Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.155
Core:Drustadyumna and Yajnaseni born to Drupada from unclean Yaja
ब्राह्मण उवाच॥
brāhmaṇa uvāca॥
[ब्राह्मण (brāhmaṇa) - the Brahmin; उवाच (uvāca) - said;]
The Brahmin said:
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् । अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥१-१५५-१॥
amarṣī drupado rājā karmasiddhāndvijarṣabhān । anvicchanparicakrāma brāhmaṇāvasathānbahūn ॥1-155-1॥
[अमर्षी (amarṣī) - intolerant; द्रुपदः (drupadaḥ) - Drupada; राजा (rājā) - king; कर्मसिद्धान् (karmasiddhān) - those who have attained success in their duties; द्विजर्षभान् (dvijarṣabhān) - the best among the twice-born; अन्विच्छन् (anvicchan) - seeking; परिचक्राम (paricakrāma) - wandered; ब्राह्मणावसथान् (brāhmaṇāvasathān) - abodes of Brahmins; बहून् (bahūn) - many;]
The intolerant King Drupada, seeking those who have attained success in their duties and the best among the twice-born, wandered through many abodes of Brahmins.
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥१-१५५-२॥
putrajanma parīpsanvai śokopahatacetanaḥ । nāsti śreṣṭhaṃ mamāpatyamiti nityamacintayat ॥1-155-2॥
[पुत्रजन्म (putrajanma) - desiring a son; परीप्सन् (parīpsan) - wishing for; वै (vai) - indeed; शोक (śoka) - grief; उपहत (upahata) - overcome; चेतनः (cetanaḥ) - consciousness; नास्ति (nāsti) - there is not; श्रेष्ठं (śreṣṭhaṃ) - excellent; मम (mama) - my; अपत्यम् (apatyam) - offspring; इति (iti) - thus; नित्यम् (nityam) - always; अचिन्तयत् (acintayat) - he thought;]
Desiring a son, indeed, with consciousness overcome by grief, he always thought, 'There is not an excellent offspring of mine.'
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् । निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥१-१५५-३॥
jātān putrān sa nirvedād dhig bandhūn iti cābravīt । niḥśvāsaparamaś cāsīd droṇaṃ praticikīrṣayā ॥1-155-3॥
[जातान् (jātān) - born; पुत्रान् (putrān) - sons; स (sa) - he; निर्वेदात् (nirvedāt) - from despair; धिक् (dhig) - alas; बन्धून् (bandhūn) - relatives; इति (iti) - thus; च (ca) - and; अब्रवीत् (abravīt) - said; निःश्वासपरमः (niḥśvāsaparamaḥ) - deeply sighing; च (ca) - and; आसीत् (āsīt) - was; द्रोणम् (droṇam) - Drona; प्रतिचिकीर्षया (praticikīrṣayā) - with the intention to act against;]
He, deeply sighing, said in despair about his born sons, 'Alas, relatives,' and was with the intention to act against Drona.
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च । क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ॥ प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥१-१५५-४॥
prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca । kṣātreṇa ca balenāsya cintayannānvapadyata ॥ pratikartuṃ nṛpaśreṣṭho yatamāno'pi bhārata ॥1-155-4॥
[प्रभावं (prabhāvam) - influence; विनयं (vinayam) - humility; शिक्षां (śikṣām) - instruction; द्रोणस्य (droṇasya) - of Droṇa; चरितानि (caritāni) - deeds; च (ca) - and; क्षात्रेण (kṣātreṇa) - by martial; च (ca) - and; बलेन (balena) - by strength; अस्य (asya) - his; चिन्तयन् (cintayan) - thinking; अन्वपद्यत (anvapadyata) - did not succeed; प्रतिकर्तुं (pratikartuṃ) - to counteract; नृपश्रेष्ठः (nṛpaśreṣṭhaḥ) - the best of kings; यतमानः (yatamānaḥ) - endeavoring; अपि (api) - even; भारत (bhārata) - O Bhārata;]
O Bhārata, even the best of kings, endeavoring to counteract, did not succeed, thinking of the influence, humility, instruction, and deeds of Droṇa, and by martial strength.
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् । ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥१-१५५-५॥
abhitaḥ so'tha kalmāṣīṃ gaṅgākūle paribhraman । brāhmaṇāvasathaṃ puṇyamāsasāda mahīpatiḥ ॥1-155-5॥
[अभितः (abhitaḥ) - around; सः (saḥ) - he; अथ (atha) - then; कल्माषीम् (kalmāṣīm) - Kalmashi; गङ्गाकूले (gaṅgākūle) - on the banks of the Ganges; परिभ्रमन् (paribhraman) - wandering; ब्राह्मणावसथम् (brāhmaṇāvasatham) - Brahmin's abode; पुण्यम् (puṇyam) - sacred; आससाद (āsasāda) - reached; महीपतिः (mahīpatiḥ) - the king;]
The king, wandering around on the banks of the Ganges, then reached the sacred Brahmin's abode.
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः । तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥१-१५५-६॥
tatra nāsnātakaḥ kaścinna cāsīdavratī dvijaḥ । tathaiva nāmahābhāgaḥ so'paśyatsaṃśitavratau ॥1-155-6॥
[तत्र (tatra) - there; न (na) - not; अस्नातकः (asnātakaḥ) - unbathed; कश्चित् (kaścit) - anyone; न (na) - not; असीत् (asīt) - was; अव्रती (avratī) - without vows; द्विजः (dvijaḥ) - twice-born; तथैव (tathaiva) - similarly; न (na) - not; अमहाभागः (amahābhāgaḥ) - not greatly fortunate; सः (saḥ) - he; अपश्यत् (apaśyat) - saw; संशितव्रतौ (saṃśitavratau) - firm in vows;]
There, no unbathed or vowless twice-born was present. Similarly, he did not see anyone not greatly fortunate or firm in vows.
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः । संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥१-१५५-७॥
yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ । saṃhitādhyayane yuktau gotrataścāpi kāśyapau ॥1-155-7॥
[याजोपयाजौ (yājopayājau) - Yajopayaja; (names of two sages); ब्रह्मर्षी (brahmarṣī) - Brahmarshis; शाम्यन्तौ (śāmyantau) - calming; पृषतात्मजः (pṛṣatātmajaḥ) - son of Pṛṣata; संहिताध्ययने (saṃhitādhyayane) - in the study of Samhitas; युक्तौ (yuktau) - engaged; गोत्रतश्च (gotrataśca) - by lineage; अपि (api) - also; काश्यपौ (kāśyapau) - descendants of Kashyapa;]
Yajopayaja, the Brahmarshis, calming the son of Pṛṣata, were engaged in the study of Samhitas and were also descendants of Kashyapa by lineage.
तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ । स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥१-१५५-८॥
tāraṇe yuktarūpau tau brāhmaṇāvṛṣisattamau । sa tāvāmantrayāmāsa sarvakāmairatandritaḥ ॥1-155-8॥
[तारणे (tāraṇe) - in the act of crossing; युक्तरूपौ (yuktarūpau) - well-formed; तौ (tau) - those two; ब्राह्मणावृषिसत्तमौ (brāhmaṇāvṛṣisattamau) - the best among the Brahmins and sages; स (sa) - he; तौ (tau) - those two; आमन्त्रयामास (āmantrayāmāsa) - invited; सर्वकामैः (sarvakāmaiḥ) - with all desires; अतन्द्रितः (atandritaḥ) - without fatigue;]
In the act of crossing, those two well-formed, the best among the Brahmins and sages, he invited those two with all desires, without fatigue.
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे । प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥१-१५५-९॥
buddhvā tayor balaṁ buddhiṁ kanīyāṁsam upahvare । prapede chandayan kāmair upayājaṁ dhṛtavratam ॥1-155-9॥
[बुद्ध्वा (buddhvā) - having understood; तयोः (tayor) - of those two; बलम् (balam) - strength; बुद्धिम् (buddhim) - intelligence; कनीयांसम् (kanīyāṁsam) - inferior; उपह्वरे (upahvare) - in the valley; प्रपेदे (prapede) - he approached; छन्दयन् (chandayan) - pleasing; कामैः (kāmaiḥ) - with desires; उपयाजम् (upayājam) - Upayāja; धृतव्रतम् (dhṛtavratam) - firm in vows;]
Having understood the strength and intelligence of those two, he approached the inferior in the valley, pleasing Upayāja with desires, who was firm in vows.
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः । अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥१-१५५-१०॥
pādaśuśrūṣaṇe yuktaḥ priyavāksarvakāmadaḥ । arhayitvā yathānyāyamupayājamuvāca saḥ ॥1-155-10॥
[पादशुश्रूषणे (pādaśuśrūṣaṇe) - in attending to the feet; युक्तः (yuktaḥ) - engaged; प्रियवाक् (priyavāk) - speaking pleasantly; सर्वकामदः (sarvakāmadaḥ) - fulfiller of all desires; अर्हयित्वा (arhayitvā) - having honored; यथान्यायम् (yathānyāyam) - according to justice; उपयाजम् (upayājam) - to Upayaja; उवाच (uvāca) - said; सः (saḥ) - he;]
He, engaged in attending to the feet, speaking pleasantly, and fulfiller of all desires, having honored Upayaja according to justice, said.
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे । उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥१-१५५-११॥
yena me karmaṇā brahmanputraḥ syāddroṇamṛtyave । upayāja kṛte tasmingavāṃ dātāsmi te'rbudam ॥1-155-11॥
[येन (yena) - by which; मे (me) - my; कर्मणा (karmaṇā) - action; ब्रह्मन् (brahman) - O Brahman; पुत्रः (putraḥ) - son; स्यात् (syāt) - may be; द्रोणमृत्यवे (droṇamṛtyave) - for the death of Droṇa; उपयाज (upayāja) - Upayāja; कृते (kṛte) - done; तस्मिन् (tasmin) - in that; गवां (gavāṃ) - of cows; दातास्मि (dātāsmi) - I will give; ते (te) - to you; अर्बुदम् (arbudam) - a crore;]
By which action, O Brahman, a son may be for the death of Droṇa, I will give you a crore of cows for that done by Upayāja.
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् । सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥१-१५५-१२॥
yadvā te'nyaddvijaśreṣṭha manasaḥ supriyaṃ bhavet । sarvaṃ tatte pradātāhaṃ na hi me'styatra saṃśayaḥ ॥1-155-12॥
[यद्वा (yadvā) - or if; ते (te) - to you; अन्यत् (anyat) - other; द्विजश्रेष्ठ (dvijaśreṣṭha) - O best of the twice-born; मनसः (manasaḥ) - of the mind; सुप्रियम् (supriyam) - very dear; भवेत् (bhavet) - may be; सर्वम् (sarvam) - everything; तत् (tat) - that; ते (te) - to you; प्रदाता (pradātā) - giver; अहम् (aham) - I am; न (na) - not; हि (hi) - indeed; मे (me) - my; अस्ति (asti) - is; अत्र (atra) - here; संशयः (saṃśayaḥ) - doubt;]
Or if there is anything else very dear to your mind, O best of the twice-born, I am the giver of all that to you; indeed, there is no doubt in my mind here.
इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह । आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥१-१५५-१३॥
ityukto nāhamityevaṃ tamṛṣiḥ pratyuvāca ha । ārādhayiṣyandrupadaḥ sa taṃ paryacaratpunaḥ ॥1-155-13॥
[इति (iti) - thus; उक्तः (uktaḥ) - spoken; न (na) - not; अहम् (aham) - I; इति (iti) - thus; एवम् (evam) - in this way; तम् (tam) - to him; ऋषिः (ṛṣiḥ) - sage; प्रत्युवाच (pratyuvāca) - replied; ह (ha) - indeed; आराधयिष्यन् (ārādhayiṣyan) - wishing to please; द्रुपदः (drupadaḥ) - Drupada; सः (saḥ) - he; तम् (tam) - him; पर्यचरत् (paryacarat) - served; पुनः (punaḥ) - again;]
Thus spoken, 'I am not,' the sage replied to him. Drupada, wishing to please, served him again.
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः । उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥१-१५५-१४॥
tataḥ saṁvatsarasyānte drupadaṁ sa dvijottamaḥ । upayājo'bravīdrājankāle madhurayā girā ॥1-155-14॥
[ततः (tataḥ) - then; संवत्सरस्यान्ते (saṁvatsarasyānte) - at the end of the year; द्रुपदम् (drupadam) - Drupada; सः (saḥ) - he; द्विजोत्तमः (dvijottamaḥ) - the best of the twice-born; उपयाजः (upayājaḥ) - Upayaja; अब्रवीत् (abravīt) - said; राजन् (rājan) - O king; काले (kāle) - at the time; मधुरया (madhurayā) - with sweet; गिरा (girā) - words;]
Then, at the end of the year, Upayaja, the best of the twice-born, spoke to King Drupada with sweet words.
ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे । अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥१-१५५-१५॥
jyeṣṭho bhrātā mamāgṛhṇādvicaranvananirjhare । aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam ॥1-155-15॥
[ज्येष्ठः (jyeṣṭhaḥ) - elder; भ्राता (bhrātā) - brother; मम (mama) - my; अगृह्णात् (agṛhṇāt) - took; विचरन् (vicaran) - wandering; वननिर्झरे (vananirjhare) - in the forest stream; अपरिज्ञातशौचायाम् (aparijñātaśaucāyām) - in the unknown purity; भूमौ (bhūmau) - on the ground; निपतितम् (nipatitam) - fallen; फलम् (phalam) - fruit;]
My elder brother, while wandering in the forest stream, took the fruit that had fallen on the ground in the unknown purity.
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् । विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन ॥१-१५५-१६॥
tadapaśyamahaṁ bhrāturasāmpratamanuvrajan । vimarśaṁ saṅkarādāne nāyaṁ kuryātkathaṁcana ॥1-155-16॥
[तत् (tat) - that; अपश्यम् (apaśyam) - I saw; अहम् (aham) - I; भ्रातुः (bhrātuḥ) - of brother; असाम्प्रतम् (asāmpratam) - unprecedented; अनुव्रजन् (anuvrajan) - following; विमर्शम् (vimarśam) - consideration; सङ्कर (saṅkara) - confusion; आदाने (ādāne) - in taking; न (na) - not; अयम् (ayam) - this; कुर्यात् (kuryāt) - should do; कथञ्चन (kathaṁcana) - in any way;]
I saw that, following my brother, one should not in any way engage in the unprecedented act of taking confusion into consideration.
दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः । विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥१-१५५-१७॥
dṛṣṭvā phalasya nāpaśyaddoṣā ye'syānubandhikāḥ । vivinakti na śaucaṃ yaḥ so'nyatrāpi kathaṃ bhavet ॥1-155-17॥
[दृष्ट्वा (dṛṣṭvā) - having seen; फलस्य (phalasya) - of the fruit; न (na) - not; अपश्यत् (apaśyat) - saw; दोषाः (doṣāḥ) - faults; ये (ye) - which; अस्य (asya) - of this; अनुबन्धिकाः (anubandhikāḥ) - consequential; विविनक्ति (vivinakti) - distinguishes; न (na) - not; शौचं (śaucaṃ) - purity; यः (yaḥ) - who; सः (saḥ) - he; अन्यत्र (anyatra) - elsewhere; अपि (api) - even; कथं (kathaṃ) - how; भवेत् (bhavet) - can be;]
Having seen the fruit, he did not see the faults which are consequential to it. He who does not distinguish purity, how can he be so elsewhere even?
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः । भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ॥ कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥१-१५५-१८॥
saṁhitādhyayanaṁ kurvanvasangurukule ca yaḥ । bhaikṣamucchiṣṭamanyeṣāṁ bhuṅkte cāpi sadā sadā ॥ kīrtayangunamannānāmaghṛṇī ca punaḥ punaḥ ॥1-155-18॥
[संहिताध्ययनम् (saṁhitādhyayanam) - study of the Samhitas; कुर्वन् (kurvan) - performing; वसन् (vasan) - living; गुरुकुले (gurukule) - in the guru's household; च (ca) - and; यः (yaḥ) - who; भैक्षम् (bhaikṣam) - alms; उच्छिष्टम् (ucchiṣṭam) - leftovers; अन्येषाम् (anyeṣām) - of others; भुङ्क्ते (bhuṅkte) - eats; च (ca) - and; अपि (api) - also; सदा (sadā) - always; सदा (sadā) - always; कीर्तयन् (kīrtayan) - praising; गुणम् (guṇam) - qualities; अन्नानाम् (annānām) - of food; अघृणी (aghṛṇī) - compassionate; च (ca) - and; पुनः (punaḥ) - again; पुनः (punaḥ) - again;]
One who studies the Samhitas, lives in the guru's household, eats the leftovers of others' alms, always praises the qualities of food, and is compassionate, again and again.
तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा । तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥१-१५५-१९॥
tam ahaṁ phalārthinaṁ manye bhrātaraṁ tarkacakṣuṣā । taṁ vai gacchasva nṛpate sa tvāṁ saṁyājayiṣyati ॥1-155-19॥
[तम् (tam) - him; अहम् (aham) - I; फलार्थिनम् (phalārthinam) - seeking reward; मन्ये (manye) - consider; भ्रातरम् (bhrātaram) - brother; तर्कचक्षुषा (tarkacakṣuṣā) - with the eye of reasoning; तम् (tam) - him; वै (vai) - indeed; गच्छस्व (gacchasva) - go; नृपते (nṛpate) - O king; सः (saḥ) - he; त्वाम् (tvām) - you; संयाजयिष्यति (saṁyājayiṣyati) - will perform the sacrifice;]
I consider him, the seeker of reward, as a brother with the eye of reasoning. Indeed, go to him, O king; he will perform the sacrifice for you.
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् । उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ॥ अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह ॥१-१५५-२०॥
jugupsamāno nṛpatirmanasedaṃ vicintayan । upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit ॥ abhisampūjya pūjārhamṛṣiṃ yājamuvāca ha ॥1-155-20॥
[जुगुप्समानः (jugupsamānaḥ) - feeling disgust; नृपतिः (nṛpatiḥ) - the king; मनसा (manasā) - in his mind; इदं (idaṃ) - this; विचिन्तयन् (vicintayan) - thinking; उपयाजवचः (upayājavacaḥ) - the words of Upayāja; श्रुत्वा (śrutvā) - having heard; नृपतिः (nṛpatiḥ) - the king; सर्वधर्मवित् (sarvadharmavit) - knower of all dharma; अभिसम्पूज्य (abhisampūjya) - having worshipped; पूजार्हम् (pūjārham) - worthy of worship; ऋषिम् (ṛṣim) - the sage; याजम् (yājam) - Yāja; उवाच (uvāca) - said; ह (ha) - indeed;]
The king, feeling disgust, thought this in his mind. Having heard the words of Upayāja, the king, knower of all dharma, having worshipped the sage Yāja, who was worthy of worship, indeed said.
अयुतानि ददान्यष्टौ गवां याजय मां विभो । द्रोणवैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि ॥१-१५५-२१॥
ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho । droṇavairābhisantaptaṃ tvaṃ hlādayitum arhasi ॥1-155-21॥
[अयुतानि (ayutāni) - tens of thousands; ददानि (dadāni) - I give; अष्टौ (aṣṭau) - eight; गवाम् (gavām) - of cows; याजय (yājaya) - perform the sacrifice; माम् (mām) - me; विभो (vibho) - O lord; द्रोण (droṇa) - Drona; वैर (vaira) - enmity; अभिसन्तप्तम् (abhisantaptam) - tormented; त्वम् (tvam) - you; ह्लादयितुम् (hlādayitum) - to please; अर्हसि (arhasi) - you should;]
O lord, I give tens of thousands of cows and perform the sacrifice. You should please me, tormented by the enmity of Drona.
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः । तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥१-१५५-२२॥
sa hi brahmavidāṃ śreṣṭho brahmāstre cāpyanuttamaḥ । tasmāddroṇaḥ parājaiṣīnmāṃ vai sa sakhivigrahe ॥1-155-22॥
[स (sa) - he; हि (hi) - indeed; ब्रह्मविदां (brahmavidāṃ) - among the knowers of Brahman; श्रेष्ठः (śreṣṭhaḥ) - the best; ब्रह्मास्त्रे (brahmāstre) - in the Brahma weapon; च (ca) - and; अपि (api) - also; अनुत्तमः (anuttamaḥ) - unsurpassed; तस्मात् (tasmāt) - therefore; द्रोणः (droṇaḥ) - Droṇa; पराजैषीत् (parājaiṣīt) - defeated; माम् (mām) - me; वै (vai) - indeed; स (sa) - he; सखिविग्रहे (sakhivigrahe) - in the battle of friends;]
He, indeed, was the best among the knowers of Brahman and unsurpassed in the Brahma weapon. Therefore, Droṇa defeated me in the battle of friends.
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः । कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥१-१५५-२३॥
kṣatriyo nāsti tulyo'sya pṛthivyāṃ kaścidagraṇīḥ । kauravācāryamukhyasya bhāradvājasya dhīmataḥ ॥1-155-23॥
[क्षत्रियः (kṣatriyaḥ) - warrior; न (na) - not; अस्ति (asti) - is; तुल्यः (tulyaḥ) - equal; अस्य (asya) - of him; पृथिव्याम् (pṛthivyām) - on earth; कश्चित् (kaścit) - anyone; अग्रणीः (agraṇīḥ) - leader; कौरव (kaurava) - of the Kauravas; आचार्य (ācārya) - teacher; मुख्यस्य (mukhyasya) - chief; भारद्वाजस्य (bhāradvājasya) - of Bharadvaja; धीमतः (dhīmataḥ) - wise;]
There is no warrior equal to him on earth, no one as a leader, the chief teacher of the Kauravas, the wise son of Bharadvaja.
द्रोणस्य शरजालानि प्राणिदेहहराणि च । षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥१-१५५-२४॥
droṇasya śarajālāni prāṇidehaharāṇi ca । ṣaḍaratni dhanuścāsya dṛśyate'pratimaṃ mahat ॥1-155-24॥
[द्रोणस्य (droṇasya) - of Droṇa; शरजालानि (śarajālāni) - the showers of arrows; प्राणिदेहहराणि (prāṇidehaharāṇi) - taking away the bodies of living beings; च (ca) - and; षडरत्नि (ṣaḍaratni) - six-gemmed; धनुः (dhanuḥ) - bow; च (ca) - and; अस्य (asya) - his; दृश्यते (dṛśyate) - is seen; अप्रतिमं (apratimaṃ) - unmatched; महत् (mahat) - great;]
The showers of arrows of Droṇa, which take away the bodies of living beings, and his six-gemmed bow are seen as unmatched and great.
स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् । प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥१-१५५-२५॥
sa hi brāhmaṇavegena kṣātraṃ vegamasaṃśayam । pratihanti maheṣvāso bhāradvājo mahāmanāḥ ॥1-155-25॥
[स (sa) - he; हि (hi) - indeed; ब्राह्मणवेगेन (brāhmaṇavegena) - by the power of a Brahmin; क्षात्रं (kṣātram) - the power of a Kshatriya; वегम् (vegam) - force; असंशयम् (asaṃśayam) - undoubtedly; प्रतिहन्ति (pratihanti) - counteracts; महेष्वासः (maheṣvāsaḥ) - the great archer; भारद्वाजः (bhāradvājaḥ) - Bharadvaja; महामनाः (mahāmanāḥ) - great-minded;]
He, indeed, by the power of a Brahmin, undoubtedly counteracts the force of a Kshatriya; the great archer Bharadvaja, great-minded.
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः । तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥१-१५५-२६॥
kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ । tasya hyastrabalaṃ ghoramaprasahyaṃ narairbhuvi ॥1-155-26॥
[क्षत्रोच्छेदाय (kṣatrocchedāya) - for the destruction of the Kshatriyas; विहितः (vihitaḥ) - appointed; जामदग्न्यः (jāmadagnyaḥ) - Jamadagnya (Parashurama); इव (iva) - like; आस्थितः (āsthitaḥ) - stood; तस्य (tasya) - his; हि (hi) - indeed; अस्त्रबलम् (astrabalam) - weapon power; घोरम् (ghoram) - terrible; अप्रसह्यम् (aprasahyam) - irresistible; नरैः (naraiḥ) - by men; भुवि (bhuvi) - on earth;]
He was appointed for the destruction of the Kshatriyas, like Jamadagnya (Parashurama) stood. His weapon power was terrible and irresistible by men on earth.
ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः । समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ॥ ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥१-१५५-२७॥
brāhmamuccārayaṃstejo hutāhutirivānalaḥ । sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ ॥ brahmakṣatre ca vihite brahmatejo viśiṣyate ॥1-155-27॥
[ब्राह्म (brāhma) - related to Brahman; मुच्चारयन् (muccārayan) - uttering; तेजः (tejaḥ) - energy; हुत (huta) - offered; आहुतिः (āhutiḥ) - oblations; इव (iva) - like; अनलः (analaḥ) - fire; समेत्य (sametya) - having gathered; सः (saḥ) - he; दहति (dahati) - burns; अजौ (ajāu) - in battle; क्षत्रम् (kṣatram) - the warrior class; ब्रह्म (brahma) - Brahman; पुरःसरः (puraḥsaraḥ) - preceded by; ब्रह्मक्षत्रे (brahmakṣatre) - in the Brahman and Kshatriya; च (ca) - and; विहिते (vihite) - established; ब्रह्मतेजः (brahmatejaḥ) - the energy of Brahman; विशिष्यते (viśiṣyate) - excels;]
The energy related to Brahman, like fire with offered oblations, when gathered, burns the warrior class in battle, preceded by Brahman. In the established Brahman and Kshatriya, the energy of Brahman excels.
सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् । द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥१-१५५-२८॥
so'haṁ kṣatrabalāddhīno brahmatejaḥ prapedivān । droṇādviśiṣṭamāsādya bhavantaṁ brahmavittamam ॥1-155-28॥
[सः (saḥ) - he; अहम् (aham) - I; क्षत्रबलात् (kṣatrabalāt) - from the power of the warriors; हीनः (hīnaḥ) - deprived; ब्रह्मतेजः (brahmatejaḥ) - spiritual power; प्रपेदिवान् (prapedivān) - have attained; द्रोणात् (droṇāt) - than Droṇa; विशिष्टम् (viśiṣṭam) - superior; आसाद्य (āsādya) - having approached; भवन्तम् (bhavantam) - you; ब्रह्मवित्तमम् (brahmavittamam) - the knower of Brahman;]
I, deprived of the power of the warriors, have attained spiritual power by approaching you, who are superior to Droṇa and the knower of Brahman.
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् । तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥१-१५५-२९॥
droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam । tat karma kuru me yāja nirvapāmy arbudaṃ gavām ॥1-155-29॥
[द्रोणान्तकम् (droṇāntakam) - the slayer of Droṇa; अहम् (aham) - I; पुत्रम् (putram) - son; लभेयम् (labheyam) - may obtain; युधि (yudhi) - in battle; दुर्जयम् (durjayam) - invincible; तत् (tat) - that; कर्म (karma) - act; कुरु (kuru) - do; मे (me) - for me; याज (yāja) - sacrifice; निर्वपामि (nirvapāmi) - I offer; अर्बुदम् (arbudam) - a hundred million; गवाम् (gavām) - of cows;]
I may obtain a son who is the slayer of Droṇa, invincible in battle. Perform that act for me, O priest, I offer a hundred million cows.
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् । गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥ याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥१-१५५-३०॥
tathetyuktvā tu taṃ yājo yājyārthamupakalpayat । gurvartha iti cākāmamupayājamacodayat ॥ yājo droṇavināśāya pratijajñe tathā ca saḥ ॥1-155-30॥
[तथेत्युक्त्वा (tathetyuktvā) - thus having said; तु (tu) - but; तं (taṃ) - him; याजः (yājaḥ) - Yaja; याज्यार्थम् (yājyārtham) - for the purpose of sacrifice; उपकल्पयत् (upakalpayat) - arranged; गुर्वर्थ (gurvartha) - for the sake of the guru; इति (iti) - thus; च (ca) - and; अकामम् (akāmam) - unwillingly; उपयाजम् (upayājam) - Upayaja; अचोदयत् (acodayat) - urged; याजः (yājaḥ) - Yaja; द्रोणविनाशाय (droṇavināśāya) - for the destruction of Drona; प्रतिजज्ञे (pratijajñe) - promised; तथा (tathā) - thus; च (ca) - and; सः (saḥ) - he;]
Thus having said, Yaja arranged for the sacrifice but unwillingly urged Upayaja for the sake of the guru. Yaja promised for the destruction of Drona, and thus he.
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥१-१५५-३१॥
tatastasya narendrasya upayājo mahātapāḥ । ācakhyau karma vaitānaṃ tadā putraphalāya vai ॥1-155-31॥
[ततः (tataḥ) - then; तस्य (tasya) - his; नरेन्द्रस्य (narendrasya) - of the king; उपयाजः (upayājaḥ) - Upayaja; महातपाः (mahātapāḥ) - great ascetic; आचख्यौ (ācakhyau) - informed; कर्म (karma) - ritual; वैतानं (vaitānam) - Vaitāna; तदा (tadā) - then; पुत्रफलाय (putraphalāya) - for obtaining a son; वै (vai) - indeed;]
Then Upayaja, the great ascetic, informed the king of the Vaitāna ritual for obtaining a son.
स च पुत्रो महावीर्यो महातेजा महाबलः । इष्यते यद्विधो राजन्भविता ते तथाविधः ॥१-१५५-३२॥
sa ca putro mahāvīryo mahātejā mahābalaḥ । iṣyate yadvidho rājanbhavitā te tathāvidhaḥ ॥1-155-32॥
[स (sa) - he; च (ca) - and; पुत्रः (putraḥ) - son; महावीर्यः (mahāvīryaḥ) - of great heroism; महातेजाः (mahātejāḥ) - of great splendor; महाबलः (mahābalaḥ) - of great strength; इष्यते (iṣyate) - is desired; यद्विधः (yadvidhaḥ) - of such kind; राजन् (rājan) - O king; भविता (bhavitā) - will be; ते (te) - your; तथाविधः (tathāvidhaḥ) - of that kind;]
And that son, O king, will be of great heroism, great splendor, and great strength; he is desired to be of such kind as you wish.
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः । आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥१-१५५-३३॥
bhāradvājasya hantāraṃ so'bhisandhāya bhūmipaḥ । ājahre tattathā sarvaṃ drupadaḥ karmasiddhaye ॥1-155-33॥
[भारद्वाजस्य (bhāradvājasya) - of Bharadvaja; हन्तारं (hantāram) - killer; सः (saḥ) - he; अभिसन्धाय (abhisandhāya) - having resolved; भूमिपः (bhūmipaḥ) - the king; आजह्रे (ājahre) - offered; तत् (tat) - that; तथा (tathā) - thus; सर्वं (sarvaṃ) - all; द्रुपदः (drupadaḥ) - Drupada; कर्मसिद्धये (karmasiddhaye) - for the accomplishment of the task;]
Drupada, the king, having resolved to kill Bharadvaja, offered all that for the accomplishment of the task.
याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा । प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥१-१५५-३४॥
yājastu havanasyānte devīmāhvāpayattadā । praihi māṃ rājñi pṛṣati mithunaṃ tvāmupasthitam ॥1-155-34॥
[याजः (yājaḥ) - Yaja; (a name); तु (tu) - but; हवनस्य (havasya) - of the sacrifice; अन्ते (ante) - at the end; देवीम् (devīm) - the goddess; आह्वापयत् (āhvāpayat) - invited; तदा (tadā) - then; प्रैहि (praihi) - go; माम् (mām) - me; राज्ञि (rājñi) - O queen; पृषति (pṛṣati) - in the form of a deer; मिथुनम् (mithunam) - a pair; त्वाम् (tvām) - you; उपस्थितम् (upasthitam) - arrived;]
Yaja, at the end of the sacrifice, invited the goddess, saying, "O queen, go to me, a pair of deer has arrived for you."
देव्युवाच॥
devyuvāca॥
[देवी (devī) - the goddess; उवाच (uvāca) - said;]
The goddess said:
अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च । सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥१-१५५-३५॥
avaliptaṁ me mukhaṁ brahmanpuṇyāngandhānbibharmi ca । sutārthenoparuddhāsmi tiṣṭha yāja mama priye ॥1-155-35॥
[अवलिप्तं (avaliptaṁ) - smeared; मे (me) - my; मुखं (mukhaṁ) - face; ब्रह्मन् (brahman) - O Brahman; पुण्यान् (puṇyān) - auspicious; गन्धान् (gandhān) - fragrances; बिभर्मि (bibharmi) - I bear; च (ca) - and; सुतार्थेन (sutārthena) - for the sake of a son; उपरुद्धास्मि (uparuddhāsmi) - I am obstructed; तिष्ठ (tiṣṭha) - stay; याज (yāja) - perform the sacrifice; मम (mama) - my; प्रिये (priye) - dear;]
My face is smeared with auspicious fragrances, O Brahman, and I bear them. I am obstructed for the sake of a son. Stay, perform the sacrifice, my dear.
याज उवाच॥
yāja uvāca॥
[याज (yāja) - Yaja; उवाच (uvāca) - said;]
Yaja said:
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् । कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥१-१५५-३६॥
yājena śrapitaṃ havyamupayājena mantritam । kathaṃ kāmaṃ na saṃdadhyātsā tvaṃ vipraihi tiṣṭha vā ॥1-155-36॥
[याजेन (yājena) - by Yaja; श्रपितं (śrapitaṃ) - offered; हव्यम् (havyam) - oblation; उपयाजेन (upayājena) - by Upayaja; मन्त्रितम् (mantritam) - consecrated; कथं (kathaṃ) - how; कामम् (kāmam) - desire; न (na) - not; संदध्यात् (saṃdadhyāt) - fulfill; सा (sā) - she; त्वम् (tvam) - you; विप्रैः (vipraiḥ) - with the wise; तिष्ठ (tiṣṭha) - stay; वा (vā) - or;]
The oblation offered by Yaja and consecrated by Upayaja, how could it not fulfill the desire? You, stay with the wise or leave.
ब्राह्मण उवाच॥
brāhmaṇa uvāca॥
[ब्राह्मण (brāhmaṇa) - the Brahmin; उवाच (uvāca) - said;]
The Brahmin said:
एवमुक्ते तु याजेन हुते हविषि संस्कृते । उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥१-१५५-३७॥
evamukte tu yājena hute haviṣi saṃskṛte । uttasthau pāvakāttasmātkumāro devasaṃnibhaḥ ॥1-155-37॥
[एवम् (evam) - thus; उक्ते (ukte) - having been spoken; तु (tu) - but; याजेन (yājena) - by Yaja; हुते (hute) - offered; हविषि (haviṣi) - in the oblation; संस्कृते (saṃskṛte) - consecrated; उत्तस्थौ (uttasthau) - arose; पावकात् (pāvakāt) - from the fire; तस्मात् (tasmāt) - from that; कुमारः (kumāraḥ) - a boy; देवसंनिभः (devasaṃnibhaḥ) - resembling a god;]
Thus, when the oblation was offered by Yaja and consecrated, a boy resembling a god arose from that fire.
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् । बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥१-१५५-३८॥
jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam । bibhratsakhaḍgaḥ saśaro dhanuṣmānvinadanmuḥuḥ ॥1-155-38॥
[ज्वालावर्णः (jvālāvarṇaḥ) - fiery-colored; घोररूपः (ghorarūpaḥ) - terrible form; किरीटी (kirīṭī) - wearing a crown; वर्म (varma) - armor; च (ca) - and; उत्तमम् (uttamam) - excellent; बिभ्रत् (bibhrat) - bearing; सखड्गः (sakhaḍgaḥ) - with sword; सशरः (saśaraḥ) - with arrows; धनुष्मान् (dhanuṣmān) - with bow; विनदन् (vinadan) - roaring; मुहुः (muḥuḥ) - repeatedly;]
Fiery-colored, of terrible form, wearing a crown, bearing excellent armor, with sword and arrows, with bow, roaring repeatedly.
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा । ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥१-१५५-३९॥
so'dhyārohad rathavaraṃ tena ca prayayau tadā । tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti ॥1-155-39॥
[सः (saḥ) - he; अध्यारोहत् (adhyārohat) - ascended; रथवरम् (rathavaram) - the excellent chariot; तेन (tena) - by him; च (ca) - and; प्रययौ (prayayau) - departed; तदा (tadā) - then; ततः (tataḥ) - then; प्रणेदुः (praṇeduḥ) - shouted; पाञ्चालाः (pāñcālāḥ) - the Panchalas; प्रहृष्टाः (prahṛṣṭāḥ) - joyful; साधु (sādhu) - well done; साधु (sādhu) - well done; इति (iti) - thus;]
He ascended the excellent chariot and then departed. Then the joyful Panchalas shouted, "Well done, well done!"
भयापहो राजपुत्रः पाञ्चालानां यशस्करः । राज्ञः शोकापहो जात एष द्रोणवधाय वै ॥ इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥१-१५५-४०॥
bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ । rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai ॥ ityuvāca mahadbhūtamadṛśyaṃ khecaraṃ tadā ॥1-155-40॥
[भयापहः (bhayāpahaḥ) - remover of fear; राजपुत्रः (rājaputraḥ) - prince; पाञ्चालानाम् (pāñcālānām) - of the Pāñcālas; यशस्करः (yaśaskaraḥ) - fame-giving; राज्ञः (rājñaḥ) - of the king; शोकापहः (śokāpahaḥ) - remover of sorrow; जातः (jātaḥ) - born; एषः (eṣaḥ) - this; द्रोणवधाय (droṇavadhāya) - for the killing of Droṇa; वै (vai) - indeed; इति (iti) - thus; उवाच (uvāca) - said; महत् (mahat) - great; भूतम् (bhūtam) - being; अदृश्यम् (adṛśyam) - invisible; खेचरम् (khecaram) - moving in the sky; तदा (tadā) - then;]
The prince, remover of fear, fame-giving to the Pāñcālas, born to remove the king's sorrow, indeed for the killing of Droṇa, thus spoke to the great, invisible being moving in the sky then.
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता । सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥१-१५५-४१॥
kumārī cāpi pāñcālī vedimadhyātsamutthitā । subhagā darśanīyāṅgī vedimadhyā manoramā ॥1-155-41॥
[कुमारी (kumārī) - young woman; च (ca) - and; अपि (api) - also; पाञ्चाली (pāñcālī) - Panchali; वेदिमध्यात् (vedimadhyāt) - from the center of the altar; समुत्थिता (samutthitā) - arose; सुभगा (subhagā) - auspicious; दर्शनीय (darśanīya) - beautiful; अङ्गी (aṅgī) - bodied; वेदिमध्या (vedimadhyā) - center of the altar; मनोरमा (manoramā) - charming;]
The young woman Panchali also arose from the center of the altar, auspicious and beautiful-bodied, charming at the center of the altar.
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा । मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥१-१५५-४२॥
śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā । mānuṣaṃ vigrahaṃ kṛtvā sākṣādamaravarṇinī ॥1-155-42॥
[श्यामा (śyāmā) - dark-complexioned; पद्मपलाशाक्षी (padmapalāśākṣī) - lotus-petal-eyed; नीलकुञ्चितमूर्धजा (nīlakuñcitamūrdhajā) - with dark curly hair; मानुषम् (mānuṣam) - human; विग्रहम् (vigraham) - form; कृत्वा (kṛtvā) - having assumed; साक्षात् (sākṣāt) - directly; अमरवर्णिनी (amaravarṇinī) - goddess-like;]
The dark-complexioned, lotus-petal-eyed one with dark curly hair, having assumed a human form, appeared directly as a goddess.
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति । या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥१-१५५-४३॥
nīlotpalasamo gandho yasyāḥ krośātpravāyati । yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi ॥1-155-43॥
[नीलोत्पलसमः (nīlotpalasamaḥ) - like a blue lotus; गन्धः (gandhaḥ) - fragrance; यस्याः (yasyāḥ) - whose; क्रोशात् (krośāt) - from a distance; प्रवायति (pravāyati) - spreads; या (yā) - who; बिभर्ति (bibharti) - bears; परम् (param) - supreme; रूपम् (rūpam) - form; यस्याः (yasyāḥ) - whose; न (na) - not; अस्ति (asti) - is; उपमा (upamā) - comparison; भुवि (bhuvi) - on earth;]
The fragrance, like that of a blue lotus, spreads from a distance, whose supreme form bears no comparison on earth.
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥१-१५५-४४॥
tāṃ cāpi jātāṃ suśroṇīṃ vāguvācāśarīriṇī । sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati ॥1-155-44॥
[ताम् (tām) - her; च (ca) - and; अपि (api) - also; जाताम् (jātām) - born; सुश्रोणीम् (suśroṇīm) - beautiful-hipped; वाक् (vāk) - speech; उवाच (uvāca) - said; अशरीरिणी (aśarīriṇī) - bodiless; सर्व (sarva) - all; योषिद् (yoṣid) - women; वरा (varā) - best; कृष्णा (kṛṣṇā) - Kṛṣṇā; क्षयम् (kṣayam) - destruction; क्षत्रम् (kṣatram) - kṣatriya; निनीषति (ninīṣati) - desires;]
And the bodiless speech said to the beautiful-hipped one who was born, 'Kṛṣṇā, the best of all women, desires the destruction of the kṣatriya.'
सुरकार्यमियं काले करिष्यति सुमध्यमा । अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥१-१५५-४५॥
surakāryamiyaṃ kāle kariṣyati sumadhyamā । asyā hetoḥ kṣatriyāṇāṃ mahadutpatsyate bhayam ॥1-155-45॥
[सुरकार्यम् (surakāryam) - divine task; इयम् (iyam) - this; काले (kāle) - in time; करिष्यति (kariṣyati) - will do; सुमध्यमा (sumadhyamā) - O slender-waisted one; अस्या (asyā) - of this; हेतोः (hetoḥ) - cause; क्षत्रियाणाम् (kṣatriyāṇām) - of the Kshatriyas; महत् (mahat) - great; उत्पत्स्यते (utpatsyate) - will arise; भयम् (bhayam) - fear;]
O slender-waisted one, in time, this divine task will be done. Because of this, great fear will arise among the Kshatriyas.
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् । न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा ॥१-१५५-४६॥
tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṅghavat । na caitānharṣasampūṇāniyaṃ sehe vasundharā ॥1-155-46॥
[तत् (tat) - that; श्रुत्वा (śrutvā) - having heard; सर्व (sarva) - all; पाञ्चालाः (pāñcālāḥ) - Panchalas; प्रणेदुः (praṇeduḥ) - roared; सिंह (siṃha) - lion; सङ्घवत् (saṅghavat) - like a group; न (na) - not; च (ca) - and; एतान् (etān) - these; हर्ष (harṣa) - joy; सम्पूणान् (sampūṇān) - filled; इयं (iyaṃ) - this; सेहे (sehe) - bore; वसुन्धरा (vasundharā) - earth;]
Having heard that, all the Panchalas roared like a group of lions. The earth could not bear these, filled with joy.
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी । न वै मदन्यां जननीं जानीयातामिमाविति ॥१-१५५-४७॥
tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī । na vai madanyāṃ jananīṃ jānīyātāmimāviti ॥1-155-47॥
[तौ (tau) - those two; दृष्ट्वा (dṛṣṭvā) - having seen; पृषती (pṛṣatī) - Pṛṣatī; याजं (yājaṃ) - Yāja; प्रपेदे (prapede) - approached; वै (vai) - indeed; सुतार्थिनी (sutārthinī) - desiring a son; न (na) - not; वै (vai) - indeed; मदन्यां (madanyāṃ) - other than me; जननीं (jananīṃ) - mother; जानीयाताम् (jānīyātām) - should know; इमौ (imau) - these two; इति (iti) - thus;]
Having seen those two, Pṛṣatī approached Yāja, desiring a son. Indeed, these two should not know any mother other than me, thus.
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥१-१५५-४८॥
tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā । tayośca nāmanī cakrurdvijāḥ sampūrṇamānasāḥ ॥1-155-48॥
[तथा (tathā) - thus; इति (iti) - so; उवाच (uvāca) - said; तां (tāṃ) - her; याजः (yājaḥ) - Yaja; राज्ञः (rājñaḥ) - of the king; प्रियचिकीर्षया (priyacikīrṣayā) - with the desire to please; तयोः (tayoḥ) - of them; च (ca) - and; नामनी (nāmanī) - names; चक्रुः (cakruḥ) - made; द्विजाः (dvijāḥ) - the Brahmins; सम्पूर्णमानसाः (sampūrṇamānasāḥ) - with full minds;]
Thus, Yaja said to her with the desire to please the king. The Brahmins, with full minds, made their names.
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि । धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥१-१५५-४९॥
dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsambhavād api । dhṛṣṭadyumnaḥ kumāro'yaṃ drupadasya bhavatviti ॥1-155-49॥
[धृष्टत्वात् (dhṛṣṭatvāt) - from boldness; अतिधृष्णुत्वात् (atidhṛṣṇutvāt) - from excessive daring; धर्मात् (dharmāt) - from duty; द्युत्सम्भवात् (dyutsambhavāt) - from divine origin; अपि (api) - also; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; कुमारः (kumāraḥ) - prince; अयम् (ayam) - this; द्रुपदस्य (drupadasya) - of Drupada; भवत्विति (bhavatv iti) - let him be;]
Due to boldness, excessive daring, duty, and divine origin, let this prince Dhṛṣṭadyumna be of Drupada.
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः । तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥१-१५५-५०॥
kṛṣṇetyevābruvankṛṣṇāṃ kṛṣṇābhūtsā hi varṇataḥ । tathā tanmithunaṃ jajñe drupadasya mahāmakhe ॥1-155-50॥
[कृष्ण (kṛṣṇa) - Kṛṣṇa; इति (iti) - thus; एव (eva) - indeed; अब्रुवन् (abruvan) - they said; कृष्णाम् (kṛṣṇām) - Kṛṣṇā; कृष्णा (kṛṣṇā) - Kṛṣṇā; अभूत् (abhūt) - became; सा (sā) - she; हि (hi) - indeed; वर्णतः (varṇataḥ) - by color; तथा (tathā) - thus; तत् (tat) - that; मिथुनम् (mithunam) - pair; जज्ञे (jajñe) - was born; द्रुपदस्य (drupadasya) - of Drupada; महामखे (mahāmakhe) - in the great sacrifice;]
They indeed said 'Kṛṣṇa', and Kṛṣṇā became Kṛṣṇā by color. Thus, that pair was born of Drupada in the great sacrifice.
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् । उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥१-१५५-५१॥
dhṛṣṭadyumnaṃ tu pāñcālyamānīya svaṃ viveśanam । upākarodastraphetorbhāradvājaḥ pratāpavān ॥1-155-51॥
[धृष्टद्युम्नं (dhṛṣṭadyumnam) - Dhṛṣṭadyumna; तु (tu) - but; पाञ्चाल्यम् (pāñcālyam) - Pāñcālya; आनीय (ānīya) - having brought; स्वम् (svam) - own; विवेशनम् (viveśanam) - residence; उपाकरोत् (upākarot) - prepared; अस्त्रहेतोः (astraphetor) - for the purpose of weapons; भारद्वाजः (bhāradvājaḥ) - Bhāradvāja; प्रतापवान् (pratāpavān) - the powerful;]
Bhāradvāja, the powerful, brought Dhṛṣṭadyumna, the Pāñcālya, to his own residence and prepared him for the purpose of weapons.
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः । तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥१-१५५-५२॥
amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ । tathā tatkṛtavāndroṇa ātmakīrtyanurakṣaṇāt ॥1-155-52॥
[अमोक्षणीयं (amokṣaṇīyaṃ) - inevitable; दैवं (daivaṃ) - fate; हि (hi) - indeed; भावि (bhāvi) - future; मत्वा (matvā) - having considered; महामतिः (mahāmatiḥ) - the wise one; तथा (tathā) - thus; तत्कृतवान् (tatkṛtavān) - did that; द्रोणः (droṇaḥ) - Droṇa; आत्मकीर्त्यनुरक्षणात् (ātmakīrtyanurakṣaṇāt) - for the preservation of his own fame;]
The wise one, having considered fate as inevitable, thus Droṇa did that for the preservation of his own fame.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.