Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.010
इन्द्र उवाच॥
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्। न ह्यस्य सदृशं किञ्चित्प्रतिघाताय यद्भवेत् ॥५-१०-१॥
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि साम्प्रतम्। कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः ॥५-१०-२॥
तेजस्वी च महात्मा च युद्धे चामितविक्रमः। ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् ॥५-१०-३॥
तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः। विष्णोः क्षयमुपागम्य समेत्य च महात्मना ॥ तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः ॥५-१०-४॥
शल्य उवाच॥
एवमुक्ते मघवता देवाः सर्षिगणास्तदा। शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् ॥५-१०-५॥
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः। त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो ॥५-१०-६॥
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे। बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ॥५-१०-७॥
त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम्। त्वं हि देव महादेवः सर्वलोकनमस्कृतः ॥५-१०-८॥
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम। जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ॥५-१०-९॥
विष्णुरुवाच॥
अवश्यं करणीयं मे भवतां हितमुत्तमम्। तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति ॥५-१०-१०॥
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्। साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥५-१०-११॥
भविष्यति गतिर्देवाः शक्रस्य मम तेजसा। अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम् ॥५-१०-१२॥
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः। वृत्रस्य सह शक्रेण सन्धिं कुरुत माचिरम् ॥५-१०-१३॥
शल्य उवाच॥
एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा। ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ॥५-१०-१४॥
समीपमेत्य च तदा सर्व एव महौजसः। तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ॥५-१०-१५॥
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा। ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः ॥५-१०-१६॥
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः। व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ॥५-१०-१७॥
न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम्। युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ॥५-१०-१८॥
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः। सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥ अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् ॥५-१०-१९॥
ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः। उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः ॥५-१०-२०॥
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः। यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः ॥५-१०-२१॥
सन्धिः कथं वै भविता मम शक्रस्य चोभयोः। तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ॥५-१०-२२॥
ऋषय ऊचुः॥
सकृत्सतां सङ्गतं लिप्सितव्यं; ततः परं भविता भव्यमेव। नातिक्रमेत्सत्पुरुषेण सङ्गतं; तस्मात्सतां सङ्गतं लिप्सितव्यम् ॥५-१०-२३॥
दृढं सतां सङ्गतं चापि नित्यं; ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः। महार्थवत्सत्पुरुषेण सङ्गतं; तस्मात्सन्तं न जिघांसेत धीरः ॥५-१०-२४॥
इन्द्रः सतां संमतश्च निवासश्च महात्मनाम्। सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः ॥५-१०-२५॥
तेन ते सह शक्रेण सन्धिर्भवतु शाश्वतः। एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा ॥५-१०-२६॥
शल्य उवाच॥
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः। अवश्यं भगवन्तो मे माननीयास्तपस्विनः ॥५-१०-२७॥
ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह। ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः ॥५-१०-२८॥
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा। न शस्त्रेण न वज्रेण न दिवा न तथा निशि ॥५-१०-२९॥
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः। एवं मे रोचते सन्धिः शक्रेण सह नित्यदा ॥५-१०-३०॥
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ। एवं कृते तु सन्धाने वृत्रः प्रमुदितोऽभवत् ॥५-१०-३१॥
यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः। वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन् ॥ रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा ॥५-१०-३२॥
स कदाचित्समुद्रान्ते तमपश्यन्महासुरम्। सन्ध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे ॥५-१०-३३॥
ततः सञ्चिन्त्य भगवान्वरदानं महात्मनः। सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च ॥ वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ॥५-१०-३४॥
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम्। महाबलं महाकायं न मे श्रेयो भविष्यति ॥५-१०-३५॥
एवं सञ्चिन्तयन्नेव शक्रो विष्णुमनुस्मरन्। अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् ॥५-१०-३६॥
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा। एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति ॥५-१०-३७॥
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्। प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ॥५-१०-३८॥
निहते तु ततो वृत्रे दिशो वितिमिराभवन्। प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा ॥५-१०-३९॥
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः। ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ॥५-१०-४०॥
नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन्। हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ॥ विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् ॥५-१०-४१॥
ततो हते महावीर्ये वृत्रे देवभयङ्करे। अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः ॥ त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया ॥५-१०-४२॥
सोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः। न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः ॥ प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥५-१०-४३॥
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते। भूमिः प्रध्वस्तसङ्काशा निर्वृक्षा शुष्ककानना ॥ विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च ॥५-१०-४४॥
सङ्क्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत्। देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः ॥५-१०-४५॥
अराजकं जगत्सर्वमभिभूतमुपद्रवैः। ततो भीताभवन्देवाः को नो राजा भवेदिति ॥५-१०-४६॥
दिवि देवर्षयश्चापि देवराजविनाकृताः। न च स्म कश्चिद्देवानां राज्याय कुरुते मनः ॥५-१०-४७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.