Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.031
yudhiṣṭhira uvāca॥
Yudhishthira spoke:
uta santamasantaṃ ca bālaṃ vṛddhaṃ ca sañjaya। utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe ॥5-31-1॥
Sanjaya, the creator brings both the existent and non-existent, the young and the old, the weak and the strong under control.
uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām। dadāti sarvamīśānaḥ purastācchukramuccaran ॥5-31-2॥
The Lord grants wisdom to the child and childishness to the scholar, uttering brightness in front of everything.
alaṁ vijñāpanāya syādācakṣīthā yathātatham। atho mantraṁ mantrayitvā anyonyenātihṛṣṭavat ॥5-31-3॥
"Enough of the notification, you should tell it as it is. Then, after consulting with each other, they were very delighted."
gāvalgaṇe kurūṅgatvā dhṛtarāṣṭraṃ mahābalam। abhivādyopasaṅgṛhya tataḥ pṛccheranāmayam ॥5-31-4॥
In the assembly of the Kurus, after going to the mighty Dhritarashtra, and after saluting and approaching him, they should inquire about his welfare.
brūyāś cainaṃ tvam āsīnaṃ kurubhiḥ parivāritam। tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ ॥5-31-5॥
You should tell him, while seated among the Kauravas, that it is indeed by your strength, O king, that the Pandavas are living happily.
tava prasādādbālāste prāptā rājyamariṃdama। rājye tānsthāpayitvāgre nopekṣīrvinaśiṣyataḥ ॥5-31-6॥
By your favor, O subduer of enemies, the young ones have gained the kingdom. Ensure they are established in the kingdom and do not neglect them, lest they perish.
sarvamapyetadekasya nālaṃ sañjaya kasyacit। tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ ॥5-31-7॥
O Sanjaya, all this is not sufficient for any one person. O father, let us live together and not fall under the control of our enemies.
tathā bhīṣmaṃ śāntanavaṃ bhāratānāṃ pitāmaham। śirasābhivadethāstvaṃ mama nāma prakīrtayan ॥5-31-8॥
Thus, you should bow your head and salute Bhishma, the son of Shantanu and the grandfather of the Bharatas, while proclaiming my name.
abhivādya ca vaktavyastato'smākaṃ pitāmahaḥ। bhavatā śantanorvaṃśo nimagnaḥ punaruddhṛtaḥ ॥5-31-9॥
After offering salutations, our grandfather said, "By you, the dynasty of Śantanu, which was submerged, has been raised again."
sa tvaṁ kuru tathā tāta svamatena pitāmaha। yathā jīvanti te pautrāḥ prītimantaḥ parasparam ॥5-31-10॥
Dear father, act according to your own judgment, grandfather, so that your grandsons may live harmoniously and affectionately with one another.
tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam। ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ ॥5-31-11॥
In the same way, Yudhishthira, desiring the welfare of all, should speak to Vidura, the counselor of the Kurus, about avoiding conflict, addressing him as a gentle one.
atho suyodhanaṁ brūyā rājaputramamarṣaṇam। madhye kurūṇāmāsīnamanunīya punaḥ punaḥ ॥5-31-12॥
Then, Suyodhana should repeatedly speak to the impatient prince, seated among the Kurus, after having appeased him multiple times.
apaśyan mām upekṣantaṃ kṛṣṇām ekāṃ sabhāgatām। tad duḥkham atitikṣāma mā vadhīṣma kurūn iti ॥5-31-13॥
Seeing me being neglected and Kṛṣṇā alone in the assembly, endure that sorrow and do not kill the Kurus, thus he said:
evaṁ pūrvāparānkleśānatitikṣanta pāṇḍavāḥ। yathā balīyasaḥ santastatsarvaṁ kuravo viduḥ ॥5-31-14॥
The Pandavas endured all the past and future hardships, as the stronger ones, which the Kauravas were aware of.
yannaḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān। tadduḥkhamatitikṣāma mā vadhīṣma kurūniti ॥5-31-15॥
Gentle one, do not destroy the Kurus for the suffering you caused us by exiling us in deer skins.
yattatsabhāyāmākramya kṛṣṇāṃ keśeṣvadharṣayat। duḥśāsanaste'numate taccāsmābhirupekṣitam ॥5-31-16॥
In the assembly, Duḥśāsana, with your consent, seized Kṛṣṇā by the hair and insulted her, and we overlooked that act.
yathocitaṃ svakaṃ bhāgaṃ labhemahi parantapa। nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha ॥5-31-17॥
O Arjuna, you should be content with your rightful share and not covet the wealth of others. Turn your mind away from greed, as it is not befitting of a noble person.
śāntirevaṃ bhavedrājanprītiścaiva parasparam। rājyaikadeśamapi naḥ prayaccha śamamicchatām ॥5-31-18॥
O king, let there be peace and mutual affection. Please grant us even a part of the kingdom, as we desire peace.
kuśasthalaṁ vṛkasthalamāsandī vāraṇāvatam। avasānaṁ bhavedatra kiñcideva tu pañcamam ॥5-31-19॥
Kushasthala, Vrikasthala, Asandi, and Varanavata are mentioned. The end would be here, indeed, but there is something about a fifth place.
bhrātṝṇāṃ dehi pañcānāṃ grāmānpañca suyodhana। śāntirno'stu mahāprājña jñātibhiḥ saha sañjaya ॥5-31-20॥
O Suyodhana, grant five villages to the five brothers so that we may have peace, O wise one, along with our relatives, O Sanjaya.
bhrātā bhrātaram anvetu pitā putreṇa yujyatām। smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha ॥5-31-21॥
Let brothers follow each other, and fathers unite with their sons. Smiling, let the Panchalas and Kurus come together.
akṣatānkuru-pāñcālānpaśyema iti kāmaye। sarve sumanasastāta śāmyāma bharatarṣabha ॥5-31-22॥
I wish that we may see the Kurus and Panchalas unharmed. O best of the Bharatas, may we all, with good intentions, find peace.
alameva śamāyāsmi tathā yuddhāya sañjaya। dharmārthayoralaṃ cāhaṃ mṛdave dāruṇāya ca ॥5-31-23॥
I am equally prepared for peace and war, O Sañjaya. I am ready for righteousness and wealth, for gentleness and harshness.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.