05.006
द्रुपद उवाच॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः। बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः ॥५-६-१॥
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः। स भवान्कृतबुद्धीनां प्रधान इति मे मतिः ॥५-६-२॥
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च। प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च ॥५-६-३॥
विदितं चापि ते सर्वं यथावृत्तः स कौरवः। पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ॥५-६-४॥
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः। विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ॥५-६-५॥
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत्। अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् ॥५-६-६॥
ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम्। न कस्याञ्चिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ॥५-६-७॥
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः। मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ॥५-६-८॥
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्। भीष्मद्रोणकृपाणां च भेदं सञ्जनयिष्यति ॥५-६-९॥
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च। पुनरेकाग्रकरणं तेषां कर्म भविष्यति ॥५-६-१०॥
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः। सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् ॥५-६-११॥
भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि। न तथा ते करिष्यन्ति सेनाकर्म न संशयः ॥५-६-१२॥
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते। सङ्गत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ॥५-६-१३॥
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन्। कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तयन् ॥५-६-१४॥
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम्। विभेत्स्यति मनांस्येषामिति मे नात्र संशयः ॥५-६-१५॥
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित्। दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ॥५-६-१६॥
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च। कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये ॥५-६-१७॥
वैशम्पायन उवाच॥
तथानुशिष्टः प्रययौ द्रुपदेन महात्मना। पुरोधा वृत्तसम्पन्नो नगरं नागसाह्वयम् ॥५-६-१८॥