01.155
Core:Drustadyumna and Yajnaseni born to Drupada from unclean Yaja
ब्राह्मण उवाच॥
The Brahmin said:
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् । अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥१-१५५-१॥
The intolerant King Drupada, seeking those who have attained success in their duties and the best among the twice-born, wandered through many abodes of Brahmins.
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥१-१५५-२॥
Desiring a son, indeed, with consciousness overcome by grief, he always thought, 'There is not an excellent offspring of mine.'
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् । निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥१-१५५-३॥
He, deeply sighing, said in despair about his born sons, 'Alas, relatives,' and was with the intention to act against Drona.
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च । क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ॥ प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥१-१५५-४॥
O Bhārata, even the best of kings, endeavoring to counteract, did not succeed, thinking of the influence, humility, instruction, and deeds of Droṇa, and by martial strength.
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् । ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥१-१५५-५॥
The king, wandering around on the banks of the Ganges, then reached the sacred Brahmin's abode.
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः । तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥१-१५५-६॥
There, no unbathed or vowless twice-born was present. Similarly, he did not see anyone not greatly fortunate or firm in vows.
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः । संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥१-१५५-७॥
Yajopayaja, the Brahmarshis, calming the son of Pṛṣata, were engaged in the study of Samhitas and were also descendants of Kashyapa by lineage.
तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ । स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥१-१५५-८॥
In the act of crossing, those two well-formed, the best among the Brahmins and sages, he invited those two with all desires, without fatigue.
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे । प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥१-१५५-९॥
Having understood the strength and intelligence of those two, he approached the inferior in the valley, pleasing Upayāja with desires, who was firm in vows.
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः । अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥१-१५५-१०॥
He, engaged in attending to the feet, speaking pleasantly, and fulfiller of all desires, having honored Upayaja according to justice, said.
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे । उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥१-१५५-११॥
By which action, O Brahman, a son may be for the death of Droṇa, I will give you a crore of cows for that done by Upayāja.
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् । सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥१-१५५-१२॥
Or if there is anything else very dear to your mind, O best of the twice-born, I am the giver of all that to you; indeed, there is no doubt in my mind here.
इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह । आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥१-१५५-१३॥
Thus spoken, 'I am not,' the sage replied to him. Drupada, wishing to please, served him again.
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः । उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥१-१५५-१४॥
Then, at the end of the year, Upayaja, the best of the twice-born, spoke to King Drupada with sweet words.
ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे । अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥१-१५५-१५॥
My elder brother, while wandering in the forest stream, took the fruit that had fallen on the ground in the unknown purity.
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् । विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन ॥१-१५५-१६॥
I saw that, following my brother, one should not in any way engage in the unprecedented act of taking confusion into consideration.
दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः । विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥१-१५५-१७॥
Having seen the fruit, he did not see the faults which are consequential to it. He who does not distinguish purity, how can he be so elsewhere even?
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः । भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ॥ कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥१-१५५-१८॥
One who studies the Samhitas, lives in the guru's household, eats the leftovers of others' alms, always praises the qualities of food, and is compassionate, again and again.
तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा । तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥१-१५५-१९॥
I consider him, the seeker of reward, as a brother with the eye of reasoning. Indeed, go to him, O king; he will perform the sacrifice for you.
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् । उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ॥ अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह ॥१-१५५-२०॥
The king, feeling disgust, thought this in his mind. Having heard the words of Upayāja, the king, knower of all dharma, having worshipped the sage Yāja, who was worthy of worship, indeed said.
अयुतानि ददान्यष्टौ गवां याजय मां विभो । द्रोणवैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि ॥१-१५५-२१॥
O lord, I give tens of thousands of cows and perform the sacrifice. You should please me, tormented by the enmity of Drona.
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः । तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥१-१५५-२२॥
He, indeed, was the best among the knowers of Brahman and unsurpassed in the Brahma weapon. Therefore, Droṇa defeated me in the battle of friends.
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः । कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥१-१५५-२३॥
There is no warrior equal to him on earth, no one as a leader, the chief teacher of the Kauravas, the wise son of Bharadvaja.
द्रोणस्य शरजालानि प्राणिदेहहराणि च । षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥१-१५५-२४॥
The showers of arrows of Droṇa, which take away the bodies of living beings, and his six-gemmed bow are seen as unmatched and great.
स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् । प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥१-१५५-२५॥
He, indeed, by the power of a Brahmin, undoubtedly counteracts the force of a Kshatriya; the great archer Bharadvaja, great-minded.
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः । तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥१-१५५-२६॥
He was appointed for the destruction of the Kshatriyas, like Jamadagnya (Parashurama) stood. His weapon power was terrible and irresistible by men on earth.
ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः । समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ॥ ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥१-१५५-२७॥
The energy related to Brahman, like fire with offered oblations, when gathered, burns the warrior class in battle, preceded by Brahman. In the established Brahman and Kshatriya, the energy of Brahman excels.
सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् । द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥१-१५५-२८॥
I, deprived of the power of the warriors, have attained spiritual power by approaching you, who are superior to Droṇa and the knower of Brahman.
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् । तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥१-१५५-२९॥
I may obtain a son who is the slayer of Droṇa, invincible in battle. Perform that act for me, O priest, I offer a hundred million cows.
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् । गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥ याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥१-१५५-३०॥
Thus having said, Yaja arranged for the sacrifice but unwillingly urged Upayaja for the sake of the guru. Yaja promised for the destruction of Drona, and thus he.
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥१-१५५-३१॥
Then Upayaja, the great ascetic, informed the king of the Vaitāna ritual for obtaining a son.
स च पुत्रो महावीर्यो महातेजा महाबलः । इष्यते यद्विधो राजन्भविता ते तथाविधः ॥१-१५५-३२॥
And that son, O king, will be of great heroism, great splendor, and great strength; he is desired to be of such kind as you wish.
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः । आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥१-१५५-३३॥
Drupada, the king, having resolved to kill Bharadvaja, offered all that for the accomplishment of the task.
याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा । प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥१-१५५-३४॥
Yaja, at the end of the sacrifice, invited the goddess, saying, "O queen, go to me, a pair of deer has arrived for you."
देव्युवाच॥
The goddess said:
अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च । सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥१-१५५-३५॥
My face is smeared with auspicious fragrances, O Brahman, and I bear them. I am obstructed for the sake of a son. Stay, perform the sacrifice, my dear.
याज उवाच॥
Yaja said:
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् । कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥१-१५५-३६॥
The oblation offered by Yaja and consecrated by Upayaja, how could it not fulfill the desire? You, stay with the wise or leave.
ब्राह्मण उवाच॥
The Brahmin said:
एवमुक्ते तु याजेन हुते हविषि संस्कृते । उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥१-१५५-३७॥
Thus, when the oblation was offered by Yaja and consecrated, a boy resembling a god arose from that fire.
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् । बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥१-१५५-३८॥
Fiery-colored, of terrible form, wearing a crown, bearing excellent armor, with sword and arrows, with bow, roaring repeatedly.
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा । ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥१-१५५-३९॥
He ascended the excellent chariot and then departed. Then the joyful Panchalas shouted, "Well done, well done!"
भयापहो राजपुत्रः पाञ्चालानां यशस्करः । राज्ञः शोकापहो जात एष द्रोणवधाय वै ॥ इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥१-१५५-४०॥
The prince, remover of fear, fame-giving to the Pāñcālas, born to remove the king's sorrow, indeed for the killing of Droṇa, thus spoke to the great, invisible being moving in the sky then.
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता । सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥१-१५५-४१॥
The young woman Panchali also arose from the center of the altar, auspicious and beautiful-bodied, charming at the center of the altar.
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा । मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥१-१५५-४२॥
The dark-complexioned, lotus-petal-eyed one with dark curly hair, having assumed a human form, appeared directly as a goddess.
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति । या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥१-१५५-४३॥
The fragrance, like that of a blue lotus, spreads from a distance, whose supreme form bears no comparison on earth.
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥१-१५५-४४॥
And the bodiless speech said to the beautiful-hipped one who was born, 'Kṛṣṇā, the best of all women, desires the destruction of the kṣatriya.'
सुरकार्यमियं काले करिष्यति सुमध्यमा । अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥१-१५५-४५॥
O slender-waisted one, in time, this divine task will be done. Because of this, great fear will arise among the Kshatriyas.
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् । न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा ॥१-१५५-४६॥
Having heard that, all the Panchalas roared like a group of lions. The earth could not bear these, filled with joy.
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी । न वै मदन्यां जननीं जानीयातामिमाविति ॥१-१५५-४७॥
Having seen those two, Pṛṣatī approached Yāja, desiring a son. Indeed, these two should not know any mother other than me, thus.
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥१-१५५-४८॥
Thus, Yaja said to her with the desire to please the king. The Brahmins, with full minds, made their names.
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि । धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥१-१५५-४९॥
Due to boldness, excessive daring, duty, and divine origin, let this prince Dhṛṣṭadyumna be of Drupada.
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः । तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥१-१५५-५०॥
They indeed said 'Kṛṣṇa', and Kṛṣṇā became Kṛṣṇā by color. Thus, that pair was born of Drupada in the great sacrifice.
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् । उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥१-१५५-५१॥
Bhāradvāja, the powerful, brought Dhṛṣṭadyumna, the Pāñcālya, to his own residence and prepared him for the purpose of weapons.
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः । तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥१-१५५-५२॥
The wise one, having considered fate as inevitable, thus Droṇa did that for the preservation of his own fame.