Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.153
Core:Setting for Draupadi's svayamvara.
janamejaya uvāca॥
Janamejaya said:
te tathā puruṣavyāghrā nihatya bakarākṣasam । ata ūrdhvaṃ tato brahmankimakurvata pāṇḍavāḥ ॥1-153-1॥
They, the tigers among men, having killed the demon Baka, what did the Pandavas do thereafter, O Brahman?
vaiśampāyana uvāca॥
Vaiśampāyana said:
tatraiva nyavasanrājannihatya bakarākṣasam । adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane ॥1-153-2॥
There itself, O king, having killed the demon Baka, they dwelt, studying the supreme Brahman in the abode of the Brahmin.
tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ । pratiśrayārthaṃ tadveśma brāhmaṇasyājagāma ha ॥1-153-3॥
Then, a Brahmin of firm vows, after a few days, indeed came to that house of the Brahmin for shelter.
sa samyakpūjayitvā taṃ vidvānviprarṣabhastadā । dadau pratiśrayaṃ tasmai sadā sarvātithivratī ॥1-153-4॥
He, the wise one, the best among the Brahmins, having properly worshipped him, then gave shelter to him, always devoted to all guests.
tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ । upāsāṃ cakrire vipraṃ kathayānaṃ kathāstadā ॥1-153-5॥
Then all the Pāṇḍavas, along with Kuntī, the bulls among men, performed worship to the sage who was narrating stories.
kathayāmāsa deśāns tīrthāni vividhāni ca । rājñāṃ ca vividhāścaryāḥ purāṇi vividhāni ca ॥1-153-6॥
He narrated the regions, various holy places, and the various wonders of kings, and the various ancient tales.
sa tatrākathayadvipraḥ kathānte janamejaya । pāñcāleṣvadbhutākāraṃ yājñasenyāḥ svayaṃvaram ॥1-153-7॥
He, the sage, said there at the end of the story, O Janamejaya, about the wonderful form of Yajnaseni's self-choice ceremony among the Panchalas.
dhṛṣṭadyumnasya cotpattimutpattiṃ ca śikhaṇḍinaḥ । ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe ॥1-153-8॥
The birth of Dhṛṣṭadyumna and Śikhaṇḍin, the birth not from a womb of Kṛṣṇā, and of Drupada in the great sacrifice.
tad adbhutatamaṁ śrutvā loke tasya mahātmanaḥ । vistareṇaiva papracchuḥ kathāṁ tāṁ puruṣarṣabhāḥ ॥1-153-9॥
Having heard that most wonderful story of the great soul in the world, the best among men indeed asked about it in detail.
kathaṁ drupadaputrasya dhṛṣṭadyumnasya pāvakāt । vedimadhyācca kṛṣṇāyāḥ sambhavaḥ kathamadbhutaḥ ॥1-153-10॥
How was the birth of Drupada's son, Dhṛṣṭadyumna, from the fire, and Kṛṣṇā's birth from the middle of the altar, so wonderful?
kathaṁ droṇānmaheṣvāsātsarvāṇyastrāṇyaśikṣata । kathaṁ priyasakhāyau tau bhinnau kasya kṛtena ca ॥1-153-11॥
How did they learn all weapons from Droṇa, the great archer? How were those two dear friends separated, and by whose act?
evaṁ taiścodito rājansa vipraḥ puruṣarṣabhaiḥ । kathayāmāsa tatsarvaṁ draupadīsambhavaṁ tadā ॥1-153-12॥
Thus urged by them, O king, the sage narrated all that about the origin of Draupadī then.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.