01.154
Core:Drona's encounter with Drupada.
ब्राह्मण उवाच॥
The Brahmin said:
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः । भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥१-१५४-१॥
Towards Gangadwara, the great sage Bharadvaja, who was greatly wise and firm in his vows, always engaged in great penance.
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् । ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥१-१५४-२॥
He went to the Ganges to consecrate, where he saw the apsara Ghritachi immersed there, the chaste one who had arrived before.
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा । अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥१-१५४-३॥
The wind carried away her clothing on the riverbank. Seeing her with disheveled garments, the sage desired her thereafter.
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः । हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥१-१५४-४॥
In her, the mind of the youthful celibate became attached; the delighted sage Drona accepted the spilled semen.
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥१-१५४-५॥
Then, the wise boy Droṇa was born. He studied the Vedas and Vedangas completely.
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥१-१५४-६॥
Bharadvaja's friend was a king named Prishata. His son, named Drupada, was born then.
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥१-१५४-७॥
He always went to the hermitage and, together with Droṇa, the son of Pṛṣata, the best among the warriors, played and studied.
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् । द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥१-१५४-८॥
Then, after Pṛṣata had passed away, he became King Drupada. Droṇa also heard of Rāma giving wealth in all ways.
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥१-१५४-९॥
But when Rama had departed to the forest, the son of Bharadvaja said, 'Know me as Drona, the best of the twice-born, who has come desiring wealth.'
राम उवाच॥
Rama said:
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥१-१५४-१०॥
Today, only the body is left by me. O Brahman, choose either the weapons or the body.
द्रोण उवाच॥
Droṇa said:
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च । प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥१-१५४-११॥
You are indeed worthy to give me all the weapons, their destruction, and the use of all.
ब्राह्मण उवाच॥
The Brahmin said:
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः । प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥१-१५४-१२॥
Thus having spoken, the son of Bhrigu gave it to him. Having received it, Drona then became accomplished in his task.
सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् । ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ॥१-१५४-१३॥
With a delighted mind and also supremely approved by Rāma, having obtained the Brahmāstra weapon, he became superior among men.
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥१-१५४-१४॥
Then, having approached Drupada, the powerful Bharadvaja, a tiger among men, said, "Know me as your friend."
द्रुपद उवाच॥
Drupada said:
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥१-१५४-१५॥
A person who is not learned in the Vedas is not a friend of one who is learned in the Vedas; a person who is not a charioteer is not a friend of a charioteer; a person who is not a king is not even a friend of a prince. What is desired before friendship?
ब्राह्मण उवाच॥
The Brahmin said:
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥१-१५४-१६॥
He, having decided in mind, wisely went towards the son of Pāñcāla to the city of Nāgasāhvaya of the chief Kurus.
तस्मै पौत्रान्समादाय वसूनि विविधानि च । प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥१-१५४-१७॥
Bhishma, having gathered his grandsons and various kinds of wealth, gave them to the wise Drona who had arrived.
द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् । समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥१-१५४-१८॥
Droṇa then said this speech to all his disciples, having gathered them, for the discomfort of Drupada, indeed.
आचार्यवेतनं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥१-१५४-१९॥
The teacher's fee revolves a little in the heart; it should be given by those skilled in weapons, that is the truth, speak it, O sinless ones.
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः । ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥१-१५४-२०॥
When all the Pāṇḍavas were trained in weapons and had completed their training, then Droṇa said this speech again for the sake of salary.
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः । तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥१-१५४-२१॥
The kingdom of Drupada, the son of Pṛṣata, named in Chatravati, should be quickly given to me after taking it away from him.
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि । द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥१-१५४-२२॥
Then the five sons of Pandu, having conquered Drupada in battle, showed him to Drona, having bound him with his ministers.
द्रोण उवाच॥
Droṇa said:
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप । अराजा किल नो राज्ञः सखा भवितुमर्हति ॥१-१५४-२३॥
I request friendship with you again, O king. Indeed, a non-king does not deserve to become a friend of a king.
अतः प्रयतितं राज्ये यज्ञसेन मया तव । राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥१-१५४-२४॥
Therefore, Yajnasena, I have endeavored in your kingdom. You are the king on the southern bank of the Ganges, and I am on the northern.
ब्राह्मण उवाच॥
The Brahmin said:
असत्कारः स सुमहान्मुहूर्तमपि तस्य तु । न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥१-१५४-२५॥
The disrespect was very great, but even for a moment, it did not depart from the heart of the king. He became dejected and emaciated.