05.018
शल्य उवाच॥
ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः। ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् ॥५-१८-१॥
पावकश्च महातेजा महर्षिश्च बृहस्पतिः। यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः ॥५-१८-२॥
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः। गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ॥५-१८-३॥
स समेत्य महेन्द्राण्या देवराजः शतक्रतुः। मुदा परमया युक्तः पालयामास देवराट् ॥५-१८-४॥
ततः स भगवांस्तत्र अङ्गिराः समदृश्यत। अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत् ॥५-१८-५॥
ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत। वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा ॥५-१८-६॥
अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति। उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे ॥५-१८-७॥
एवं सम्पूज्य भगवानथर्वाङ्गिरसं तदा। व्यसर्जयन्महाराज देवराजः शतक्रतुः ॥५-१८-८॥
सम्पूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान्। इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः ॥५-१८-९॥
एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया। अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया ॥५-१८-१०॥
नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने। द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ॥५-१८-११॥
एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत। वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन ॥५-१८-१२॥
दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः। अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः ॥५-१८-१३॥
एवं तव दुरात्मानः शत्रवः शत्रुसूदन। क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः ॥५-१८-१४॥
ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम्। भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो ॥५-१८-१५॥
उपाख्यानमिदं शक्रविजयं वेदसंमितम्। राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता ॥५-१८-१६॥
तस्मात्संश्रावयामि त्वां विजयं जयतां वर। संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर ॥५-१८-१७॥
क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम्। दुर्योधनापराधेन भीमार्जुनबलेन च ॥५-१८-१८॥
आख्यानमिन्द्रविजयं य इदं नियतः पठेत्। धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते ॥५-१८-१९॥
न चारिजं भयं तस्य न चापुत्रो भवेन्नरः। नापदं प्राप्नुयात्काञ्चिद्दीर्घमायुश्च विन्दति ॥ सर्वत्र जयमाप्नोति न कदाचित्पराजयम् ॥५-१८-२०॥
वैशम्पायन उवाच॥
एवमाश्वासितो राजा शल्येन भरतर्षभ। पूजयामास विधिवच्छल्यं धर्मभृतां वरः ॥५-१८-२१॥
श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः। प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः ॥५-१८-२२॥
भवान्कर्णस्य सारथ्यं करिष्यति न संशयः। तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः ॥५-१८-२३॥
शल्य उवाच॥
एवमेतत्करिष्यामि यथा मां सम्प्रभाषसे। यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव ॥५-१८-२४॥
वैशम्पायन उवाच॥
तत आमन्त्र्य कौन्तेयाञ्शल्यो मद्राधिपस्तदा। जगाम सबलः श्रीमान्दुर्योधनमरिंदमः ॥५-१८-२५॥