05.021
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः। सम्पूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ॥५-२१-१॥
दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः। दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ॥५-२१-२॥
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः। दिष्ट्या न युद्धमनसः सह दामोदरेण ते ॥५-२१-३॥
भवता सत्यमुक्तं च सर्वमेतन्न संशयः। अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ॥५-२१-४॥
असंशयं क्लेशितास्ते वने चेह च पाण्डवाः। प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ॥५-२१-५॥
किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः। को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् ॥५-२१-६॥
अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः। त्रयाणामपि लोकानां समर्थ इति मे मतिः ॥५-२१-७॥
भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान्। दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् ॥५-२१-८॥
न तन्न विदितं ब्रह्मँल्लोके भूतेन केनचित्। पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ॥५-२१-९॥
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा। समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ॥५-२१-१०॥
न तं समयमादृत्य राज्यमिच्छति पैतृकम्। बलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः ॥५-२१-११॥
दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः। धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ॥५-२१-१२॥
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः। यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ॥५-२१-१३॥
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः। अधार्मिकामिमां बुद्धिं कुर्युर्मौर्ख्याद्धि केवलम् ॥५-२१-१४॥
अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः। आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम ॥५-२१-१५॥
भीष्म उवाच॥
किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि। एक एव यदा पार्थः षड्रथाञ्जितवान्युधि ॥५-२१-१६॥
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्। ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् ॥५-२१-१७॥
वैशम्पायन उवाच॥
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च। अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ॥५-२१-१८॥
अस्मद्धितमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत्। पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ॥५-२१-१९॥
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम्। स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् ॥५-२१-२०॥
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान्। सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् ॥५-२१-२१॥