥ) - demon; निष्पपात (niṣpapāta) - came out; गृहात् (gṛhāt) - from the house; राजन् (rājan) - O king; सह (saha) - with; एव (eva) - indeed; परिचारिभिः (paricāribhiḥ) - attendants;]
Frightened by that sound, the people, along with the demon, came out of the house, O king, indeed with attendants.
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः । सान्त्वयामास बलवान्समये च न्यवेशयत् ॥१-१५२-२॥
tānbhītānvigatajñānānbhīmaḥ praharatāṃ varaḥ । sāntvayāmāsa balavānsamaye ca nyaveśayat ॥1-152-2॥
[तान् (tān) - them; भीतान् (bhītān) - frightened; विगतज्ञानान् (vigatajñānān) - lost their senses; भीमः (bhīmaḥ) - Bhima; प्रहरताम् (praharatām) - of the attackers; वरः (varaḥ) - the best; सान्त्वयामास (sāntvayāmāsa) - consoled; बलवान् (balavān) - the strong one; समये (samaye) - at the right time; च (ca) - and; न्यवेशयत् (nyaveśayat) - placed;]
Bhima, the best of the attackers, consoled them who were frightened and had lost their senses, and the strong one placed them at the right time.
न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् । हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥१-१५२-३॥
na hiṁsyā mānuṣā bhūyo yuṣmābhiriha karhicit । hiṁsatāṁ hi vadhaḥ śīghramevameva bhavediti ॥1-152-3॥
[न (na) - not; हिंस्या (hiṁsyā) - should harm; मानुषा (mānuṣā) - humans; भूयः (bhūyaḥ) - again; युष्माभिः (yuṣmābhiḥ) - by you; इह (iha) - here; कर्हिचित् (karhicit) - ever; हिंसताम् (hiṁsatām) - of those who harm; हि (hi) - indeed; वधः (vadhaḥ) - destruction; शीघ्रम् (śīghram) - quickly; एव (eva) - certainly; एव (eva) - indeed; भवेत् (bhavet) - will be; इति (iti) - thus;]
Humans should not be harmed by you here ever again, for the destruction of those who harm is indeed quick.
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत । एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥१-१५२-४॥
tasya tadvacanaṁ śrutvā tāni rakṣāṁsi bhārata । evamastviti taṁ prāhurjagṛhuḥ samayaṁ ca tam ॥1-152-4॥
[तस्य (tasya) - his; तद्वचनं (tadvacanaṁ) - those words; श्रुत्वा (śrutvā) - having heard; तानि (tāni) - those; रक्षांसि (rakṣāṁsi) - demons; भारत (bhārata) - O Bharata; एवम् (evam) - thus; अस्तु (astu) - so be it; इति (iti) - thus; तम् (tam) - him; प्राहुः (prāhuḥ) - said; जगृहुः (jagṛhuḥ) - accepted; समयं (samayaṁ) - agreement; च (ca) - and; तम् (tam) - that;]
O Bharata, having heard those words of his, the demons said 'so be it' and accepted that agreement.
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत । नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥१-१५२-५॥
tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata । nagare pratyadṛśyanta narairnagaravāsibhiḥ ॥1-152-5॥
[ततः (tataḥ) - then; प्रभृति (prabhṛti) - from; रक्षांसि (rakṣāṃsi) - demons; तत्र (tatra) - there; सौम्यानि (saumyāni) - gentle; भारत (bhārata) - O Bharata; नगरे (nagare) - in the city; प्रत्यदृश्यन्त (pratyadṛśyanta) - were seen; नरैः (naraiḥ) - by men; नगरवासिभिः (nagaravāsibhiḥ) - by the city dwellers;]
Then, O Bharata, from that time, gentle demons were seen there in the city by men and city dwellers.
ततो भिमस्तमादाय गतासुं पुरुषादकम् । द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ॥१-१५२-६॥
tato bhimastamādāya gatāsuṃ puruṣādakam । dvāradeśe vinikṣipya jagāmānupalakṣitaḥ ॥1-152-6॥
[ततः (tataḥ) - then; भिमः (bhimaḥ) - Bhima; तम् (tam) - him; आदाय (ādāya) - having taken; गतासुम् (gatāsum) - lifeless; पुरुषादकम् (puruṣādakam) - cannibal; द्वारदेशे (dvāradeśe) - at the gate; विनिक्षिप्य (vinikṣipya) - having placed; जगाम (jagāma) - went; अनुपलक्षितः (anupalakṣitaḥ) - unnoticed;]
Then Bhima, having taken the lifeless cannibal, placed him at the gate and went unnoticed.
ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् । आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ॥१-१५२-७॥
tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat । ācacakṣe yathāvṛttaṃ rājñaḥ sarvamaśeṣataḥ ॥1-152-7॥
[ततः (tataḥ) - then; सः (saḥ) - he; भीमः (bhīmaḥ) - Bhima; तम् (tam) - him; हत्वा (hatvā) - having killed; गत्वा (gatvā) - having gone; ब्राह्मणवेश्म (brāhmaṇaveśma) - to the Brahmin's house; तत् (tat) - that; आचचक्षे (ācacakṣe) - reported; यथावृत्तम् (yathāvṛttam) - as it happened; राज्ञः (rājñaḥ) - to the king; सर्वम् (sarvam) - everything; अशेषतः (aśeṣataḥ) - completely;]
Then Bhima, having killed him, went to the Brahmin's house and reported everything to the king as it happened, completely.
ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु । ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥१-१५२-८॥
tato narā viniṣkrāntā nagarātkālyameva tu । dadṛśurnihataṃ bhūmau rākṣasaṃ rudhirokṣitam ॥1-152-8॥
[ततः (tataḥ) - then; नराः (narāḥ) - men; विनिष्क्रान्ताः (viniṣkrāntāḥ) - went out; नगरात् (nagarāt) - from the city; काल्यम् (kālyam) - in the morning; एव (eva) - indeed; तु (tu) - but; ददृशुः (dadṛśuḥ) - saw; निहतम् (nihatam) - slain; भूमौ (bhūmau) - on the ground; राक्षसम् (rākṣasam) - demon; रुधिरोक्षितम् (rudhirokṣitam) - covered in blood;]
Then the men went out from the city in the morning and saw the demon slain on the ground, covered in blood.
तमद्रिकूटसदृशं विनिकीर्णं भयावहम् । एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ॥१-१५२-९॥
tamadrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham । ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare ॥1-152-9॥
[तमद्रिकूटसदृशं (tamadrikūṭasadṛśaṃ) - like the Tamadri mountain; विनिकीर्णं (vinikīrṇaṃ) - scattered; भयावहम् (bhayāvaham) - fearful; एकचक्रां (ekacakrāṃ) - to Ekacakra; ततः (tataḥ) - then; गत्वा (gatvā) - having gone; प्रवृत्तिं (pravṛttiṃ) - news; प्रददुः (pradaduḥ) - gave; परे (pare) - others;]
Like the Tamadri mountain, scattered and fearful, then having gone to Ekacakra, others gave the news.
ततः सहस्रशो राजन्नरा नगरवासिनः । तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ॥१-१५२-१०॥
tataḥ sahasraśo rājannarā nagaravāsinaḥ । tatrājagmurbakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ ॥1-152-10॥
[ततः (tataḥ) - then; सहस्रशः (sahasraśaḥ) - in thousands; राजन् (rājan) - O king; नराः (narāḥ) - men; नगरवासिनः (nagaravāsinaḥ) - city dwellers; तत्र (tatra) - there; आजग्मुः (ājagmuḥ) - came; बकम् (bakam) - Baka; द्रष्टुम् (draṣṭum) - to see; स (sa) - with; स्त्री (strī) - women; वृद्ध (vṛddha) - old; कुमारकाः (kumārakāḥ) - children;]
Then, O king, thousands of city dwellers, men, women, the old, and children came there to see Baka.
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् । दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ॥१-१५२-११॥
tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam । daivatānyarcayāṃ cakruḥ sarva eva viśāṃ pate ॥1-152-11॥
[ततः (tataḥ) - then; ते (te) - they; विस्मिताः (vismitāḥ) - astonished; सर्वे (sarve) - all; कर्म (karma) - action; दृष्ट्वा (dṛṣṭvā) - having seen; अतिमानुषम् (atimānuṣam) - superhuman; दैवतानि (daivatāni) - deities; अर्चयाम् (arcayām) - worship; चक्रुः (cakruḥ) - did; सर्व (sarva) - all; एव (eva) - indeed; विशाम् (viśām) - of the people; पते (pate) - O lord;]
Then they all, astonished by the superhuman action they had witnessed, indeed worshipped the deities, O lord of the people.
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने । ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ॥१-१५२-१२॥
tataḥ pragaṇayāmāsuḥ kasya vāro'dya bhojane । jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat ॥1-152-12॥
[ततः (tataḥ) - then; प्रगणयामासुः (pragaṇayāmāsuḥ) - counted; कस्य (kasya) - whose; वारः (vāraḥ) - turn; अद्य (adya) - today; भोजने (bhojane) - in eating; ज्ञात्वा (jñātvā) - having known; च (ca) - and; आगम्य (āgamya) - having come; तम् (tam) - that; विप्रम् (vipram) - Brahmin; पप्रच्छुः (papracchuḥ) - asked; सर्वे (sarve) - all; एव (eva) - indeed; तत् (tat) - that;]
Then they counted whose turn it was today for eating. Having known, they all came and asked that Brahmin.
एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् । उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥१-१५२-१३॥
evaṁ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān । uvāca nāgarānsarvānidaṁ viprarṣabhastadā ॥1-152-13॥
[एवम् (evam) - thus; पृष्टः (pṛṣṭaḥ) - asked; तु (tu) - but; बहुशः (bahuśaḥ) - repeatedly; रक्षमाणः (rakṣamāṇaḥ) - protecting; च (ca) - and; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; उवाच (uvāca) - said; नागरान् (nāgarān) - to the citizens; सर्वान् (sarvān) - all; इदम् (idam) - this; विप्रर्षभः (viprarṣabhaḥ) - the best of the sages; तदा (tadā) - then;]
Thus, repeatedly asked and protecting the Pāṇḍavas, the best of the sages then said this to all the citizens.
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः । ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥१-१५२-१४॥
ājñāpitaṃ māmaśane rudantaṃ saha bandhubhiḥ । dadarśa brāhmaṇaḥ kaścinmantrasiddho mahābalaḥ ॥1-152-14॥
[आज्ञापितं (ājñāpitaṃ) - ordered; माम् (mām) - me; अशने (aśane) - to eat; रुदन्तं (rudantaṃ) - crying; सह (saha) - with; बन्धुभिः (bandhubhiḥ) - relatives; ददर्श (dadarśa) - saw; ब्राह्मणः (brāhmaṇaḥ) - a Brahmin; कश्चित् (kaścit) - some; मन्त्रसिद्धः (mantrasiddhaḥ) - adept in mantras; महाबलः (mahābalaḥ) - very powerful;]
A very powerful Brahmin, adept in mantras, saw me, who was ordered to eat, crying with my relatives.
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च । अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥१-१५२-१५॥
paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca । abravīdbrāhmaṇaśreṣṭha āśvāsya prahasanniva ॥1-152-15॥
[परिपृच्छ्य (paripṛcchya) - having asked; सः (saḥ) - he; माम् (mām) - me; पूर्वम् (pūrvam) - before; परिक्लेशम् (parikleśam) - distress; पुरस्य (purasya) - of the city; च (ca) - and; अब्रवीत् (abravīt) - said; ब्राह्मणश्रेष्ठः (brāhmaṇaśreṣṭhaḥ) - the best of the Brahmins; आश्वास्य (āśvāsya) - having consoled; प्रहसन्निव (prahasanniva) - as if smiling;]
Having asked me before about the distress of the city, the best of the Brahmins, having consoled, said as if smiling.
प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने । मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥१-१५२-१६॥
prāpayiṣyāmyahaṃ tasmai idamannaṃ durātmanē । mannimittaṃ bhayaṃ cāpi na kāryamiti vīryavān ॥1-152-16॥
[प्रापयिष्यामि (prāpayiṣyāmi) - I will deliver; अहम् (aham) - I; तस्मै (tasmai) - to him; इदम् (idam) - this; अन्नम् (annam) - food; दुरात्मने (durātmanē) - to the wicked one; मन्निमित्तम् (mannimittam) - because of me; भयम् (bhayam) - fear; च (ca) - and; अपि (api) - also; न (na) - not; कार्य (kārya) - to be done; इति (iti) - thus; वीर्यवान् (vīryavān) - the powerful one;]
The powerful one said, 'I will deliver this food to the wicked one. Fear because of me is also not to be done.'
स तदन्नमुपादाय गतो बकवनं प्रति । तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥१-१५२-१७॥
sa tadannamupādāya gato bakavanaṃ prati । tena nūnaṃ bhavedetatkarma lokahitaṃ kṛtam ॥1-152-17॥
[स (sa) - he; तत् (tat) - that; अन्नम् (annam) - food; उपादाय (upādāya) - having taken; गतः (gataḥ) - went; बकवनम् (bakavanam) - Bakavana (a forest); प्रति (prati) - towards; तेन (tena) - by him; नूनम् (nūnam) - certainly; भवेत् (bhavet) - would be; एतत् (etat) - this; कर्म (karma) - action; लोकहितम् (lokahitam) - for the welfare of the world; कृतम् (kṛtam) - done;]
He, having taken that food, went towards the Bakavana. Certainly, this action would be done for the welfare of the world.
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः । वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥१-१५२-१८॥
tataste brāhmaṇāḥ sarve kṣatriyāśca suvismitāḥ । vaiśyāḥ śūdrāśca muditāścakrurbrahmamahaṃ tadā ॥1-152-18॥
[ततः (tataḥ) - then; ते (te) - they; ब्राह्मणाः (brāhmaṇāḥ) - Brahmins; सर्वे (sarve) - all; क्षत्रियाः (kṣatriyāḥ) - Kshatriyas; च (ca) - and; सुविस्मिताः (suvismitāḥ) - very astonished; वैश्याः (vaiśyāḥ) - Vaishyas; शूद्राः (śūdrāḥ) - Shudras; च (ca) - and; मुदिताः (muditāḥ) - joyful; चक्रुः (cakruḥ) - performed; ब्रह्ममहं (brahmamaḥaṃ) - Brahma sacrifice; तदा (tadā) - then;]
Then all the Brahmins, Kshatriyas, Vaishyas, and Shudras, being very astonished and joyful, performed the Brahma sacrifice.
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति । तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥१-१५२-१९॥
tato jānapadāḥ sarve ājagmur nagaraṃ prati । tad adbhutatamaṃ draṣṭuṃ pārthās tatraiva cāvasan ॥1-152-19॥
[ततः (tataḥ) - then; जानपदाः (jānapadāḥ) - people of the country; सर्वे (sarve) - all; आजग्मुः (ājagmuḥ) - came; नगरम् (nagaram) - to the city; प्रति (prati) - towards; तत् (tad) - that; अद्भुततमम् (adbhutatamam) - most wonderful; द्रष्टुम् (draṣṭum) - to see; पार्थाः (pārthāḥ) - sons of Pritha; तत्र (tatra) - there; एव (eva) - indeed; च (ca) - and; अवसन् (avasan) - stayed;]
Then all the people of the country came towards the city to see that most wonderful event, and the sons of Pritha stayed there indeed.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.