Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.153
Core:Setting for Draupadi's svayamvara.
जनमेजय उवाच॥
Janamejaya said:
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् । अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥१-१५३-१॥
They, the tigers among men, having killed the demon Baka, what did the Pandavas do thereafter, O Brahman?
वैशम्पायन उवाच॥
Vaiśampāyana said:
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् । अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥१-१५३-२॥
There itself, O king, having killed the demon Baka, they dwelt, studying the supreme Brahman in the abode of the Brahmin.
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः । प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥१-१५३-३॥
Then, a Brahmin of firm vows, after a few days, indeed came to that house of the Brahmin for shelter.
स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा । ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥१-१५३-४॥
He, the wise one, the best among the Brahmins, having properly worshipped him, then gave shelter to him, always devoted to all guests.
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः । उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥१-१५३-५॥
Then all the Pāṇḍavas, along with Kuntī, the bulls among men, performed worship to the sage who was narrating stories.
कथयामास देशान्स तीर्थानि विविधानि च । राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥१-१५३-६॥
He narrated the regions, various holy places, and the various wonders of kings, and the various ancient tales.
स तत्राकथयद्विप्रः कथान्ते जनमेजय । पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥१-१५३-७॥
He, the sage, said there at the end of the story, O Janamejaya, about the wonderful form of Yajnaseni's self-choice ceremony among the Panchalas.
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः । अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥१-१५३-८॥
The birth of Dhṛṣṭadyumna and Śikhaṇḍin, the birth not from a womb of Kṛṣṇā, and of Drupada in the great sacrifice.
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः । विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥१-१५३-९॥
Having heard that most wonderful story of the great soul in the world, the best among men indeed asked about it in detail.
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् । वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ॥१-१५३-१०॥
How was the birth of Drupada's son, Dhṛṣṭadyumna, from the fire, and Kṛṣṇā's birth from the middle of the altar, so wonderful?
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥१-१५३-११॥
How did they learn all weapons from Droṇa, the great archer? How were those two dear friends separated, and by whose act?
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः । कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ॥१-१५३-१२॥
Thus urged by them, O king, the sage narrated all that about the origin of Draupadī then.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.