05.047
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
पृच्छामि त्वां सञ्जय राजमध्ये; किमब्रवीद्वाक्यमदीनसत्त्वः। धनञ्जयस्तात युधां प्रणेता; दुरात्मनां जीवितच्छिन्महात्मा ॥५-४७-१॥
I ask you, Sanjaya, in the midst of the kings, what did the undepressed spirit say? O dear, what did Dhananjaya, the leader of battles and the destroyer of the wicked, the great soul, say?
सञ्जय उवाच॥
Sanjaya said:
दुर्योधनो वाचमिमां शृणोतु; यदब्रवीदर्जुनो योत्स्यमानः। युधिष्ठिरस्यानुमते महात्मा; धनञ्जयः शृण्वतः केशवस्य ॥५-४७-२॥
Let Duryodhana hear the words spoken by Arjuna during the battle. With Yudhishthira's consent, the noble Dhananjaya, in the presence of Keshava, listened.
अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः। अवोचन्मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ॥५-४७-३॥
The wise one, fearless and knowing the strength of arms, in the vicinity of Vāsudeva, said to me, the crowned one about to fight, "In the midst, convey this to the Kurus of Dhritarashtra."
ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम्। यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम् ॥५-४७-४॥
The kings who were gathered for the battle against the Pandavas, and who were listening, should be informed of the entire speech I delivered, along with their ministers.
यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे। तथाशृण्वन्पाण्डवाः सृञ्जयाश्च; किरीटिना वाचमुक्तां समर्थाम् ॥५-४७-५॥
Just as all the gods serve Indra, the king of gods who wields the thunderbolt, so too did the Pandavas and the Srinjayas listen attentively to the powerful words spoken by Arjuna, the one with the crown.
इत्यब्रवीदर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः। न चेद्राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः ॥ अस्ति नूनं कर्म कृतं पुरस्ता; दनिर्विष्टं पापकं धार्तराष्ट्रैः ॥५-४७-६॥
Arjuna, ready for battle and wielding the Gandiva bow with eyes like red lotuses, declared: 'If the son of Dhritarashtra does not return the kingdom to the rightful King Yudhishthira, it is certain that a sinful act committed in the past by the sons of Dhritarashtra is now settled.'
येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव। शैनेयेन ध्रुवमात्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च ॥ युधिष्ठिरेणेन्द्रकल्पेन चैव; योऽपध्यानान्निर्दहेद्गां दिवं च ॥५-४७-७॥
The battle, fought by Bhimasena, Arjuna, the Ashvins, Vasudeva, Satyaki, Dhrishtadyumna, Shikhandi, and Yudhishthira, who was like Indra, was so intense that it could burn the earth and the heavens if distracted.
तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तोऽर्थः सकलः पाण्डवानाम्। मा तत्कार्षीः पाण्डवार्थाय हेतो; रुपैहि युद्धं यदि मन्यसे त्वम् ॥५-४७-८॥
If Dhritarashtra's son believes that war is the means to fulfill the Pandavas' entire purpose, do not engage in it for the Pandavas' sake; instead, approach war if you deem it necessary.
यां तां वने दुःखशय्यामुवास; प्रव्राजितः पाण्डवो धर्मचारी। आशिष्यते दुःखतरामनर्था; मन्त्यां शय्यां धार्तराष्ट्रः परासुः ॥५-४७-९॥
The righteous Pāṇḍava, who was exiled, lived on a sorrowful bed in the forest; Dhārtarāṣṭra, now lifeless, will find himself on a bed of even greater sorrow and calamity in his mind.
ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन। अन्यायवृत्तः कुरुपाण्डवेया; नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ॥५-४७-१०॥
Dhritarashtra's wicked son, acting unjustly, did not remain with the Kurus and Pandavas, despite modesty, knowledge, penance, self-restraint, anger, protection of righteousness, and wealth.
मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन। सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ॥५-४७-११॥
With deceit and through meditation and straightforwardness, by penance and self-restraint, and by protecting righteousness with strength, one speaks truth with affectionate reasoning and falsehood, enduring excessive torment.
यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत्तं वर्षपूगान्सुघोरम्। अवस्रष्टा कुरुषूद्वृत्तचेता; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१२॥
When the firm-minded eldest Pāṇḍava releases his long-controlled and terrible anger upon the Kuru, Dhārtarāṣṭra will regret the war.
कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत्कक्षमग्निर्निदाघे। एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य ॥५-४७-१३॥
Yudhishthira, inflamed with anger like a blazing fire in summer, observed and destroyed the army of Dhritarashtra, just as a fire would consume a forest.
यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम्। दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१४॥
When Bhimasena, the Pandava, stands in the battlefield with a mace in hand, spewing anger like poison and moving with the speed of Bhima, Dhritarashtra's son will regret the battle.
महासिंहो गाव इव प्रविश्य; गदापाणिर्धार्तराष्ट्रानुपेत्य। यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१५॥
The great lion, like cows entering, the mace-wielder approached Dhritarashtra's sons. When Bhima, in his terrible form, becomes the killer, then Dhritarashtra's son will regret the battle.
महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी। सकृद्रथेन प्रतियाद्रथौघा; न्पदातिसङ्घान्गदयाभिनिघ्नन् ॥५-४७-१६॥
In the midst of great fear, he stood fearless and armed, crushing enemy forces in battle. Once, with his chariot, he opposed the formations of enemy chariots and struck down groups of infantry with his mace.
सैन्याननेकांस्तरसा विमृद्न; न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम्। छिन्दन्वनं परशुनेव शूर; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१७॥
When the hero swiftly crushes many armies and destroys Dhritarashtra's forces like cutting a forest with an axe, then Dhritarashtra will regret the battle.
तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य। पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम् ॥५-४७-१८॥
The village was consumed by fire as if it were dry grass, observed by Dhritarashtra's son. Similarly, the ripe crops were struck by lightning, and his vast army was scattered.
हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशोऽधृष्टयोधम्। शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१९॥
The sons of Dhritarashtra, having lost their heroes and being dispirited and fearful, mostly turned away from the battle, which was fiercely fought by Bhimasena with the flame of his weapons, and they regretted their actions.
उपासङ्गादुद्धरन्दक्षिणेन; परःशतान्नकुलश्चित्रयोधी। यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२०॥
Nakula, a skilled warrior, lifting his weapon with his right hand from close proximity, superior to hundreds, will cause Dhritarashtra's son to regret the battle when the foremost and wise charioteers engage.
सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो यामशेत। आशीविषः क्रुद्ध इव श्वसन्भृशं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२१॥
Accustomed to comfort, Nakul would endure long periods of hardship in the forests, sleeping on beds of sorrow. Meanwhile, like an angry serpent breathing heavily, Dhritarashtra's son would come to regret the war.
त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः। रथैः शुभ्रैः सैन्यमभिद्रवन्तो; दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ॥५-४७-२२॥
The heroes, having renounced their personal concerns, were ordered by Dharmaraja to engage in the battle of kings. As they charge with their white chariots, seeing the army, Dhritarashtra's son will come to regret his actions.
शिशून्कृतास्त्रानशिशुप्रकाशा; न्यदा द्रष्टा कौरवः पञ्च शूरान्। त्यक्त्वा प्राणान्केकयानाद्रवन्त; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२३॥
The children, transformed into warriors and appearing mature, were seen by the Kaurava. The five heroic Kekayas, having sacrificed their lives, ran into battle. Then, Dhritarashtra's son felt regret.
यदा गतोद्वाहमकूजनाक्षं; सुवर्णतारं रथमाततायी। दान्तैर्युक्तं सहदेवोऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ॥५-४७-२४॥
When Sahadeva, the silent-eyed warrior, ascends the golden-starred chariot drawn by tamed horses, he will unleash a torrent of arrows upon the heads of kings.
महाभये सम्प्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम्। सर्वां दिशं सम्पतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२५॥
In the midst of great danger, as the battle commenced, standing on his chariot and turning around, having prepared his weapons, and observing all directions approaching, Dhritarashtra's son regretted the battle.
ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः। गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी; क्षेप्ता जनान्सहदेवस्तरस्वी ॥५-४७-२६॥
Sahadeva, endowed with great strength and all virtues, skillful and a speaker of truth, approached Gandhari in the tumult, acting quickly and energetically, as a thrower of people.
यदा द्रष्टा द्रौपदेयान्महेषू; ञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान्। आशीविषान्घोरविषानिवायत; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२७॥
When the sons of Draupadi, who are great archers and heroes skilled in weapons and chariot warfare, approach like venomous snakes with terrible poison, then the sons of Dhritarashtra will regret the war.
यदाभिमन्युः परवीरघाती; शरैः परान्मेघ इवाभिवर्षन्। विगाहिता कृष्णसमः कृतास्त्र; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२८॥
When Abhimanyu, the valiant son of Arjuna, attacked the enemy forces with his arrows like a cloud pouring rain, showing prowess equal to Krishna and mastery in warfare, it was then that the sons of Dhritarashtra regretted engaging in the battle.
यदा द्रष्टा बालमबालवीर्यं; द्विषच्चमूं मृत्युमिवापतन्तम्। सौभद्रमिन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२९॥
When the seer observes the youthful Abhimanyu, with vigor beyond his years, charging towards the enemy army like death itself, armed and resembling Indra, then the sons of Dhritarashtra will regret engaging in battle.
प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः। यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३०॥
The Prabhadrakas, who are swift and youthful, skilled and possessing the strength of lions, when they attack the Dhartarashtras with their army, then the Dhartarashtra will regret engaging in the war.
वृद्धौ विराटद्रुपदौ महारथौ; पृथक्चमूभ्यामभिवर्तमानौ। यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३१॥
The aged Virata and Drupada, both great charioteers, are advancing with their separate armies. When they see the sons of Dhritarashtra with their army, then the side of Dhritarashtra will regret engaging in the battle.
यदा कृतास्त्रो द्रुपदः प्रचिन्व; ञ्शिरांसि यूनां समरे रथस्थः। क्रुद्धः शरैश्छेत्स्यति चापमुक्तै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३२॥
When Drupada, skilled in weaponry and standing on his chariot, angrily gathers and cuts off the heads of young warriors in battle with arrows released from his bow, it is then that Dhritarashtra's sons will regret engaging in the battle.
यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा। मत्स्यैः सार्धमनृशंसरूपै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३३॥
When Virata, known for defeating enemy heroes, enters the enemy's army with the righteous Matsyas, Dhritarashtra's son will regret the war.
ज्येष्ठं मात्स्यानामनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात्। यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३४॥
The eldest of the Matsyas, who is compassionate and the son of Virata, will be seen as a charioteer in front. When he sees the one who has been harmed for the sake of the Pandavas, then Dhritarashtra's son will regret the war.
रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शन्तनूजे। न जातु नः शत्रवो धारयेयु; रसंशयं सत्यमेतद्ब्रवीमि ॥५-४७-३५॥
In the battle, the heroic Kaurava was killed by Śikhaṇḍin, the best among the sons of Śantanu. Our enemies would never bear this without doubt. I speak this truth.
यदा शिखण्डी रथिनः प्रचिन्व; न्भीष्मं रथेनाभियाता वरूथी। दिव्यैर्हयैरवमृद्नन्रथौघां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३६॥
When Śikhaṇḍī, the charioteer, advanced towards Bhīṣma with his chariot, acting as a protector with divine horses trampling the chariots, Dhārtarāṣṭra regretted the battle.
यदा द्रष्टा सृञ्जयानामनीके; धृष्टद्युम्नं प्रमुखे रोचमानम्। अस्त्रं यस्मै गुह्यमुवाच धीमा; न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ॥५-४७-३७॥
When the seer observes Dhṛṣṭadyumna, shining at the forefront of the Sṛñjayas' army, to whom the wise Droṇa had revealed the secret weapon, then the sons of Dhṛtarāṣṭra will face suffering.
यदा स सेनापतिरप्रमेयः; पराभवन्निषुभिर्धार्तराष्ट्रान्। द्रोणं रणे शत्रुसहोऽभियाता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३८॥
When the immeasurable general defeated the sons of Dhritarashtra with arrows and approached Drona in battle, the son of Dhritarashtra regretted the battle.
ह्रीमान्मनीषी बलवान्मनस्वी; स लक्ष्मीवान्सोमकानां प्रबर्हः। न जातु तं शत्रवोऽन्ये सहेर; न्येषां स स्यादग्रणीर्वृष्णिसिंहः ॥५-४७-३९॥
He is modest, wise, strong, and spirited; prosperous and the chief of the Somakas. No other enemies would ever endure him; among these, he would be the leader, the lion of the Vrishnis.
ब्रूयाच्च मा प्रवृणीष्वेति लोके; युद्धेऽद्वितीयं सचिवं रथस्थम्। शिनेर्नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम् ॥५-४७-४०॥
He should say, "Do not choose anyone else in the world; in battle, I choose Satyaki, the unparalleled minister standing on the chariot, the mighty, fearless, and skilled in weapons grandson of Shini."
यदा शिनीनामधिपो मयोक्तः; शरैः परान्मेघ इव प्रवर्षन्। प्रच्छादयिष्यञ्शरजालेन योधां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-४१॥
When the lord of the Śinī family, whom I have addressed, showers arrows like a cloud upon the enemies, covering the warriors with a net of arrows, then Dhritarashtra's son will regret engaging in the battle.
यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर्दृढधन्वा महात्मा। सिंहस्येव गन्धमाघ्राय गावः; संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः ॥५-४७-४२॥
When the great soul with long arms and a strong bow prepares for battle, the enemies encircle him as cows would a lion, sensing his presence like the scent of fire.
स दीर्घबाहुर्दृढधन्वा महात्मा; भिन्द्याद्गिरीन्संहरेत्सर्वलोकान्। अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति ॥५-४७-४३॥
He, with long arms and a strong bow, is a great soul capable of breaking mountains and destroying all worlds. Skilled and expert in weaponry, quick-handed, he shines like the sun in the sky.
चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान्। यथाविधं योगमाहुः प्रशस्तं; सर्वैर्गुणैः सात्यकिस्तैरुपेतः ॥५-४७-४४॥
The skill in weaponry of Yadava is wonderfully subtle and well-executed; the Vrishni lion possesses abundant skill. According to the rules, this skill is considered excellent, and Satyaki is endowed with all these qualities.
हिरण्मयं श्वेतहयैश्चतुर्भि; र्यदा युक्तं स्यन्दनं माधवस्य। द्रष्टा युद्धे सात्यकेर्वै सुयोधन; स्तदा तप्स्यत्यकृतात्मा स मन्दः ॥५-४७-४५॥
When Suyodhana sees the golden chariot of Mādhava, drawn by four white horses, in the battle, then the undisciplined and foolish one will suffer.
यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुमुग्रम्। द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्यकृतात्मा स मन्दः ॥५-४७-४६॥
When the chariot, resplendent with gold and jewels, drawn by white horses and bearing the fierce monkey-banner, is seen in the battlefield under the control of Keshava, then the undisciplined fool will face his suffering.
यदा मौर्व्यास्तलनिष्पेषमुग्रं; महाशब्दं वज्रनिष्पेषतुल्यम्। विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः ॥५-४७-४७॥
When I shake the Gandiva bow in the great battle, producing a fierce sound like the crushing of a thunderbolt, the dull-witted one will hear it.
तदा मूढो धृतराष्ट्रस्य पुत्र; स्तप्ता युद्धे दुर्मतिर्दुःसहायः। दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद्रणाग्रे ॥५-४७-४८॥
Then, the deluded son of Dhritarashtra, tormented and evil-minded, witnessed the army being destroyed by a shower of arrows and darkness, reminiscent of the destruction of Gokula at the forefront of battle.
बलाहकादुच्चरन्तीव विद्यु; त्सहस्रघ्नी द्विषतां सङ्गमेषु। अस्थिच्छिदो मर्मभिदो वमेच्छरां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-४९॥
From the cloud, rising like lightning, the arrows that could kill thousands of enemies in battles, breaking bones and piercing vital parts, would be released; then, in battle, Dhritarashtra's son would suffer.
यदा द्रष्टा ज्यामुखाद्बाणसङ्घा; न्गाण्डीवमुक्तान्पततः शिताग्रान्। नागान्हयान्वर्मिणश्चाददानां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-५०॥
When the seer observes the arrows released from the Gandiva bow, falling sharply and striking elephants, horses, and armored warriors, then Dhritarashtra's son will regret engaging in the battle.
यदा मन्दः परबाणान्विमुक्ता; न्ममेषुभिर्ह्रियमाणान्प्रतीपम्। तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-५१॥
When the slow enemy arrows are released and are being carried away sideways by my arrows, and the wise ones are being cut by sharp arrows, then Dhritarashtra's son will regret the battle.
यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात्। प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-५२॥
When the birds are released from my arms like fruits cut from the top of a tree, then the young warriors who cut off heads will regret the war with Dhritarashtra's sons.
यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्योऽश्वगतांश्च योधान्। शरैर्हतान्पातितांश्चैव रङ्गे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-५३॥
When the seer observes the warriors falling from their chariots, elephants, and horses, struck down by arrows in the battlefield, it is then that Dhritarashtra's son will lament the battle.
पदातिसङ्घान्रथसङ्घान्समन्ताद्व्यात्ताननः काल इवाततेषुः। प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ॥५-४७-५४॥
With his mouth wide open like time itself, he spread all around the infantry and chariot groups. I will unleash blazing showers of arrows, and then the foolish enemy will suffer.
सर्वा दिशः सम्पतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम्। यदा द्रष्टा स्वबलं सम्प्रमूढं; तदा पश्चात्तप्स्यति मन्दबुद्धिः ॥५-४७-५५॥
All directions are enveloped by the advancing chariot, and the dust raised by the Gandiva bow is dispersed. When he observes his own army in disarray, the foolish one will then feel remorse.
कांदिग्भूतं छिन्नगात्रं विसञ्ज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम्। हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम् ॥५-४७-५६॥
Duryodhana will witness his entire army devastated, with severed limbs and unconscious soldiers; the horses dead, the foremost heroes fallen, the king-elephant thirsty and exhausted, all afflicted by fear.
आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपालसङ्घम्। प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः ॥५-४७-५७॥
Upon witnessing the distressing cries and the massacre, along with the scattered hair, bones, and skulls, and seeing the act of Prajapati half completed, the dull-witted will then perform penance.
यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश्च। तूणावक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः समेतान् ॥५-४७-५८॥
When on the chariot, Arjuna with his Gandiva bow, accompanied by Lord Krishna (Vasudeva), the divine conch Panchajanya, and the horses, along with inexhaustible quivers and the conch Devadatta, will be seen by the sons of Dhritarashtra assembled in battle.
उद्वर्तयन्दस्युसङ्घान्समेता; न्प्रवर्तयन्युगमन्यद्युगान्ते। यदा धक्ष्याम्यग्निवत्कौरवेयां; स्तदा तप्ता धृतराष्ट्रः सपुत्रः ॥५-४७-५९॥
Overturning the groups of robbers together and not starting another era at its end, when I will burn the Kauravas like fire, then Dhritarashtra and his sons will be scorched.
सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः। दर्पस्यान्ते विहिते वेपमानः; पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ॥५-४७-६०॥
Dhritarashtra's son, accompanied by his brother, son, and army, deprived of power and under the influence of anger, lacking intelligence, will tremble at the end of his pride and will suffer later.
पूर्वाह्णे मां कृतजप्यं कदा चि; द्विप्रः प्रोवाचोदकान्ते मनोज्ञम्। कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन् ॥५-४७-६१॥
In the morning, after completing the chants, the wise sage spoke to me at the riverbank, "Your duty, O Arjuna, is challenging; you must fight your enemies, O skillful warrior."
इन्द्रो वा ते हरिवान्वज्रहस्तः; पुरस्ताद्यातु समरेऽरीन्विनिघ्नन्। सुग्रीवयुक्तेन रथेन वा ते; पश्चात्कृष्णो रक्षतु वासुदेवः ॥५-४७-६२॥
May Indra, with his thunderbolt and steeds, lead you in battle, defeating enemies; or may Krishna, the son of Vasudeva, protect you from behind with Sugriva and his chariot.
वव्रे चाहं वज्रहस्तान्महेन्द्रा; दस्मिन्युद्धे वासुदेवं सहायम्। स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद्विहितं दैवतैर्मे ॥५-४७-६३॥
I chose Vasudeva, the one with the thunderbolt in hand, as my ally in this battle, O great Indra. Krishna has come to aid me in destroying the enemies. I believe this has been ordained by the gods for my benefit.
अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत्। ध्रुवं सर्वान्सोऽभ्यतीयादमित्रा; न्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ॥५-४७-६४॥
Even if a person does not engage in battle mentally, if Krishna praises his victory, he will certainly surpass all enemies; among humans, there is no concern about surpassing even the Indras and gods.
स बाहुभ्यां सागरमुत्तितीर्षे; न्महोदधिं सलिलस्याप्रमेयम्। तेजस्विनं कृष्णमत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत् ॥५-४७-६५॥
He wishes to cross the vast, immeasurable ocean with his arms; who can hope to conquer the brilliant and extremely brave Krishna, Vasudeva, in battle?
गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतमतिप्रमाणम्। तस्यैव पाणिः सनखो विशीर्ये; न चापि किञ्चित्स गिरेस्तु कुर्यात् ॥५-४७-६६॥
He who desires to break a massive white rocky mountain with his palm will find that only his hand with nails would shatter, and he would achieve nothing against the mountain.
अग्निं समिद्धं शमयेद्भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत। हरेद्देवानाममृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत् ॥५-४७-६७॥
One should extinguish the kindled fire with one's arms, block the moon and the sun, and forcibly take away the nectar of the gods by battle if one desires to conquer Vasudeva.
यो रुक्मिणीमेकरथेन भोज्या; मुत्साद्य राज्ञां विषयं प्रसह्य। उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा ॥५-४७-६८॥
Krishna, with a single chariot, defeated the Bhojas and took Rukmini, his illustrious wife, by force. In her, the noble son Pradyumna was born.
अयं गान्धारांस्तरसा सम्प्रमथ्य; जित्वा पुत्रान्नग्नजितः समग्रान्। बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम् ॥५-४७-६९॥
This one swiftly defeated the Gandharans and conquered all the sons of Nagnajit, then forcibly released the beautiful ornament of the gods that was bound and crying.
अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान्दन्तकूरे ममर्द। अनेन दग्धा वर्षपूगान्विनाथा; वाराणसी नगरी सम्बभूव ॥५-४७-७०॥
At the gate, this one killed the Pandya king and crushed the Kalingas at Dantakura. By his actions, the city of Varanasi, which had been burnt and without a protector for many years, was restored.
यं स्म युद्धे मन्यतेऽन्यैरजेय; मेकलव्यं नाम निषादराजम्। वेगेनेव शैलमभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः ॥५-४७-७१॥
Mekalavya, the king of the Nishadas, who was considered invincible by others in battle, lies lifeless, struck down by Krishna with the speed of a mountain hitting. Jambha is dead.
तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम्। अपातयद्बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम् ॥५-४७-७२॥
Thus, the corrupt son of Ugrasena, who was causing trouble among the Vṛṣṇis and Andhakas, was overthrown by Baladeva and another. After killing him, they restored the kingdom to Ugrasena.
अयं सौभं योधयामास खस्थं; विभीषणं मायया शाल्वराजम्। सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः ॥५-४७-७३॥
Vibhishana, using illusion, fought King Shalva who was in the sky with his Saubha. At the gate of Saubha, he received a hundred-slaying weapon. Which mortal could withstand this with arms?
प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरमसुराणामसह्यम्। महाबलो नरकस्तत्र भौमो; जहारादित्या मणिकुण्डले शुभे ॥५-४७-७४॥
There was a fort named Pragjyotisha, a terrible and unassailable city of demons. The mighty Naraka, son of Bhumi, stole the auspicious earrings from Aditi.
न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः। दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रमवारणीयम् ॥५-४७-७५॥
The gods, even with Indra, could not withstand him; they gathered in fear to take him away. Upon witnessing Keshava's prowess, his strength, and his invincible weapon, they were terrified.
जानन्तोऽस्य प्रकृतिं केशवस्य; न्ययोजयन्दस्युवधाय कृष्णम्। स तत्कर्म प्रतिशुश्राव दुष्कर; मैश्वर्यवान्सिद्धिषु वासुदेवः ॥५-४७-७६॥
Understanding the nature of Keśava, they assigned Kṛṣṇa to destroy the wicked. Vāsudeva, endowed with divine powers, assured them of accomplishing that challenging task.
निर्मोचने षट्सहस्राणि हत्वा; सञ्छिद्य पाशान्सहसा क्षुरान्तान्। मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोचनं चापि जगाम वीरः ॥५-४७-७७॥
The hero, after liberating himself by killing six thousand, cutting the sharp-edged bonds suddenly, and defeating Mura and the Ougha demon, attained liberation.
तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः। शेते स कृष्णेन हतः परासु; र्वातेनेव मथितः कर्णिकारः ॥५-४७-७८॥
There, a battle ensued between him and the mighty Vishnu. He lies lifeless, slain by Krishna, like a Karnikara tree shaken by the wind.
आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च। श्रिया वृतो यशसा चैव धीमा; न्प्रत्याजगामाप्रतिमप्रभावः ॥५-४७-७९॥
Krishna, after retrieving the earrings and defeating Bhauma, Naraka, and Mura, returned, surrounded by wealth and fame, with unmatched power and wisdom.
तस्मै वरानददंस्तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत्। श्रमश्च ते युध्यमानस्य न स्या; दाकाशे वा अप्सु चैव क्रमः स्यात् ॥५-४७-८०॥
The gods granted him boons there, having witnessed the terrible deed done in battle. Your fatigue while fighting should not exist; progress should indeed be in the sky or in the waters.
शस्त्राणि गात्रे च न ते क्रमेर; न्नित्येव कृष्णश्च ततः कृतार्थः। एवंरूपे वासुदेवेऽप्रमेये; महाबले गुणसम्पत्सदैव ॥५-४७-८१॥
Weapons would never touch your body; thus, Kṛṣṇa is always fulfilled. In this form, Vāsudeva is immeasurable and mighty, always endowed with virtues.
तमसह्यं विष्णुमनन्तवीर्य; माशंसते धार्तराष्ट्रो बलेन। यदा ह्येनं तर्कयते दुरात्मा; तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ॥५-४७-८२॥
Dhṛtarāṣṭra's son hopes to overpower the unbearable Viṣṇu of infinite strength. When the wicked soul considers him, he also endures us, taking everything into account.
पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं सम्प्रयुज्य। शक्यं हर्तुं पाण्डवानां ममत्वं; तद्वेदिता संयुगं तत्र गत्वा ॥५-४७-८३॥
Kṛṣṇa has arrived, and whoever thinks that by engaging in conflict it is possible to take away the Pāṇḍavas' possession, that person, having gone to the battle, knows the truth.
नमस्कृत्वा शान्तनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव। शारद्वतायाप्रतिद्वन्द्विने च; योत्स्याम्यहं राज्यमभीप्समानः ॥५-४७-८४॥
After paying respects to Śāntanu's son, the king, Droṇa, and then with his son, and to Śāradvata, the unrivaled one, I am ready to fight, desiring the kingdom.
धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर्धर्मचारी। मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान्द्वादश पाण्डुपुत्राः ॥५-४७-८५॥
I believe that his weapon is controlled by righteousness; he who will fight with the Pandavas is righteous. The sons of Pandu were indeed defeated by the cruel ones in the deceitful game for twelve years.
अवाप्य कृच्छ्रं विहितं ह्यरण्ये; दीर्घं कालं चैकमज्ञातचर्याम्। ते ह्यकस्माज्जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः ॥५-४७-८६॥
Having endured the hardships ordained in the forest and the long period of incognito, the Pandavas' sudden return to life is intolerable to the sons of Dhritarashtra, who are firmly established in their position.
ते चेदस्मान्युध्यमानाञ्जयेयु; र्देवैरपीन्द्रप्रमुखैः सहायैः। धर्मादधर्मश्चरितो गरीया; निति ध्रुवं नास्ति कृतं न साधु ॥५-४७-८७॥
If they, even with the help of gods led by Indra, conquer us who are fighting, then it is certain that unrighteousness is considered greater than righteousness; thus, what is done is not good.
न चेदिमं पुरुषं कर्मबद्धं; न चेदस्मान्मन्यतेऽसौ विशिष्टान्। आशंसेऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम् ॥५-४७-८८॥
If this man does not see us as distinguished and is not bound by action, I hope, as a follower of Vāsudeva, to defeat Duryodhana and his allies.
न चेदिदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म। इदं च तच्चापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः ॥५-४७-८९॥
If this action is not bound among men, then a man's own action does not exist. Considering this and that, indeed, the defeat of Dhritarashtra's son is appropriate.
प्रत्यक्षं वः कुरवो यद्ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति। अन्यत्र युद्धात्कुरवः परीप्स; न्न युध्यतां शेष इहास्ति कश्चित् ॥५-४७-९०॥
I am telling you directly, O Kurus, that the fighting sons of Dhritarashtra are no more. Except for the battle, O Kurus, there is someone here who remains, desiring to protect those who are fighting.
हत्वा त्वहं धार्तराष्ट्रान्सकर्णा; न्राज्यं कुरूणामवजेता समग्रम्। यद्वः कार्यं तत्कुरुध्वं यथास्व; मिष्टान्दारानात्मजांश्चोपभुङ्क्त ॥५-४७-९१॥
After killing the sons of Dhritarashtra along with Karna, I will fully conquer the Kuru kingdom. You should do your duty as you wish and enjoy your delightful family.
अप्येवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः। सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः ॥५-४७-९२॥
Are there not Brahmins among us who are wise, knowledgeable, virtuous, noble, and skilled in astrology and star conjunctions?
उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः। क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च ॥५-४७-९३॥
The divine questions, omens, and moments indicate the great destruction of the Kurus and Srinjayas and announce the victory of the Pandavas.
तथा हि नो मन्यतेऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय। जनार्दनश्चाप्यपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः ॥५-४७-९४॥
Ajatashatru, who has achieved his purpose, indeed thinks of subjugating our enemies. Janardana, the lion of the Vrishnis, who possesses direct knowledge, sees no doubt.
अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयमप्रमत्तः। दृष्टिश्च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति ॥५-४७-९५॥
I am aware of the future form and perceive it with a calm and intelligent mind. My ancient vision remains undisturbed, and the sons of Dhritarashtra, though engaged in battle, do not exist.
अनालब्धं जृम्भति गाण्डिवं धनु; रनालब्धा कम्पति मे धनुर्ज्या। बाणाश्च मे तूणमुखाद्विसृज्य; मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥५-४७-९६॥
The Gandiva bow stretches without being used, and my bowstring trembles as if not tested in battle. My arrows, eager to be released, seem to want to fly repeatedly from the quiver.
सैक्यः कोशान्निःसरति प्रसन्नो; हित्वेव जीर्णामुरगस्त्वचं स्वाम्। ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन् ॥५-४७-९७॥
The charioteer emerges clearly from the sheath, akin to a serpent shedding its old skin. Fierce words on the banner proclaim: "When will your chariot be ready, O king with a crown?"
गोमायुसङ्घाश्च वदन्ति रात्रौ; रक्षांस्यथो निष्पतन्त्यन्तरिक्षात्। मृगाः शृगालाः शितिकण्ठाश्च काका; गृध्रा बडाश्चैव तरक्षवश्च ॥५-४७-९८॥
At night, groups of jackals speak, and then demons emerge from the sky. Deer, jackals, peacocks, crows, vultures, herons, and beasts of prey are present.
सुपर्णपाताश्च पतन्ति पश्चा; द्दृष्ट्वा रथं श्वेतहयप्रयुक्तम्। अहं ह्येकः पार्थिवान्सर्वयोधा; ञ्शरान्वर्षन्मृत्युलोकं नयेयम् ॥५-४७-९९॥
Eagles fly behind as they see the chariot drawn by white horses. I alone, indeed, would lead all the kings and warriors, raining arrows, to the world of death.
समाददानः पृथगस्त्रमार्गा; न्यथाग्निरिद्धो गहनं निदाघे। स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच्च शक्रो विवेद ॥५-४७-१००॥
Taking up different paths of weapons, like a fire kindled in the dense summer, the terrible Pashupata weapon and the Brahma weapon, both of which Indra knew.
वधे धृतो वेगवतः प्रमुञ्च; न्नाहं प्रजाः किञ्चिदिवावशिष्ये। शान्तिं लप्स्ये परमो ह्येष भावः; स्थिरो मम ब्रूहि गावल्गणे तान् ॥५-४७-१०१॥
Release the swift one held for killing; I will not leave any people as if remaining. I will obtain peace, for this is indeed the supreme state; tell them, O Gāvalgaṇa, that my resolve is firm.
नित्यं पुनः सचिवैर्यैरवोच; द्देवानपीन्द्रप्रमुखान्सहायान्। तैर्मन्यते कलहं सम्प्रयुज्य; स धार्तराष्ट्रः पश्यत मोहमस्य ॥५-४७-१०२॥
Dhritarashtra's son, always advised by his ministers, believes that even the gods led by Indra are his allies in conflict. See his delusion.
वृद्धो भीष्मः शान्तनवः कृपश्च; द्रोणः सपुत्रो विदुरश्च धीमान्। एते सर्वे यद्वदन्ते तदस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे ॥५-४७-१०३॥
The wise and elderly Bhishma, son of Shantanu, along with Kripa, Drona and his son, and Vidura, express their wishes. May whatever they say come true, and may all the Kurus live long.