Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.154
Core:Drona's encounter with Drupada.
ब्राह्मण उवाच॥
brāhmaṇa uvāca॥
[ब्राह्मण (brāhmaṇa) - the Brahmin; उवाच (uvāca) - said;]
The Brahmin said:
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः । भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥१-१५४-१॥
gaṅgādvāraṃ prati mahānbabhūvarṣirmahātapāḥ । bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ ॥1-154-1॥
[गङ्गाद्वारम् (gaṅgādvāram) - to Gangadwara; प्रति (prati) - towards; महान् (mahān) - great; बभूव (babhūva) - became; ऋषिः (ṛṣiḥ) - sage; महातपाः (mahātapāḥ) - great penance; भरद्वाजः (bharadvājaḥ) - Bharadvaja; महाप्राज्ञः (mahāprājñaḥ) - greatly wise; सततम् (satatam) - always; संशितव्रतः (saṃśitavrataḥ) - firm in vows;]
Towards Gangadwara, the great sage Bharadvaja, who was greatly wise and firm in his vows, always engaged in great penance.
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् । ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥१-१५४-२॥
so'bhiṣektuḿ gato gaṅgāṁ pūrvamevāgatāṁ satīm | dadarśāpsarasaṁ tatra ghṛtācīmāplutāmṛṣiḥ ||1-154-2||
[सः (saḥ) - he; अभिषेक्तुम् (abhiṣektum) - to consecrate; गतः (gataḥ) - went; गङ्गाम् (gaṅgām) - to the Ganges; पूर्वम् (pūrvam) - before; एव (eva) - indeed; आगताम् (āgatām) - arrived; सतीम् (satīm) - chaste; ददर्श (dadarśa) - saw; अप्सरसम् (apsarasam) - apsara; तत्र (tatra) - there; घृताचीम् (ghṛtācīm) - Ghritachi; आप्लुताम् (āplutām) - immersed; ऋषिः (ṛṣiḥ) - sage;]
He went to the Ganges to consecrate, where he saw the apsara Ghritachi immersed there, the chaste one who had arrived before.
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा । अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥१-१५४-३॥
tasyā vāyurnadītīre vasanaṃ vyaharattadā । apakṛṣṭāmbarāṃ dṛṣṭvā tāmṛṣicakame tataḥ ॥1-154-3॥
[तस्या (tasyā) - her; वायुः (vāyuḥ) - wind; नदीतीरे (nadītīre) - on the riverbank; वसनम् (vasanam) - clothing; व्यहरत् (vyaharat) - carried away; तदा (tadā) - then; अपकृष्टाम्बराम् (apakṛṣṭāmbarām) - with disheveled garments; दृष्ट्वा (dṛṣṭvā) - seeing; ताम् (tām) - her; ऋषिः (ṛṣiḥ) - sage; चकमे (cakame) - desired; ततः (tataḥ) - thereafter;]
The wind carried away her clothing on the riverbank. Seeing her with disheveled garments, the sage desired her thereafter.
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः । हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥१-१५४-४॥
tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ । hṛṣṭasya retaścaskanda tadṛṣirdroṇa ādadhe ॥1-154-4॥
[तस्याम् (tasyām) - in her; संसक्त (saṃsakta) - attached; मनसः (manasaḥ) - mind; कौमार (kaumāra) - youthful; ब्रह्मचारिणः (brahmacāriṇaḥ) - celibate; हृष्टस्य (hṛṣṭasya) - of the delighted; रेतः (retaḥ) - semen; चस्कन्द (caskanda) - spilled; तत् (tat) - that; ऋषिः (ṛṣiḥ) - sage; द्रोणः (droṇaḥ) - Drona; आदधे (ādadhe) - accepted;]
In her, the mind of the youthful celibate became attached; the delighted sage Drona accepted the spilled semen.
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥१-१५४-५॥
tataḥ samabhavaddroṇaḥ kumārastasya dhīmataḥ । adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ ॥1-154-5॥
[ततः (tataḥ) - then; समभवत् (samabhavat) - was born; द्रोणः (droṇaḥ) - Droṇa; कुमारः (kumāraḥ) - boy; तस्य (tasya) - his; धीमतः (dhīmataḥ) - wise; अध्यगीष्ट (adhyagīṣṭa) - studied; स (sa) - he; वेदान् (vedān) - Vedas; च (ca) - and; वेदाङ्गानि (vedāṅgāni) - Vedangas; च (ca) - and; सर्वशः (sarvaśaḥ) - completely;]
Then, the wise boy Droṇa was born. He studied the Vedas and Vedangas completely.
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥१-१५४-६॥
bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ । tasyāpi drupado nāma tadā samabhavatsutaḥ ॥1-154-6॥
[भरद्वाजस्य (bharadvājasya) - of Bharadvaja; तु (tu) - but; सखा (sakhā) - friend; पृषतः (pṛṣataḥ) - Prishata; नाम (nāma) - named; पार्थिवः (pārthivaḥ) - king; तस्य (tasya) - his; अपि (api) - also; द्रुपदः (drupadaḥ) - Drupada; नाम (nāma) - named; तदा (tadā) - then; समभवत् (samabhavat) - became; सुतः (sutaḥ) - son;]
Bharadvaja's friend was a king named Prishata. His son, named Drupada, was born then.
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥१-१५४-७॥
sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ । cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ ॥1-154-7॥
[स (sa) - he; नित्यम् (nityam) - always; आश्रमम् (āśramam) - hermitage; गत्वा (gatvā) - having gone; द्रोणेन (droṇena) - with Droṇa; सह (saha) - together; पार्षतः (pārṣataḥ) - the son of Pṛṣata; चिक्रीड (cikrīḍa) - played; अध्ययनम् (adhyayanam) - studied; च (ca) - and; एव (eva) - indeed; चकार (cakāra) - did; क्षत्रियर्षभः (kṣatriyarṣabhaḥ) - the best among the warriors;]
He always went to the hermitage and, together with Droṇa, the son of Pṛṣata, the best among the warriors, played and studied.
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् । द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥१-१५४-८॥
tatastu pṛṣate'tīte sa rājā drupado'bhavat । droṇo'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ ॥1-154-8॥
[ततः (tataḥ) - then; तु (tu) - but; पृषते (pṛṣate) - Pṛṣata; अतीते (atīte) - having passed away; सः (saḥ) - he; राजा (rājā) - king; द्रुपदः (drupadaḥ) - Drupada; अभवत् (abhavat) - became; द्रोणः (droṇaḥ) - Droṇa; अपि (api) - also; रामं (rāmam) - Rāma; शुश्राव (śuśrāva) - heard; दित्सन्तं (ditsantam) - giving; वसु (vasu) - wealth; सर्वशः (sarvaśaḥ) - in all ways;]
Then, after Pṛṣata had passed away, he became King Drupada. Droṇa also heard of Rāma giving wealth in all ways.
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥१-१५४-९॥
vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto'bravīt । āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha ॥1-154-9॥
[वनम् (vanam) - forest; तु (tu) - but; प्रस्थितम् (prasthitam) - departed; रामम् (rāmam) - Rama; भरद्वाजसुतः (bharadvājasutaḥ) - son of Bharadvaja; अब्रवीत् (abravīt) - said; आगतम् (āgatam) - arrived; वित्तकामम् (vittakāmam) - desiring wealth; माम् (mām) - me; विद्धि (viddhi) - know; द्रोणम् (droṇam) - Drona; द्विजर्षभ (dvijarṣabha) - best of the twice-born;]
But when Rama had departed to the forest, the son of Bharadvaja said, 'Know me as Drona, the best of the twice-born, who has come desiring wealth.'
राम उवाच॥
rāma uvāca॥
[राम (rāma) - Rama; उवाच (uvāca) - said;]
Rama said:
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥१-१५४-१०॥
śarīramātramevādyamayedamavaśeṣitam । astrāṇi vā śarīraṃ vā brahmannanyataraṃ vṛṇu ॥1-154-10॥
[शरीर (śarīra) - body; मात्रम् (mātram) - only; एव (eva) - indeed; अद्य (adya) - today; मया (mayā) - by me; इदम् (idam) - this; अवशेषितम् (avaśeṣitam) - is left; अस्त्राणि (astrāṇi) - weapons; वा (vā) - or; शरीरम् (śarīram) - body; वा (vā) - or; ब्रह्मन् (brahman) - O Brahman; अन्यतरम् (anyataram) - either; वृणु (vṛṇu) - choose;]
Today, only the body is left by me. O Brahman, choose either the weapons or the body.
द्रोण उवाच॥
droṇa uvāca॥
[द्रोण (droṇa) - Droṇa; उवाच (uvāca) - said;]
Droṇa said:
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च । प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥१-१५४-११॥
astrāṇi caiva sarvāṇi teṣāṃ saṃhārameva ca । prayogaṃ caiva sarveṣāṃ dātumarhati me bhavān ॥1-154-11॥
[अस्त्राणि (astrāṇi) - weapons; च (ca) - and; एव (eva) - indeed; सर्वाणि (sarvāṇi) - all; तेषां (teṣāṃ) - of them; संहारम् (saṃhāram) - destruction; एव (eva) - indeed; च (ca) - and; प्रयोगं (prayogaṃ) - use; च (ca) - and; एव (eva) - indeed; सर्वेषां (sarveṣāṃ) - of all; दातुम् (dātum) - to give; अर्हति (arhati) - is worthy; मे (me) - to me; भवान् (bhavān) - you;]
You are indeed worthy to give me all the weapons, their destruction, and the use of all.
ब्राह्मण उवाच॥
brāhmaṇa uvāca॥
[ब्राह्मणः (brāhmaṇaḥ) - the Brahmin; उवाच (uvāca) - said;]
The Brahmin said:
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः । प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥१-१५४-१२॥
tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ । pratigṛhya tato droṇaḥ kṛtakṛtyo'bhavattadā ॥1-154-12॥
[तथा (tathā) - thus; इति (iti) - thus; उक्त्वा (uktvā) - having spoken; ततः (tataḥ) - then; तस्मै (tasmai) - to him; प्रददौ (pradadau) - gave; भृगुनन्दनः (bhṛgunandanaḥ) - the son of Bhrigu; प्रतिगृह्य (pratigṛhya) - having received; ततः (tataḥ) - then; द्रोणः (droṇaḥ) - Drona; कृतकृत्यः (kṛtakṛtyaḥ) - having accomplished his task; अभवत् (abhavat) - became; तदा (tadā) - then;]
Thus having spoken, the son of Bhrigu gave it to him. Having received it, Drona then became accomplished in his task.
सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् । ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ॥१-१५४-१३॥
samprahṛṣṭamanāścāpi rāmātparamasaṁmatam । brahmāstraṁ samanuprāpya nareṣvabhyadhiko'bhavat ॥1-154-13॥
[सम्प्रहृष्टमनाः (samprahṛṣṭamanāḥ) - with delighted mind; च (ca) - and; अपि (api) - also; रामात् (rāmāt) - from Rāma; परम (parama) - supremely; संमतम् (saṁmatam) - approved; ब्रह्मास्त्रम् (brahmāstram) - the Brahmāstra weapon; समनुप्राप्य (samanuprāpya) - having obtained; नरेषु (nareṣu) - among men; अभ्यधिकः (abhyadhikaḥ) - superior; अभवत् (abhavat) - became;]
With a delighted mind and also supremely approved by Rāma, having obtained the Brahmāstra weapon, he became superior among men.
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥१-१५४-१४॥
tato drupadam āsādya bhāradvājaḥ pratāpavān । abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti ॥1-154-14॥
[ततः (tataḥ) - then; द्रुपदम् (drupadam) - Drupada; आसाद्य (āsādya) - having approached; भारद्वाजः (bhāradvājaḥ) - Bharadvaja; प्रतापवान् (pratāpavān) - the powerful; अब्रवीत् (abravīt) - said; पुरुषव्याघ्रः (puruṣavyāghraḥ) - tiger among men; सखायम् (sakhāyam) - friend; विद्धि (viddhi) - know; माम् (mām) - me; इति (iti) - thus;]
Then, having approached Drupada, the powerful Bharadvaja, a tiger among men, said, "Know me as your friend."
द्रुपद उवाच॥
drupada uvāca॥
[द्रुपद (drupada) - Drupada; उवाच (uvāca) - said;]
Drupada said:
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥१-१५४-१५॥
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā । nārājā pārthivasyāpi sakhipūrvaṃ kimiṣyate ॥1-154-15॥
[न (na) - not; अश्रोत्रियः (aśrotriyaḥ) - one who is not learned in the Vedas; श्रोत्रियस्य (śrotriyasya) - of one who is learned in the Vedas; न (na) - not; अरथी (arathī) - one who is not a charioteer; रथिनः (rathinaḥ) - of a charioteer; सखा (sakhā) - friend; न (na) - not; अराजा (arājā) - one who is not a king; पार्थिवस्य (pārthivasya) - of a prince; अपि (api) - even; सखिपूर्वं (sakhipūrvaṃ) - before friendship; किम् (kim) - what; इष्यते (iṣyate) - is desired;]
A person who is not learned in the Vedas is not a friend of one who is learned in the Vedas; a person who is not a charioteer is not a friend of a charioteer; a person who is not a king is not even a friend of a prince. What is desired before friendship?
ब्राह्मण उवाच॥
brāhmaṇa uvāca॥
[ब्राह्मण (brāhmaṇa) - the Brahmin; उवाच (uvāca) - said;]
The Brahmin said:
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥१-१५४-१६॥
sa viniścitya manasā pāñcālyaṃ prati buddhimān । jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam ॥1-154-16॥
[स (sa) - he; विनिश्चित्य (viniścitya) - having decided; मनसा (manasā) - in mind; पाञ्चाल्यम् (pāñcālyam) - to the son of Pāñcāla; प्रति (prati) - towards; बुद्धिमान् (buddhimān) - wise; जगाम (jagāma) - went; कुरुमुख्यानाम् (kurumukhyānām) - of the chief Kurus; नगरम् (nagaram) - city; नागसाह्वयम् (nāgasāhvayam) - Nāgasāhvaya;]
He, having decided in mind, wisely went towards the son of Pāñcāla to the city of Nāgasāhvaya of the chief Kurus.
तस्मै पौत्रान्समादाय वसूनि विविधानि च । प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥१-१५४-१७॥
tasmai pautrānsamādāya vasūni vividhāni ca । prāptāya pradadau bhīṣmaḥ śiṣyāndroṇāya dhīmate ॥1-154-17॥
[तस्मै (tasmai) - to him; पौत्रान् (pautrān) - grandsons; समादाय (samādāya) - having gathered; वसूनि (vasūni) - wealth; विविधानि (vividhāni) - various; च (ca) - and; प्राप्ताय (prāptāya) - to the one who had arrived; प्रददौ (pradadau) - gave; भीष्मः (bhīṣmaḥ) - Bhishma; शिष्यान् (śiṣyān) - disciples; द्रोणाय (droṇāya) - to Drona; धीमते (dhīmate) - wise;]
Bhishma, having gathered his grandsons and various kinds of wealth, gave them to the wise Drona who had arrived.
द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् । समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥१-१५४-१८॥
droṇaḥ śiṣyāṁstataḥ sarvānidaṁ vacanamabravīt । samānīya tadā vidvāndrupadasyāsukhāya vai ॥1-154-18॥
[द्रोणः (droṇaḥ) - Droṇa; शिष्यान् (śiṣyān) - disciples; ततः (tataḥ) - then; सर्वान् (sarvān) - all; इदम् (idam) - this; वचनम् (vacanam) - speech; अब्रवीत् (abravīt) - said; समानीय (samānīya) - having gathered; तदा (tadā) - then; विद्वान् (vidvān) - the wise; द्रुपदस्य (drupadasya) - of Drupada; असुखाय (asukhāya) - for the discomfort; वै (vai) - indeed;]
Droṇa then said this speech to all his disciples, having gathered them, for the discomfort of Drupada, indeed.
आचार्यवेतनं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥१-१५४-१९॥
ācāryavetanaṃ kiñciddhṛdi samparivartate । kṛtāstraistatpradeyaṃ syāttadṛtaṃ vadatānaghāḥ ॥1-154-19॥
[आचार्यवेतनं (ācāryavetanaṃ) - teacher's fee; किञ्चित् (kiñcit) - a little; हृदि (hṛdi) - in the heart; सम्परिवर्तते (samparivartate) - revolves; कृतास्त्रैः (kṛtāstraiḥ) - by those skilled in weapons; तत् (tat) - that; प्रदेयं (pradeyaṃ) - should be given; स्यात् (syāt) - should be; तत् (tat) - that; ऋतम् (ṛtam) - truth; वदत (vadata) - speak; अनघाः (anaghāḥ) - O sinless ones;]
The teacher's fee revolves a little in the heart; it should be given by those skilled in weapons, that is the truth, speak it, O sinless ones.
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः । ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥१-१५४-२०॥
yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ । tato droṇo'bravīdbhūyo vetanārthamidaṃ vacaḥ ॥1-154-20॥
[यदा (yadā) - when; च (ca) - and; पाण्डवाः (pāṇḍavāḥ) - Pāṇḍavas; सर्वे (sarve) - all; कृतास्त्राः (kṛtāstrāḥ) - trained in weapons; कृतनिश्रमाः (kṛtaniśramāḥ) - having completed their training; ततः (tataḥ) - then; द्रोणः (droṇaḥ) - Droṇa; अब्रवीत् (abravīt) - said; भूयः (bhūyaḥ) - again; वेतनार्थम् (vetanārtham) - for the sake of salary; इदं (idaṃ) - this; वचः (vacaḥ) - speech;]
When all the Pāṇḍavas were trained in weapons and had completed their training, then Droṇa said this speech again for the sake of salary.
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः । तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥१-१५४-२१॥
pārṣato drupado nāma chatravatyaṃ nareśvaraḥ । tasyāpakṛṣya tadrājyaṃ mama śīghraṃ pradīyatām ॥1-154-21॥
[पार्षतः (pārṣataḥ) - of the son of Pṛṣata; द्रुपदः (drupadaḥ) - Drupada; नाम (nāma) - named; छत्रवत्याम् (chatravatyaṃ) - in Chatravati; नरेश्वरः (nareśvaraḥ) - king; तस्य (tasya) - his; अपकृष्य (apakṛṣya) - having taken away; तत् (tat) - that; राज्यम् (rājyam) - kingdom; मम (mama) - to me; शीघ्रम् (śīghram) - quickly; प्रदीयताम् (pradīyatām) - be given;]
The kingdom of Drupada, the son of Pṛṣata, named in Chatravati, should be quickly given to me after taking it away from him.
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि । द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥१-१५४-२२॥
tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi । droṇāya darśayāmāsurbaddhvā sasacivaṃ tadā ॥1-154-22॥
[ततः (tataḥ) - then; पाण्डुसुताः (pāṇḍusutāḥ) - sons of Pandu; पञ्च (pañca) - five; निर्जित्य (nirjitya) - having conquered; द्रुपदम् (drupadam) - Drupada; युधि (yudhi) - in battle; द्रोणाय (droṇāya) - to Drona; दर्शयामासुः (darśayāmāsuḥ) - showed; बद्ध्वा (baddhvā) - having bound; ससचिवम् (sasacivam) - with ministers; तदा (tadā) - then;]
Then the five sons of Pandu, having conquered Drupada in battle, showed him to Drona, having bound him with his ministers.
द्रोण उवाच॥
droṇa uvāca॥
[द्रोण (droṇa) - Droṇa; उवाच (uvāca) - said;]
Droṇa said:
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप । अराजा किल नो राज्ञः सखा भवितुमर्हति ॥१-१५४-२३॥
prārthayāmi tvayā sakhyaṃ punareva narādhipa । arājā kila no rājñaḥ sakhā bhavitumarhati ॥1-154-23॥
[प्रार्थयामि (prārthayāmi) - I request; त्वया (tvayā) - by you; सख्यम् (sakhyam) - friendship; पुनः (punaḥ) - again; एव (eva) - indeed; नराधिप (narādhipa) - O king; अराजा (arājā) - a non-king; किल (kila) - indeed; नः (naḥ) - our; राज्ञः (rājñaḥ) - of a king; सखा (sakhā) - friend; भवितुम् (bhavitum) - to become; अर्हति (arhati) - deserves;]
I request friendship with you again, O king. Indeed, a non-king does not deserve to become a friend of a king.
अतः प्रयतितं राज्ये यज्ञसेन मया तव । राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥१-१५४-२४॥
ataḥ prayatitaṃ rājye yajñasena mayā tava । rājāsi dakṣiṇe kūle bhāgīrathyāhamuttare ॥1-154-24॥
[अतः (ataḥ) - therefore; प्रयतितं (prayatitaṃ) - endeavored; राज्ये (rājye) - in the kingdom; यज्ञसेन (yajñasena) - Yajnasena; मया (mayā) - by me; तव (tava) - your; राजा (rājā) - king; असि (asi) - you are; दक्षिणे (dakṣiṇe) - on the southern; कूले (kūle) - bank; भागीरथ्या (bhāgīrathyā) - of the Ganges; अहम् (aham) - I; उत्तरे (uttare) - on the northern;]
Therefore, Yajnasena, I have endeavored in your kingdom. You are the king on the southern bank of the Ganges, and I am on the northern.
ब्राह्मण उवाच॥
brāhmaṇa uvāca॥
[ब्राह्मणः (brāhmaṇaḥ) - the Brahmin; उवाच (uvāca) - said;]
The Brahmin said:
असत्कारः स सुमहान्मुहूर्तमपि तस्य तु । न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥१-१५४-२५॥
asatkāraḥ sa sumahān muhūrtamapi tasya tu । na vyeti hṛdayādrājño durmanāḥ sa kṛśo'bhavat ॥1-154-25॥
[असत्कारः (asatkāraḥ) - disrespect; स (sa) - he; सुमहान् (sumahān) - very great; मुहूर्तम् (muhūrtam) - moment; अपि (api) - even; तस्य (tasya) - his; तु (tu) - but; न (na) - not; व्याति (vyeti) - departs; हृदयात् (hṛdayāt) - from the heart; राज्ञः (rājñaḥ) - of the king; दुर्मनाः (durmanāḥ) - dejected; स (sa) - he; कृशः (kṛśaḥ) - emaciated; अभवत् (abhavat) - became;]
The disrespect was very great, but even for a moment, it did not depart from the heart of the king. He became dejected and emaciated.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.