Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.006
द्रुपद उवाच॥
Drupada spoke:
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः। बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः ॥५-६-१॥
Among all beings, living entities are considered superior; among living entities, those with intelligence are superior. Among the intelligent, humans hold the highest position; and among humans, the twice-born are regarded as the most esteemed.
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः। स भवान्कृतबुद्धीनां प्रधान इति मे मतिः ॥५-६-२॥
Among the twice-born, physicians are considered superior, and among physicians, those who are wise are esteemed. You are regarded as the chief among the wise, this is my opinion.
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च। प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च ॥५-६-३॥
You are distinguished by your family, age, and learning, and you are unmatched in wisdom, as well as by Śukra and Aṅgiras.
विदितं चापि ते सर्वं यथावृत्तः स कौरवः। पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ॥५-६-४॥
You are aware of everything as it transpired, both the Kaurava and the Pandava, especially Yudhishthira, the son of Kunti.
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः। विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ॥५-६-५॥
Dhritarashtra was aware that the Pandavas were deceived by others. Despite Vidura's persuasion, he continued to follow only his son.
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत्। अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् ॥५-६-६॥
Shakuni, with prior knowledge, indeed called upon Kunti's son, who was unaware of the game of dice, possessing insight, and was steadfast in his warrior duties, pure at heart.
ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम्। न कस्याञ्चिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ॥५-६-७॥
They have deceived Dharmaputra Yudhishthira in such a way that they will not give the kingdom to him under any circumstances by themselves.
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः। मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ॥५-६-८॥
You, however, speaking words of righteousness to Dhritarashtra, will certainly influence the minds of his warriors.
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्। भीष्मद्रोणकृपाणां च भेदं सञ्जनयिष्यति ॥५-६-९॥
Vidura will also fulfill your command and create discord among Bhishma, Drona, and Kripa.
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च। पुनरेकाग्रकरणं तेषां कर्म भविष्यति ॥५-६-१०॥
When ministers are divided and warriors are disheartened, their duty will be to unify once more.
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः। सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् ॥५-६-११॥
During this time, the sons of Pritha, with their minds focused, will happily engage in their military duties and gather resources.
भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि। न तथा ते करिष्यन्ति सेनाकर्म न संशयः ॥५-६-१२॥
When their own forces are breaking and relying on you, they will not perform their military duties, without a doubt.
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते। सङ्गत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ॥५-६-१३॥
The main purpose here is achieved primarily. Through association, Dhritarashtra should follow your righteous advice.
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन्। कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तयन् ॥५-६-१४॥
He, being righteous and acting righteously among them, praises the sufferings of the Pandavas towards the compassionate.
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम्। विभेत्स्यति मनांस्येषामिति मे नात्र संशयः ॥५-६-१५॥
There is no doubt in my mind that the family duties and traditions practiced by the ancestors and spoken of by the elders will instill fear in the minds of these people.
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित्। दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ॥५-६-१६॥
You have no reason to fear them, as you are a Brahmin, knowledgeable in the Vedas, and particularly because you are an elder engaged in the duty of a messenger.
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च। कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये ॥५-६-१७॥
You should quickly go to the Kauravas with the auspicious time, moment, and victory for the accomplishment of the son of Kunti's purpose.
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
तथानुशिष्टः प्रययौ द्रुपदेन महात्मना। पुरोधा वृत्तसम्पन्नो नगरं नागसाह्वयम् ॥५-६-१८॥
Having been instructed by the noble Drupada, the virtuous priest set out for the city known as Nāgasāhvaya.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.