Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.153
Core:Setting for Draupadi's svayamvara.
जनमेजय उवाच॥
janamejaya uvāca॥
[जनमेजय (janamejaya) - Janamejaya; उवाच (uvāca) - said;]
Janamejaya said:
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् । अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥१-१५३-१॥
te tathā puruṣavyāghrā nihatya bakarākṣasam । ata ūrdhvaṃ tato brahmankimakurvata pāṇḍavāḥ ॥1-153-1॥
[ते (te) - they; तथा (tathā) - thus; पुरुषव्याघ्राः (puruṣavyāghrāḥ) - tigers among men; निहत्य (nihatya) - having killed; बकराक्षसम् (bakarākṣasam) - the demon Baka; अतः (ataḥ) - thereafter; ऊर्ध्वम् (ūrdhvam) - above; ततः (tataḥ) - then; ब्रह्मन् (brahman) - O Brahman; किम् (kim) - what; अकुर्वत (akurvata) - did they do; पाण्डवाः (pāṇḍavāḥ) - the Pandavas;]
They, the tigers among men, having killed the demon Baka, what did the Pandavas do thereafter, O Brahman?
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् । अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥१-१५३-२॥
tatraiva nyavasanrājannihatya bakarākṣasam । adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane ॥1-153-2॥
[तत्रैव (tatraiva) - there itself; न्यवसन (nyavasan) - dwelt; राजन् (rājan) - O king; निहत्य (nihatya) - having killed; बकराक्षसम् (bakarākṣasam) - the demon Baka; अधीयानाः (adhīyānāḥ) - studying; परम् (param) - supreme; ब्रह्म (brahma) - Brahman; ब्राह्मणस्य (brāhmaṇasya) - of the Brahmin; निवेशने (niveśane) - in the abode;]
There itself, O king, having killed the demon Baka, they dwelt, studying the supreme Brahman in the abode of the Brahmin.
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः । प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥१-१५३-३॥
tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ । pratiśrayārthaṃ tadveśma brāhmaṇasyājagāma ha ॥1-153-3॥
[ततः (tataḥ) - then; कतिपयाहस्य (katipayāhasya) - of a few days; ब्राह्मणः (brāhmaṇaḥ) - a Brahmin; संशितव्रतः (saṃśitavrataḥ) - of firm vows; प्रतिश्रयार्थं (pratiśrayārthaṃ) - for shelter; तद्वेश्म (tadveśma) - that house; ब्राह्मणस्य (brāhmaṇasya) - of the Brahmin; अजगाम (ajagāma) - came; ह (ha) - indeed;]
Then, a Brahmin of firm vows, after a few days, indeed came to that house of the Brahmin for shelter.
स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा । ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥१-१५३-४॥
sa samyakpūjayitvā taṃ vidvānviprarṣabhastadā । dadau pratiśrayaṃ tasmai sadā sarvātithivratī ॥1-153-4॥
[स (sa) - he; सम्यक् (samyak) - properly; पूजयित्वा (pūjayitvā) - having worshipped; तं (taṃ) - him; विद्वान् (vidvān) - wise; विप्रर्षभः (viprarṣabhaḥ) - the best among the Brahmins; तदा (tadā) - then; ददौ (dadau) - gave; प्रतिश्रयम् (pratiśrayam) - shelter; तस्मै (tasmai) - to him; सदा (sadā) - always; सर्वातिथिव्रती (sarvātithivratī) - one who is devoted to all guests;]
He, the wise one, the best among the Brahmins, having properly worshipped him, then gave shelter to him, always devoted to all guests.
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः । उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥१-१५३-५॥
tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ । upāsāṃ cakrire vipraṃ kathayānaṃ kathāstadā ॥1-153-5॥
[ततः (tataḥ) - then; ते (te) - they; पाण्डवाः (pāṇḍavāḥ) - Pāṇḍavas; सर्वे (sarve) - all; सह (saha) - with; कुन्त्या (kuntyā) - Kuntī; नरर्षभाः (nararṣabhāḥ) - bulls among men; उपासाम् (upāsām) - worship; चक्रिरे (cakrire) - performed; विप्रं (vipraṃ) - the sage; कथयानम् (kathayānam) - narrating; कथाः (kathāḥ) - stories; तदा (tadā) - then;]
Then all the Pāṇḍavas, along with Kuntī, the bulls among men, performed worship to the sage who was narrating stories.
कथयामास देशान्स तीर्थानि विविधानि च । राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥१-१५३-६॥
kathayāmāsa deśāns tīrthāni vividhāni ca । rājñāṃ ca vividhāścaryāḥ purāṇi vividhāni ca ॥1-153-6॥
[कथयामास (kathayāmāsa) - he narrated; देशान् (deśān) - regions; तीर्थानि (tīrthāni) - holy places; विविधानि (vividhāni) - various; च (ca) - and; राज्ञाम् (rājñām) - of kings; च (ca) - and; विविधाः (vividhāḥ) - various; आश्चर्याः (āścaryāḥ) - wonders; पुराणि (purāṇi) - ancient tales; विविधानि (vividhāni) - various; च (ca) - and;]
He narrated the regions, various holy places, and the various wonders of kings, and the various ancient tales.
स तत्राकथयद्विप्रः कथान्ते जनमेजय । पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥१-१५३-७॥
sa tatrākathayadvipraḥ kathānte janamejaya । pāñcāleṣvadbhutākāraṃ yājñasenyāḥ svayaṃvaram ॥1-153-7॥
[स (sa) - he; तत्र (tatra) - there; अकथयत् (akathayat) - said; विप्रः (vipraḥ) - the sage; कथान्ते (kathānte) - at the end of the story; जनमेजय (janamejaya) - O Janamejaya; पाञ्चालेषु (pāñcāleṣu) - among the Panchalas; अद्भुत (adbhuta) - wonderful; आकारं (ākāraṃ) - form; याज्ञसेन्याः (yājñasenyāḥ) - of Yajnaseni; स्वयंवरम् (svayaṃvaram) - self-choice ceremony;]
He, the sage, said there at the end of the story, O Janamejaya, about the wonderful form of Yajnaseni's self-choice ceremony among the Panchalas.
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः । अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥१-१५३-८॥
dhṛṣṭadyumnasya cotpattimutpattiṃ ca śikhaṇḍinaḥ । ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe ॥1-153-8॥
[धृष्टद्युम्नस्य (dhṛṣṭadyumnasya) - of Dhṛṣṭadyumna; च (ca) - and; उत्पत्तिम् (utpattim) - birth; उत्पत्तिं (utpattiṃ) - birth; च (ca) - and; शिखण्डिनः (śikhaṇḍinaḥ) - of Śikhaṇḍin; अयोनिजत्वं (ayonijatvaṃ) - birth not from a womb; कृष्णाया (kṛṣṇāyā) - of Kṛṣṇā; द्रुपदस्य (drupadasya) - of Drupada; महामखे (mahāmakhe) - in the great sacrifice;]
The birth of Dhṛṣṭadyumna and Śikhaṇḍin, the birth not from a womb of Kṛṣṇā, and of Drupada in the great sacrifice.
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः । विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥१-१५३-९॥
tad adbhutatamaṁ śrutvā loke tasya mahātmanaḥ । vistareṇaiva papracchuḥ kathāṁ tāṁ puruṣarṣabhāḥ ॥1-153-9॥
[तत् (tat) - that; अद्भुततमम् (adbhutatamam) - most wonderful; श्रुत्वा (śrutvā) - having heard; लोके (loke) - in the world; तस्य (tasya) - of him; महात्मनः (mahātmanaḥ) - of the great soul; विस्तरेण (vistareṇa) - in detail; एव (eva) - indeed; पप्रच्छुः (papracchuḥ) - asked; कथाम् (kathām) - the story; ताम् (tām) - that; पुरुषर्षभाः (puruṣarṣabhāḥ) - best among men;]
Having heard that most wonderful story of the great soul in the world, the best among men indeed asked about it in detail.
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् । वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ॥१-१५३-१०॥
kathaṁ drupadaputrasya dhṛṣṭadyumnasya pāvakāt । vedimadhyācca kṛṣṇāyāḥ sambhavaḥ kathamadbhutaḥ ॥1-153-10॥
[कथं (katham) - how; द्रुपदपुत्रस्य (drupadaputrasya) - of Drupada's son; धृष्टद्युम्नस्य (dhṛṣṭadyumnasya) - Dhṛṣṭadyumna's; पावकात् (pāvakāt) - from the fire; वेदिमध्यात् (vedimadhyāt) - from the middle of the altar; च (ca) - and; कृष्णायाः (kṛṣṇāyāḥ) - of Kṛṣṇā; सम्भवः (sambhavaḥ) - birth; कथम् (katham) - how; अद्भुतः (adbhutaḥ) - wonderful;]
How was the birth of Drupada's son, Dhṛṣṭadyumna, from the fire, and Kṛṣṇā's birth from the middle of the altar, so wonderful?
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥१-१५३-११॥
kathaṁ droṇānmaheṣvāsātsarvāṇyastrāṇyaśikṣata । kathaṁ priyasakhāyau tau bhinnau kasya kṛtena ca ॥1-153-11॥
[कथं (katham) - how; द्रोणात् (droṇāt) - from Droṇa; महेष्वासात् (maheṣvāsāt) - from the great archer; सर्वाणि (sarvāṇi) - all; अस्त्राणि (astrāṇi) - weapons; अशिक्षत (aśikṣata) - learned; कथं (katham) - how; प्रियसखायौ (priyasakhāyau) - dear friends; तौ (tau) - those two; भिन्नौ (bhinnau) - were separated; कस्य (kasya) - by whose; कृतेन (kṛtena) - act; च (ca) - and;]
How did they learn all weapons from Droṇa, the great archer? How were those two dear friends separated, and by whose act?
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः । कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ॥१-१५३-१२॥
evaṁ taiścodito rājansa vipraḥ puruṣarṣabhaiḥ । kathayāmāsa tatsarvaṁ draupadīsambhavaṁ tadā ॥1-153-12॥
[एवम् (evam) - thus; तैः (taiḥ) - by them; चोदितः (coditaḥ) - urged; राजन् (rājan) - O king; सः (saḥ) - he; विप्रः (vipraḥ) - the sage; पुरुषर्षभैः (puruṣarṣabhaiḥ) - by the best of men; कथयामास (kathayāmāsa) - narrated; तत् (tat) - that; सर्वम् (sarvam) - all; द्रौपदी (draupadī) - Draupadī; सम्भवम् (sambhavam) - origin; तदा (tadā) - then;]
Thus urged by them, O king, the sage narrated all that about the origin of Draupadī then.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.