Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.004
drupada uvāca॥
Drupada said:
evam etan mahābāho bhaviṣyati na sanśayaḥ। na hi duryodhanō rājyaṁ madhurēṇa pradāsyati ॥5-4-1॥
Thus, O mighty-armed one, there is no doubt that Duryodhana will not willingly give up the kingdom.
anuvartsyati taṁ cāpi dhṛtarāṣṭraḥ sutapriyaḥ। bhīṣmadroṇau ca kārpaṇyānmaurkhyādrādheyasaubalau ॥5-4-2॥
Dhritarashtra, who is fond of his son, will also follow him. Bhishma and Drona, due to their compassion and lack of wisdom, along with Radheya (Karna) and Saubala (Shakuni), will do the same.
baladevasya vākyaṃ tu mama jñāne na yujyate। etaddhi puruṣeṇāgre kāryaṃ sunayam icchatā ॥5-4-3॥
However, Baladeva's statement does not align with my understanding. This is indeed the foremost duty of a person who desires good governance.
na tu vācyaḥ mṛdu vaco dhārtarāṣṭraḥ kathaṃcana। na hi mārdavasādhyo'sau pāpabuddhirmato mama ॥5-4-4॥
However, Dhritarashtra's son should never be addressed with gentle words, as he cannot be won over by gentleness; he is deemed evil-minded by me.
gardabhe mārdavaṃ kuryādgoṣu tīkṣṇaṃ samācaret। mṛdu duryodhane vākyaṃ yo brūyātpāpacetasi ॥5-4-5॥
One should be gentle with a donkey, harsh with cows; speak softly to Duryodhana, and address a wicked mind appropriately.
mṛdu vai manyate pāpo bhāṣyamāṇamaśaktijam। jitamarthaṃ vijānīyādabudho mārdave sati ॥5-4-6॥
The sinner perceives the gentle speaker as weak. A fool should realize that the goal is achieved through gentleness.
etaccaiva kariṣyāmo yatnaśca kriyatāmiha। prasthāpayāma mitrebhyo balānyudyojayantu naḥ ॥5-4-7॥
We will indeed do this, and make efforts here. Let us send word to our friends to mobilize our forces.
śalyasya dhṛṣṭaketośca jayatsenasya cābhibhoḥ। kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ ॥5-4-8॥
Let the swift messengers of Śalya, Dhṛṣṭaketu, Jayatsena, Abhibhu, and all the Kekayas proceed quickly.
sa tu duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ। pūrvābhipannāḥ santaśca bhajante pūrvacodakam ॥5-4-9॥
However, Duryodhana will surely send his message everywhere. Those who have previously agreed, the virtuous ones, also follow the previous instigator.
tattvaradhvaṃ narendrāṇāṃ pūrvameva pracodane। mahaddhi kāryaṃ voḍhavyamiti me vartate matiḥ ॥5-4-10॥
O kings, act swiftly in urging beforehand, for indeed, there is a great task to be undertaken, and this is my thought.
śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ। bhagadattāya rājñe ca pūrvasāgaravāsine ॥5-4-11॥
Send Śalya's followers and the accompanying kings swiftly to King Bhagadatta, who resides by the eastern sea.
amitaujase tathogrāya hārdikyāyāhukāya ca। dīrghaprajñāya mallāya rocamānāya cābhibho ॥5-4-12॥
To the one with immense energy, fierce and wise, descendant of Hridika, Ahuka, the wrestler, and the shining lord.
ānīyatāṃ bṛhantaśca senābinduśca pārthivaḥ। pāpajitprativindhyaśca citravarmā suvāstukaḥ ॥5-4-13॥
Bring Bṛhant, Senābindu, the king, Pāpajit, Prativindhya, Citravarmā, and Suvāstuka.
bāhlīko muñjakeśaśca caidyādhipatireva ca। supārśvaśca subāhuśca pauravaśca mahārathaḥ ॥5-4-14॥
Bahlika, Munakesha, the king of the Chedis, Suparshva, Subahu, and Paurava were all great chariot-warriors.
śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ। kāmbojā ṛṣikā ye ca paścimānūpakāśca ye ॥5-4-15॥
The kings of the Śakas, Pahlavas, and Daradas, along with the Kambojas, Ṛṣikas, and the Western Anupakas, are mentioned here.
jayatsenaśca kāśyaśca tathā pañcanadā nṛpāḥ। krāthaputraśca durdharṣaḥ pārvatīyāśca ye nṛpāḥ ॥5-4-16॥
Jayatsena, Kāśya, and the kings of Pañcanada, along with Krāthaputra and Durdharṣa, were the rulers from the mountainous regions.
jānikiśca suśarmā ca maṇimānpautimatsyakaḥ। pāṃsurāṣṭrādhipaścaiva dhṛṣṭaketuśca vīryavān ॥5-4-17॥
Janaki, Susharma, Maniman, Pautimatsyaka, the ruler of Pamsurashtra, and Dhrishtaketu, the valiant one, were present.
auḍraśca daṇḍadhāraśca bṛhatsenaśca vīryavān। aparājito niṣādaśca śreṇimānvasumānapi ॥5-4-18॥
The person from the region of Oḍra, along with the staff-holder, Bṛhatsena, who is powerful and undefeated, Niṣāda, Śreṇimān, and Vasumān, were all present.
bṛhadbalo mahaujāśca bāhuḥ parapurañjayaḥ। samudraseno rājā ca saha putreṇa vīryavān ॥5-4-19॥
Brihadbala, who is mighty, and Bahu, the conqueror of enemy cities, along with King Samudrasena, who is powerful with his son.
adāriśca nadījaśca karṇaveṣṭaśca pārthivaḥ। samarthaśca suvīraśca mārjāraḥ kanyakastathā ॥5-4-20॥
Adari, Nadija, Karnaveshta, Parthiva, Samartha, Suveera, Marjara, and Kanyaka were all present.
mahāvīraśca kadruśca nikarastumulaḥ krathaḥ। nīlaśca vīradharmā ca bhūmipālaśca vīryavān ॥5-4-21॥
The great hero Mahavira, Kadru, the tumultuous multitude, Kratha, Nila, and the powerful king with heroic duty.
durjayo dantavaktraśca rukmī ca janamejayaḥ। āṣāḍho vāyuvegaśca pūrvapālī ca pārthivaḥ ॥5-4-22॥
Invincible Dantavaktra, Rukmi, Janamejaya, Āṣāḍha, Vāyuvega, and Pūrvapālī were all kings.
bhūritejā devakaśca ekalavyasya cātmajaḥ। kārūṣakāśca rājānaḥ kṣemadhūrtiśca vīryavān ॥5-4-23॥
Devaka, the son of Ekalavya, the Kārūṣakas, and the mighty king Kṣemadhūrti, all of great splendor.
udbhavaḥ kṣemakaścaiva vāṭadhānaśca pārthivaḥ। śrutāyuśca dṛḍhāyuśca śālvaputraśca vīryavān ॥5-4-24॥
Udbhava, Kṣemaka, Vāṭadhāna, the king, along with Śrutāyu, Dṛḍhāyu, and the mighty son of Śālva, were present.
kumāraśca kaliṅgānāmīśvaro yuddhadurmadaḥ। eteṣāṃ preṣyatāṃ śīghrametaddhi mama rocate ॥5-4-25॥
The prince, who is the lord of the Kalingas and is known for his arrogance in battle, should be sent quickly; this indeed pleases me.
ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājanpurohitaḥ। preṣyatāṃ dhṛtarāṣṭrāya vākyamasminsamarpayatām ॥5-4-26॥
This Brahmin, who is my royal priest, should be sent quickly to King Dhritarashtra to deliver this message.
yathā duryodhano vācyo yathā śāntanavo nṛpaḥ। dhṛtarāṣṭro yathā vācyo droṇaśca viduṣāṃ varaḥ ॥5-4-27॥
Duryodhana should be addressed appropriately, just as the son of Śantanu is recognized as king, Dhṛtarāṣṭra should be addressed properly, and Droṇa is acknowledged as the best among the wise.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.