05.003
sātyakiruvāca॥
Satyaki said:
yādṛśaḥ puruṣasyātmā tādṛśaṃ samprabhāṣate। yathārūpo'ntarātmā te tathārūpaṃ prabhāṣase ॥5-3-1॥
A person speaks according to the nature of their soul. Similarly, the way you express yourself reflects your inner self.
santi vai puruṣāḥ śūrāḥ santi kāpuruṣās tathā। ubhāv etau dṛḍhau pakṣau dṛśyete puruṣān prati ॥5-3-2॥
There are indeed brave men and also cowards. Both these strong sides are evident among men.
ekasminneva jāyete kule klībamahārathau। phalāphalavatī śākhe yathaikasminvanaspatau ॥5-3-3॥
In a single family, both a eunuch and a great warrior can be born, just as a single tree can have both fruitful and fruitless branches.
nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja। ye tu śṛṇvanti te vākyaṃ tānasūyāmi mādhava ॥5-3-4॥
I do not envy your words, O wielder of the plough, but I envy those who listen to your words, O Mādhava.
kathaṁ hi dharmarājasya doṣamalpamapi bruvan। labhate pariṣanmadhye vyāhartumakutobhayaḥ ॥5-3-5॥
How can one speak even a small fault of Dharmaraja without fear in the midst of the assembly?
samāhūya mahātmānaṃ jitavanto'kṣakovidāḥ। anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ ॥5-3-6॥
Having summoned the great soul, the experts in dice, having conquered, how can there be a victory of righteousness among them according to faith, for the one ignorant of dice?
yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha। abhigamya jayeyuste tatteṣāṃ dharmato bhavet ॥5-3-7॥
If Kunti's son is playing in the house with his brothers and they are approached, they may conquer, and that would be rightfully theirs.
samāhūya tu rājānaṃ kṣatradharmarataṃ sadā। nikṛtyā jitavantaste kiṃ nu teṣāṃ paraṃ śubham ॥5-3-8॥
Having deceitfully conquered the king, who was always devoted to his warrior duties, what ultimate good can they achieve?
kathaṁ praṇipateccāyam iha kṛtvā paṇaṁ param। vanavāsād vimuktas tu prāptaḥ paitāmahaṁ padam ॥5-3-9॥
How should he bow down here, having made a supreme promise, now freed from exile and having attained his ancestral position?
yadyayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ। evamapyayamatyantaṃ parānnārhati yācitum ॥5-3-10॥
If Yudhishthira desires others' wealth, then he absolutely does not deserve to beg from others.
kathaṁ ca dharmayuktāste na ca rājyaṁ jihīrṣavaḥ। nivṛttavāsānkāunteyānya āhurviditā iti ॥5-3-11॥
How are they righteous and not desiring to conquer the kingdom? It is said that the sons of Kunti, having renounced their dwelling, are known in this way.
anunītā hi bhīṣmeṇa droṇena ca mahātmanā। na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu ॥5-3-12॥
Persuaded by the noble Bhishma and Drona, they are unwilling to return the ancestral wealth to the Pandavas.
ahaṁ tu tāñśitairbāṇairanunīya raṇe balāt। pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ ॥5-3-13॥
I will subdue them with sharp arrows in battle and force them to fall at the feet of the noble son of Kunti.
atha te na vyavasyanti praṇipātāya dhīmataḥ। gamiṣyanti sahāmātyā yamasya sadanaṃ prati ॥5-3-14॥
Then they will not decide to bow down to the wise and will proceed with their ministers towards the abode of Yama.
na hi te yuyudhānasya saṁrabdhasya yuyutsataḥ। vegaṁ samarthāḥ saṁsoḍhuṁ vajrasyeva mahīdharāḥ ॥5-3-15॥
Indeed, your warrior Yuyudhana, in his fury and eagerness to fight, is as unstoppable as the speed of a thunderbolt, which even mountains can withstand.
ko hi gāṇḍīvadhanvānaṃ kaśca cakrāyudhaṃ yudhi। māṃ cāpi viṣahetko nu kaśca bhīmaṃ durāsadam ॥5-3-16॥
Who indeed can withstand Arjuna, the wielder of the Gandiva bow, or Krishna, the one with the discus weapon, in battle? Who can withstand me, or Bhima, the unassailable?
yamau ca dṛḍhadhanvānau yamakalpau mahādyutī। ko jijīviṣurāsīdeddhṛṣṭadyumnaṃ ca pārṣatam ॥5-3-17॥
The two, like Yama and strong-bowed, greatly radiant, who would dare to face Dhrishtadyumna, the son of Prishata, in battle?
pañcemānpāṇḍaveyāṃśca draupadyāḥ kīrtivardhanān। samapramāṇānpāṇḍūnāṃ samavīryānmadotkaṭān ॥5-3-18॥
These five sons of the Pandavas and Draupadi, who increase fame, are equal in stature and valor to the Pandavas and are intoxicated with pride.
saubhadraṁ ca maheṣvāsamamairapi duḥsaham। gadapratyumnasāmbāṁśca kālavajrānalopamān ॥5-3-19॥
Abhimanyu, the great archer, who was difficult even for the gods to withstand; Gada, Pradyumna, Samba, and others like Kala, Vajra, and Anala, who were comparable in prowess.
te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha। karṇena ca nihatya ajāv abhiṣekṣyāma pāṇḍavam ॥5-3-20॥
We, along with Shakuni and Karna, will slay the son of Dhritarashtra in battle and then crown the Pandava.
nādharmo vidyate kaścicchatrūnhatvātatāyinaḥ। adharmyamayaśasyaṃ ca śātravāṇāṃ prayācanam ॥5-3-21॥
There is no sin in killing aggressors who are enemies; however, it is both unrighteous and disgraceful to beg from one's enemies.
hṛdgatas tasya yaḥ kāmas taṃ kurudhvam atandritāḥ। nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ ॥5-3-22॥
Fulfill his heartfelt desire without delay. Let the Pandava receive the kingdom entrusted by Dhritarashtra.
adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ। nihatā vā raṇe sarve svapsyanti vasudhātale ॥5-3-23॥
Today, Yudhishthira, the son of Pandu, may either obtain the kingdom or all will be slain in battle and rest on the earth.