Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.015
शल्य उवाच॥
एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत्। विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ॥५-१५-१॥
विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि। नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ॥५-१५-२॥
गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित्। गत्वा नहुषमेकान्ते ब्रवीहि तनुमध्यमे ॥५-१५-३॥
ऋषियानेन दिव्येन मामुपैहि जगत्पते। एवं तव वशे प्रीता भविष्यामीति तं वद ॥५-१५-४॥
इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा। एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ॥५-१५-५॥
नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत्। स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ॥५-१५-६॥
भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि। तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे ॥५-१५-७॥
न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस। सत्येन वै शपे देवि कर्तास्मि वचनं तव ॥५-१५-८॥
इन्द्राण्युवाच॥
यो मे त्वया कृतः कालस्तमाकाङ्क्षे जगत्पते। ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप ॥५-१५-९॥
कार्यं च हृदि मे यत्तद्देवराजावधारय। वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि ॥ वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव ॥५-१५-१०॥
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा। इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप ॥ यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् ॥५-१५-११॥
वहन्तु त्वां महाराज ऋषयः सङ्गता विभो। सर्वे शिबिकया राजन्नेतद्धि मम रोचते ॥५-१५-१२॥
नासुरेषु न देवेषु तुल्यो भवितुमर्हसि। सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात् ॥ न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान् ॥५-१५-१३॥
शल्य उवाच॥
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल। उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ॥५-१५-१४॥
अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि। दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने ॥५-१५-१५॥
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन्। अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः ॥५-१५-१६॥
मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्। देवदानवगन्धर्वाः किंनरोरगराक्षसाः ॥५-१५-१७॥
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते। चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ॥५-१५-१८॥
तस्मात्ते वचनं देवि करिष्यामि न संशयः। सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा ॥ पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि ॥५-१५-१९॥
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम्। विमाने योजयित्वा स ऋषीन्नियममास्थितान् ॥५-१५-२०॥
अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च। कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ॥५-१५-२१॥
नहुषेण विसृष्टा च बृहस्पतिमुवाच सा। समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ॥ शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् ॥५-१५-२२॥
बाढमित्येव भगवान्बृहस्पतिरुवाच ताम्। न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः ॥५-१५-२३॥
न ह्येष स्थास्यति चिरं गत एष नराधमः। अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे ॥५-१५-२४॥
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः। शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते ॥५-१५-२५॥
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः। बृहस्पतिर्महातेजा देवराजोपलब्धये ॥५-१५-२६॥
तस्माच्च भगवान्देवः स्वयमेव हुताशनः। स्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत ॥५-१५-२७॥
स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च। पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः ॥ निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ॥५-१५-२८॥
अग्निरुवाच॥
बृहस्पते न पश्यामि देवराजमहं क्वचित्। आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ॥५-१५-२९॥
न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते ॥५-१५-२९॥
शल्य उवाच॥
तमब्रवीद्देवगुरुरपो विश महाद्युते। अग्निरुवाच॥
नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति। शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते ॥५-१५-३१॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥५-१५-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.