Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.008
वैशम्पायन उवाच॥
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः। अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥५-८-१॥
तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम्। तथा हि बहुलां सेनां स बिभर्ति नरर्षभः ॥५-८-२॥
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः। विचित्राभरणाः सर्वे विचित्ररथवाहनाः ॥५-८-३॥
स्वदेशवेषाभरणा वीराः शतसहस्रशः। तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥५-८-४॥
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम्। शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः ॥५-८-५॥
ततो दुर्योधनः श्रुत्वा महासेनं महारथम्। उपायान्तमभिद्रुत्य स्वयमानर्च भारत ॥५-८-६॥
कारयामास पूजार्थं तस्य दुर्योधनः सभाः। रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः ॥५-८-७॥
स ताः सभाः समासाद्य पूज्यमानो यथामरः। दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः ॥ आजगाम सभामन्यां देवावसथवर्चसम् ॥५-८-८॥
स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः। मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम् ॥५-८-९॥
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः। युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः ॥ आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥५-८-१०॥
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम्। तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् ॥ परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति ॥५-८-११॥
दुर्योधन उवाच॥
सत्यवाग्भव कल्याण वरो वै मम दीयताम्। सर्वसेनाप्रणेता मे भवान्भवितुमर्हति ॥५-८-१२॥
वैशम्पायन उवाच॥
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति। कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ॥५-८-१३॥
स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम्। शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥५-८-१४॥
उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च। पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥५-८-१५॥
समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा। पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि ॥५-८-१६॥
ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः। प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् ॥५-८-१७॥
तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ। आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह ॥५-८-१८॥
कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन। अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर ॥५-८-१९॥
सुदुष्करं कृतं राजन्निर्जने वसता वने। भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह ॥५-८-२०॥
अज्ञातवासं घोरं च वसता दुष्करं कृतम्। दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥५-८-२१॥
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै। अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परन्तप ॥५-८-२२॥
विदितं ते महाराज लोकतत्त्वं नराधिप। तस्माल्लोभकृतं किञ्चित्तव तात न विद्यते ॥५-८-२३॥
ततोऽस्याकथयद्राजा दुर्योधनसमागमम्। तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥५-८-२४॥
युधिष्ठिर उवाच॥
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना। दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ॥ एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ॥५-८-२५॥
भवानिह महाराज वासुदेवसमो युधि। कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम ॥ कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥५-८-२६॥
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि। तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः ॥ अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ॥५-८-२७॥
शल्य उवाच॥
शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः। तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे ॥५-८-२८॥
अहं तस्य भविष्यामि सङ्ग्रामे सारथिर्ध्रुवम्। वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥५-८-२९॥
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः। ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे ॥५-८-३०॥
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव। भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥५-८-३१॥
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम्। यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥५-८-३२॥
यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह। परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥५-८-३३॥
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते। द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम् ॥५-८-३४॥
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति। नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥५-८-३५॥
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर। देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥५-८-३६॥
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना। अनुभूतं महद्दुःखं देवराजेन भारत ॥५-८-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.