05.009
युधिष्ठिर उवाच॥
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना। दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥५-९-१॥
शल्य उवाच॥
शृणु राजन्पुरा वृत्तमितिहासं पुरातनम्। सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥५-९-२॥
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः। स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ॥५-९-३॥
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः। तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥५-९-४॥
वेदानेकेन सोऽधीते सुरामेकेन चापिबत्। एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ॥५-९-५॥
स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः। तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम ॥५-९-६॥
तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः। विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥५-९-७॥
कथं सज्जेत भोगेषु न च तप्येन्महत्तपः। विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् ॥५-९-८॥
इति सञ्चिन्त्य बहुधा बुद्धिमान्भरतर्षभ। आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥५-९-९॥
यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम्। क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥५-९-१०॥
शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः। प्रलोभयत भद्रं वः शमयध्वं भयं मम ॥५-९-११॥
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः। भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः ॥५-९-१२॥
अप्सरस ऊचुः॥
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने। यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥५-९-१३॥
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः। तं प्रलोभयितुं देव गच्छामः सहिता वयम् ॥ यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् ॥५-९-१४॥
शल्य उवाच॥
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्। तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ॥ नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम् ॥५-९-१५॥
विचेरुः सम्प्रहर्षं च नाभ्यगच्छन्महातपाः। इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः ॥५-९-१६॥
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः। कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ॥५-९-१७॥
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो। यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ॥५-९-१८॥
सम्पूज्याप्सरसः शक्रो विसृज्य च महामतिः। चिन्तयामास तस्यैव वधोपायं महात्मनः ॥५-९-१९॥
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान्। विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् ॥५-९-२०॥
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति। शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा ॥५-९-२१॥
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम्। अथ वैश्वानरनिभं घोररूपं भयावहम् ॥ मुमोच वज्रं सङ्क्रुद्धः शक्रस्त्रिशिरसं प्रति ॥५-९-२२॥
स पपात हतस्तेन वज्रेण दृढमाहतः। पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥५-९-२३॥
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम्। न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा ॥ हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते ॥५-९-२४॥
अभितस्तत्र तक्षाणं घटमानं शचीपतिः। अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ॥ क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥५-९-२५॥
तक्षोवाच॥
महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति। कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् ॥५-९-२६॥
इन्द्र उवाच॥
मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम। मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥५-९-२७॥
तक्षोवाच॥
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै। एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥५-९-२८॥
इन्द्र उवाच॥
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते। कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय ॥५-९-२९॥
तक्षोवाच॥
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा। ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥५-९-३०॥
इन्द्र उवाच॥
पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम्। शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥५-९-३१॥
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै। क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ॥५-९-३२॥
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः। एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ॥५-९-३३॥
शल्य उवाच॥
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा। शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ॥५-९-३४॥
निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ। कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ॥५-९-३५॥
येन वेदानधीते स्म पिबते सोममेव च। तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः ॥५-९-३६॥
येन सर्वा दिशो राजन्पिबन्निव निरीक्षते। तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव ॥५-९-३७॥
यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा। कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ ॥५-९-३८॥
ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत्। जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ ॥५-९-३९॥
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम्। क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥५-९-४०॥
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम्। अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम ॥५-९-४१॥
तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम्। लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् ॥ स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ॥५-९-४२॥
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः। अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ॥ इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम ॥५-९-४३॥
सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः। किं करोमीति चोवाच कालसूर्य इवोदितः ॥ शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ॥५-९-४४॥
ततो युद्धं समभवद्वृत्रवासवयोस्तदा। सङ्क्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ॥५-९-४५॥
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम्। अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः ॥५-९-४६॥
ग्रस्ते वृत्रेण शक्रे तु सम्भ्रान्तास्त्रिदशास्तदा। असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् ॥५-९-४७॥
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात्। स्वान्यङ्गान्यभिसङ्क्षिप्य निष्क्रान्तो बलसूदनः ॥ ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता ॥५-९-४८॥
जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम्। ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ॥ संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ॥५-९-४९॥
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः। त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत ॥५-९-५०॥
निवृत्ते तु तदा देवा विषादमगमन्परम्। समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः ॥ अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत ॥५-९-५१॥
किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः। जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् ॥ उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥५-९-५२॥