05.047
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
pṛcchāmi tvāṃ sañjaya rājamadhye; kimabravīdvākyamadīnasattvaḥ। dhanañjayastāta yudhāṃ praṇetā; durātmanāṃ jīvitacchinmahātmā ॥5-47-1॥
I ask you, Sanjaya, in the midst of the kings, what did the undepressed spirit say? O dear, what did Dhananjaya, the leader of battles and the destroyer of the wicked, the great soul, say?
sañjaya uvāca॥
Sanjaya said:
duryodhano vācimimāṃ śṛṇotu; yadabravīdarjuno yotsyamānaḥ। yudhiṣṭhirasyānumate mahātmā; dhanañjayaḥ śṛṇvataḥ keśavasya ॥5-47-2॥
Let Duryodhana hear the words spoken by Arjuna during the battle. With Yudhishthira's consent, the noble Dhananjaya, in the presence of Keshava, listened.
anvatras to bāhuvīryaṃ vidāna; upahvare vāsudevasya dhīraḥ। avocan māṃ yotsyamānaḥ kirīṭī; madhye brūyā dhārtarāṣṭraṃ kurūṇām ॥5-47-3॥
The wise one, fearless and knowing the strength of arms, in the vicinity of Vāsudeva, said to me, the crowned one about to fight, "In the midst, convey this to the Kurus of Dhritarashtra."
ye vai rājānaḥ pāṇḍavāyodhanāya; samānītāḥ śṛṇvatāṃ cāpi teṣām। yathā samagraṃ vacanaṃ mayoktaṃ; sahāmātyaṃ śrāvayethā nṛpaṃ tam ॥5-47-4॥
The kings who were gathered for the battle against the Pandavas, and who were listening, should be informed of the entire speech I delivered, along with their ministers.
yathā nūnaṃ devarājasya devāḥ; śuśrūṣante vajrahastasya sarve। tathāśṛṇvanpāṇḍavāḥ sṛñjayāśca; kirīṭinā vācamuktāṃ samarthām ॥5-47-5॥
Just as all the gods serve Indra, the king of gods who wields the thunderbolt, so too did the Pandavas and the Srinjayas listen attentively to the powerful words spoken by Arjuna, the one with the crown.
ity abravīd arjuno yotsyamānaḥ; gāṇḍīvadhanvā lohitapadmanetraḥ। na ced rājyaṃ muñcati dhārtarāṣṭro; yudhiṣṭhirasyājamīḍhasya rājñaḥ ॥ asti nūnaṃ karma kṛtaṃ purastā; danirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ ॥5-47-6॥
Arjuna, ready for battle and wielding the Gandiva bow with eyes like red lotuses, declared: 'If the son of Dhritarashtra does not return the kingdom to the rightful King Yudhishthira, it is certain that a sinful act committed in the past by the sons of Dhritarashtra is now settled.'
yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ; tathāśvibhyāṃ vāsudevena caiva। śaineyena dhruvamāttāyudhena; dhṛṣṭadyumnenātha śikhaṇḍinā ca ॥ yudhiṣṭhireṇendrakalpena caiva; yo'padhyānānnirdahedgāṃ divaṃ ca ॥5-47-7॥
The battle, fought by Bhimasena, Arjuna, the Ashvins, Vasudeva, Satyaki, Dhrishtadyumna, Shikhandi, and Yudhishthira, who was like Indra, was so intense that it could burn the earth and the heavens if distracted.
taiś cedyuddhaṃ manyate dhārtarāṣṭro; nirvṛtto'rthaḥ sakalaḥ pāṇḍavānām। mā tatkārṣīḥ pāṇḍavārthāya heto; rupaihi yuddhaṃ yadi manyase tvam ॥5-47-8॥
If Dhritarashtra's son believes that war is the means to fulfill the Pandavas' entire purpose, do not engage in it for the Pandavas' sake; instead, approach war if you deem it necessary.
yāṃ tāṃ vane duḥkhaśayyāmuvāsa; pravrājitaḥ pāṇḍavo dharmacārī। āśiṣyate duḥkhatārāmanarthā; mantyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ ॥5-47-9॥
The righteous Pāṇḍava, who was exiled, lived on a sorrowful bed in the forest; Dhārtarāṣṭra, now lifeless, will find himself on a bed of even greater sorrow and calamity in his mind.
hriyā jñānena tapasā damena; krodhenātho dharmaguptyā dhanena। anyāyavṛttaḥ kurupāṇḍaveyā; nadhyātiṣṭhaddhārtarāṣṭro durātmā ॥5-47-10॥
Dhritarashtra's wicked son, acting unjustly, did not remain with the Kurus and Pandavas, despite modesty, knowledge, penance, self-restraint, anger, protection of righteousness, and wealth.
māyopadhaḥ praṇidhānārjavābhyāṃ; tapodamābhyāṃ dharmaguptyā balena। satyaṃ bruvanprītiyuktyānṛtena; titikṣamāṇaḥ kliśyamāno'tivelam ॥5-47-11॥
With deceit and through meditation and straightforwardness, by penance and self-restraint, and by protecting righteousness with strength, one speaks truth with affectionate reasoning and falsehood, enduring excessive torment.
yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā; krodhaṃ yattaṃ varṣapūgānsughoram। avasraṣṭā kuruṣūdvṛttacetā; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-12॥
When the firm-minded eldest Pāṇḍava releases his long-controlled and terrible anger upon the Kuru, Dhārtarāṣṭra will regret the war.
kṛṣṇavartmeva jvalitaḥ samiddho; yathā dahetkakṣamagniḥnidāghe। evaṃ dagdhā dhārtarāṣṭrasya senāṃ; yudhiṣṭhiraḥ krodhadīpto'nuvīkṣya ॥5-47-13॥
Yudhishthira, inflamed with anger like a blazing fire in summer, observed and destroyed the army of Dhritarashtra, just as a fire would consume a forest.
yadā draṣṭā bhīmasenaṃ raṇasthaṃ; gadāhastaṃ krodhaviṣaṃ vamantam। durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-14॥
When Bhimasena, the Pandava, stands in the battlefield with a mace in hand, spewing anger like poison and moving with the speed of Bhima, Dhritarashtra's son will regret the battle.
mahāsiṃho gāva iva praviśya; gadāpāṇirdhārtarāṣṭrānupeṭya। yadā bhīmo bhīmarūpo nihantā; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-15॥
The great lion, like cows entering, the mace-wielder approached Dhritarashtra's sons. When Bhima, in his terrible form, becomes the killer, then Dhritarashtra's son will regret the battle.
mahābhaye vītabhayaḥ kṛtāstraḥ; samāgame śatrubalāvamardī। sakṛdrathena pratiyādrathaughā; npadātisaṅghān gadayābhinighnan ॥5-47-16॥
In the midst of great fear, he stood fearless and armed, crushing enemy forces in battle. Once, with his chariot, he opposed the formations of enemy chariots and struck down groups of infantry with his mace.
sainyān anekāṁs tarasā vimṛdna; nyadā kṣeptā dhārtarāṣṭrasya sainyam। chindan vanaṁ paraśuneva śūra; stadā yuddhaṁ dhārtarāṣṭro'nvatapsyat ॥5-47-17॥
When the hero swiftly crushes many armies and destroys Dhritarashtra's forces like cutting a forest with an axe, then Dhritarashtra will regret the battle.
tṛṇaprāyaṃ jvalaneneva dagdhaṃ; grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya। pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ; parāsiktaṃ vipulaṃ svaṃ balaugham ॥5-47-18॥
The village was consumed by fire as if it were dry grass, observed by Dhritarashtra's son. Similarly, the ripe crops were struck by lightning, and his vast army was scattered.
hatapravīraṃ vimukhaṃ bhayārtaṃ; parāṅmukhaṃ prāyaśo'dhṛṣṭayodham। śastrārciṣā bhīmasenena dagdhaṃ; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-19॥
The sons of Dhritarashtra, having lost their heroes and being dispirited and fearful, mostly turned away from the battle, which was fiercely fought by Bhimasena with the flame of his weapons, and they regretted their actions.
upāsaṅgāduddharandakṣiṇena; paraḥśatānnakulaścitrayodhī। yadā rathāgryo rathinaḥ pracetā; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-20॥
Nakula, a skilled warrior, lifting his weapon with his right hand from close proximity, superior to hundreds, will cause Dhritarashtra's son to regret the battle when the foremost and wise charioteers engage.
sukhocito duḥkhaśayyāṃ vaneṣu; dīrghaṃ kālaṃ nakulo yāmaśeta। āśīviṣaḥ kruddha iva śvasanbhṛśaṃ; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-21॥
Accustomed to comfort, Nakul would endure long periods of hardship in the forests, sleeping on beds of sorrow. Meanwhile, like an angry serpent breathing heavily, Dhritarashtra's son would come to regret the war.
tyaktātmānaḥ pārthivāyodhanāya; samādiṣṭā dharmarājena vīrāḥ। rathaiḥ śubhraiḥ sainyamabhidravanto; dṛṣṭvā paścāttapsyate dhārtarāṣṭraḥ ॥5-47-22॥
The heroes, having renounced their personal concerns, were ordered by Dharmaraja to engage in the battle of kings. As they charge with their white chariots, seeing the army, Dhritarashtra's son will come to regret his actions.
śiśūnkṛtāstrānaśiśuprakāśā; nyadā draṣṭā kauravaḥ pañca śūrān। tyaktvā prāṇānkekayānādravanta; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-23॥
The children, transformed into warriors and appearing mature, were seen by the Kaurava. The five heroic Kekayas, having sacrificed their lives, ran into battle. Then, Dhritarashtra's son felt regret.
yadā gatodvāhamakūjanākṣaṃ; suvarṇatāraṃ rathamātatāyī। dāntairyuktaṃ sahadevo'dhirūḍhaḥ; śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ ॥5-47-24॥
When Sahadeva, the silent-eyed warrior, ascends the golden-starred chariot drawn by tamed horses, he will unleash a torrent of arrows upon the heads of kings.
mahābhaye sampravṛtte rathasthaṃ; vivartamānaṃ samare kṛtāstram। sarvāṃ diśaṃ sampatantaṃ samīkṣya; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-25॥
In the midst of great danger, as the battle commenced, standing on his chariot and turning around, having prepared his weapons, and observing all directions approaching, Dhritarashtra's son regretted the battle.
hrīniṣedho nipuṇaḥ satyavādī; mahābalaḥ sarvadharmopapannaḥ। gāndhārimārcchaṃstumule kṣiprakārī; kṣeptā janānsahadevastarasvī ॥5-47-26॥
Sahadeva, endowed with great strength and all virtues, skillful and a speaker of truth, approached Gandhari in the tumult, acting quickly and energetically, as a thrower of people.
yadā draṣṭā draupadeyānmaheṣū; ñśūrānkṛtāstrānrathayuddhakovidān। āśīviṣānghoraviṣānivāyata; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-27॥
When the sons of Draupadi, who are great archers and heroes skilled in weapons and chariot warfare, approach like venomous snakes with terrible poison, then the sons of Dhritarashtra will regret the war.
yadābhimanyuḥ paravīraghātī; śaraiḥ parānamegha ivābhivarṣan। vigāhitā kṛṣṇasamaḥ kṛtāstra; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-28॥
When Abhimanyu, the valiant son of Arjuna, attacked the enemy forces with his arrows like a cloud pouring rain, showing prowess equal to Krishna and mastery in warfare, it was then that the sons of Dhritarashtra regretted engaging in the battle.
yadā draṣṭā bālamabālavīryaṃ; dviṣaccamūṃ mṛtyumivāpatantam। saubhadramindrapratimaṃ kṛtāstraṃ; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-29॥
When the seer observes the youthful Abhimanyu, with vigor beyond his years, charging towards the enemy army like death itself, armed and resembling Indra, then the sons of Dhritarashtra will regret engaging in battle.
prabhadrakāḥ śīghratarā yuvāno; viśāradāḥ siṃhasamānavīryāḥ। yadā kṣeptāro dhārtarāṣṭrānsasainyāṃ; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-30॥
The Prabhadrakas, who are swift and youthful, skilled and possessing the strength of lions, when they attack the Dhartarashtras with their army, then the Dhartarashtra will regret engaging in the war.
vṛddhau virāṭadrupadau mahārathau; pṛthakcamūbhyāmabhivartamānau। yadā draṣṭārau dhārtarāṣṭrānsasainyāṃ; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-31॥
The aged Virata and Drupada, both great charioteers, are advancing with their separate armies. When they see the sons of Dhritarashtra with their army, then the side of Dhritarashtra will regret engaging in the battle.
yadā kṛtāstro drupadaḥ pracinva; ñśirāṃsi yūnāṃ samare rathasthaḥ। kruddhaḥ śaraiśchetsyati cāpamuktai; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-32॥
When Drupada, skilled in weaponry and standing on his chariot, angrily gathers and cuts off the heads of young warriors in battle with arrows released from his bow, it is then that Dhritarashtra's sons will regret engaging in the battle.
yadā virāṭaḥ paravīraghātī; marmāntare śatrucamūṃ praveṣṭā। matsyaiḥ sārdhamanṛśaṃsarūpai; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-33॥
When Virata, known for defeating enemy heroes, enters the enemy's army with the righteous Matsyas, Dhritarashtra's son will regret the war.
jyeṣṭhaṃ mātsyānāmanṛśaṃsarūpaṃ; virāṭaputraṃ rathinaṃ purastāt। yadā draṣṭā daṃśitaṃ pāṇḍavārthe; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-34॥
The eldest of the Matsyas, who is compassionate and the son of Virata, will be seen as a charioteer in front. When he sees the one who has been harmed for the sake of the Pandavas, then Dhritarashtra's son will regret the war.
raṇe hate kauravāṇāṃ pravīre; śikhaṇḍinā sattame śantanūje। na jātu naḥ śatravo dhārayeyu; rasaṃśayaṃ satyametadbravīmi ॥5-47-35॥
In the battle, the heroic Kaurava was killed by Śikhaṇḍin, the best among the sons of Śantanu. Our enemies would never bear this without doubt. I speak this truth.
yadā śikhaṇḍī rathinaḥ pracinva; nbhīṣmaṃ rathenābhiyātā varūthī। divyairhayairavamṛdnanrathaughāṃ; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-36॥
When Śikhaṇḍī, the charioteer, advanced towards Bhīṣma with his chariot, acting as a protector with divine horses trampling the chariots, Dhārtarāṣṭra regretted the battle.
yadā draṣṭā sṛñjayānāmanīke; dhṛṣṭadyumnaṃ pramukhe rocamānam। astraṃ yasmai guhyamuvāca dhīmā; ndroṇastadā tapsyati dhārtarāṣṭraḥ ॥5-47-37॥
When the seer observes Dhṛṣṭadyumna, shining at the forefront of the Sṛñjayas' army, to whom the wise Droṇa had revealed the secret weapon, then the sons of Dhṛtarāṣṭra will face suffering.
yadā sa senāpatiraprameyaḥ; parābhavanniṣubhirdhārtarāṣṭrān। droṇaṃ raṇe śatrusahobhiyātā; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-38॥
When the immeasurable general defeated the sons of Dhritarashtra with arrows and approached Drona in battle, the son of Dhritarashtra regretted the battle.
hrīmānmanīṣī balavānmanasvī; sa lakṣmīvānsomakānāṃ prabarhaḥ। na jātu taṃ śatravo'nye sahera; nyeṣāṃ sa syādagraṇīrvṛṣṇisiṃhaḥ ॥5-47-39॥
He is modest, wise, strong, and spirited; prosperous and the chief of the Somakas. No other enemies would ever endure him; among these, he would be the leader, the lion of the Vrishnis.
brūyācca mā pravṛṇīṣveti loke; yuddhe'dvitīyaṃ sacivaṃ rathastham। śinernaptāraṃ pravṛṇīma sātyakiṃ; mahābalaṃ vītabhayaṃ kṛtāstram ॥5-47-40॥
He should say, "Do not choose anyone else in the world; in battle, I choose Satyaki, the unparalleled minister standing on the chariot, the mighty, fearless, and skilled in weapons grandson of Shini."
yadā śinīnām adhipo mayoktaḥ; śaraiḥ parān megha iva pravarṣan। pracchādayiṣyañ śarajālena yodhān; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-41॥
When the lord of the Śinī family, whom I have addressed, showers arrows like a cloud upon the enemies, covering the warriors with a net of arrows, then Dhritarashtra's son will regret engaging in the battle.
yadā dhṛtiṃ kurute yotsyamānaḥ; sa dīrghabāhur dṛḍhadhanvā mahātmā। siṃhasyeva gandham āghrāya gāvaḥ; saṃveṣṭante śatravo'smād yathāgneḥ ॥5-47-42॥
When the great soul with long arms and a strong bow prepares for battle, the enemies encircle him as cows would a lion, sensing his presence like the scent of fire.
sa dīrghabāhur dṛḍhadhanvā mahātmā; bhindyād girīn saṃharet sarvalokān। astre kṛtī nipuṇaḥ kṣiprahasto; divi sthitaḥ sūrya ivābhibhāti ॥5-47-43॥
He, with long arms and a strong bow, is a great soul capable of breaking mountains and destroying all worlds. Skilled and expert in weaponry, quick-handed, he shines like the sun in the sky.
citraḥ sūkṣmaḥ sukṛto yādavasya; astre yogo vṛṣṇisiṃhasya bhūyān। yathāvidhaṃ yogamāhuḥ praśastaṃ; sarvairguṇaiḥ sātyakistairupetaḥ ॥5-47-44॥
The skill in weaponry of Yadava is wonderfully subtle and well-executed; the Vrishni lion possesses abundant skill. According to the rules, this skill is considered excellent, and Satyaki is endowed with all these qualities.
hiraṇmayaṃ śvetahayaiścaturbhi; ryadā yuktaṃ syandanaṃ mādhasya। draṣṭā yuddhe sātyakervai suyodhana; stadā tapsyatyakṛtātmā sa mandaḥ ॥5-47-45॥
When Suyodhana sees the golden chariot of Mādhava, drawn by four white horses, in the battle, then the undisciplined and foolish one will suffer.
yadā rathaṃ hemamaṇiprakāśaṃ; śvetāśvayuktaṃ vānaraketumugram। draṣṭā raṇe saṃyataṃ keśavena; tadā tapsyatyakṛtātmā sa mandaḥ ॥5-47-46॥
When the chariot, resplendent with gold and jewels, drawn by white horses and bearing the fierce monkey-banner, is seen in the battlefield under the control of Keshava, then the undisciplined fool will face his suffering.
yadā maurvyāstala-niṣpeṣam-ugraṃ; mahāśabdaṃ vajraniṣpeṣa-tulyam। vidhūyamānasya mahāraṇe mayā; gāṇḍīvasya śroṣyati mandabuddhiḥ ॥5-47-47॥
When I shake the Gandiva bow in the great battle, producing a fierce sound like the crushing of a thunderbolt, the dull-witted one will hear it.
tadā mūḍho dhṛtarāṣṭrasya putra; staptā yuddhe durmatirduḥsahāyaḥ। dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ; prabhajyantaṃ gokulavadraṇāgre ॥5-47-48॥
Then, the deluded son of Dhritarashtra, tormented and evil-minded, witnessed the army being destroyed by a shower of arrows and darkness, reminiscent of the destruction of Gokula at the forefront of battle.
balāhakāduccarantīva vidyu; sahasraghnī dviṣatāṃ saṅgameṣu। asthicchido marmabhido vameccharāṃ; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-49॥
From the cloud, rising like lightning, the arrows that could kill thousands of enemies in battles, breaking bones and piercing vital parts, would be released; then, in battle, Dhritarashtra's son would suffer.
yadā draṣṭā jyāmukhādbāṇasaṅghā; ngaṇḍīvamuktānpatataḥ śitāgrān| nāgānhayānvarmiṇaścādadānāṃ; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-50॥
When the seer observes the arrows released from the Gandiva bow, falling sharply and striking elephants, horses, and armored warriors, then Dhritarashtra's son will regret engaging in the battle.
yadā mandaḥ parabāṇānvimuktā; nmameṣubhirhriyamāṇānpratīpam। tiryagvidvāṃśchidyamānānkṣuraprai; stadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-51॥
When the slow enemy arrows are released and are being carried away sideways by my arrows, and the wise ones are being cut by sharp arrows, then Dhritarashtra's son will regret the battle.
yadā vipāṭhā madbhujavipramuktā; dvijāḥ phalānīva mahīruhāgrāt। pracchettāra uttamāṅgāni yūnāṃ; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-52॥
When the birds are released from my arms like fruits cut from the top of a tree, then the young warriors who cut off heads will regret the war with Dhritarashtra's sons.
yadā draṣṭā patataḥ syandanebhyo; mahāgajebhyo'śvagatāṃśca yodhān। śarairhatānpātitāṃścaiva raṅge; tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat ॥5-47-53॥
When the seer observes the warriors falling from their chariots, elephants, and horses, struck down by arrows in the battlefield, it is then that Dhritarashtra's son will lament the battle.
padātisaṅghānrathasaṅghānsamantādvyāttānanaḥ kāla ivātateṣuḥ। praṇotsyāmi jvalitairbāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ ॥5-47-54॥
With his mouth wide open like time itself, he spread all around the infantry and chariot groups. I will unleash blazing showers of arrows, and then the foolish enemy will suffer.
sarvā diśaḥ sampatatā rathena; rajodhvastaṃ gāṇḍivenāpakṛttam। yadā draṣṭā svabalaṃ sampramūḍhaṃ; tadā paścāttapsyati mandabuddhiḥ ॥5-47-55॥
All directions are enveloped by the advancing chariot, and the dust raised by the Gandiva bow is dispersed. When he observes his own army in disarray, the foolish one will then feel remorse.
kāṃdigbhūtaṃ chinnagātraṃ visañjñaṃ; duryodhano drakṣyati sarvasainyam। hatāśvavīrāgryanarendranāgaṃ; pipāsitaṃ śrāntapatraṃ bhayārtam ॥5-47-56॥
Duryodhana will witness his entire army devastated, with severed limbs and unconscious soldiers; the horses dead, the foremost heroes fallen, the king-elephant thirsty and exhausted, all afflicted by fear.
ārtasvaraṃ hanyamānaṃ hataṃ ca; vikīrṇakeśāsthipālasaṅgham। prajāpateḥ karma yathārdhaniṣṭhitaṃ; tadā dṛṣṭvā tapsyate mandabuddhiḥ ॥5-47-57॥
Upon witnessing the distressing cries and the massacre, along with the scattered hair, bones, and skulls, and seeing the act of Prajapati half completed, the dull-witted will then perform penance.
yadā rathe gāṇḍivaṃ vāsudevaṃ; divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃśca। tūṇāvakṣayyau devadattaṃ ca māṃ ca; draṣṭā yuddhe dhārtarāṣṭraḥ sametān ॥5-47-58॥
When on the chariot, Arjuna with his Gandiva bow, accompanied by Lord Krishna (Vasudeva), the divine conch Panchajanya, and the horses, along with inexhaustible quivers and the conch Devadatta, will be seen by the sons of Dhritarashtra assembled in battle.
udvartayandasyusaṅghānsametā; napravartayanyugamanyadyugānte। yadā dhakṣyāmyagnivatkauraveyāṃ; stadā taptā dhṛtarāṣṭraḥ saputraḥ ॥5-47-59॥
Overturning the groups of robbers together and not starting another era at its end, when I will burn the Kauravas like fire, then Dhritarashtra and his sons will be scorched.
sahabhrātā sahaputraḥ sasainyo; bhraṣṭaiśvaryaḥ krodhavaśo'lpacetāḥ। darpasyānte vihite vepamānaḥ; paścānmandastapsyati dhārtarāṣṭraḥ ॥5-47-60॥
Dhritarashtra's son, accompanied by his brother, son, and army, deprived of power and under the influence of anger, lacking intelligence, will tremble at the end of his pride and will suffer later.
pūrvāhṇe māṃ kṛtajapyaṃ kadā ci; dvipraḥ provācodakānte manojñam। kartavyaṃ te duṣkaraṃ karma pārtha; yoddhavyaṃ te śatrubhiḥ savyasācin ॥5-47-61॥
In the morning, after completing the chants, the wise sage spoke to me at the riverbank, "Your duty, O Arjuna, is challenging; you must fight your enemies, O skillful warrior."
indro vā te harivānvajrahastaḥ; purastādyātu samare'rīnvini ghnan। sugrīvayuktena rathena vā te; paścātkṛṣṇo rakṣatu vāsudevaḥ ॥5-47-62॥
May Indra, with his thunderbolt and steeds, lead you in battle, defeating enemies; or may Krishna, the son of Vasudeva, protect you from behind with Sugriva and his chariot.
vavre cāhaṃ vajrahastānmahendrā; dasminyuddhe vāsudevaṃ sahāyam। sa me labdho dasyuvadhāya kṛṣṇo; manye caitadvihitaṃ daivatairme ॥5-47-63॥
I chose Vasudeva, the one with the thunderbolt in hand, as my ally in this battle, O great Indra. Krishna has come to aid me in destroying the enemies. I believe this has been ordained by the gods for my benefit.
ayudhyamāno manasāpi yasya; jayaṃ kṛṣṇaḥ puruṣasyābhinandet। dhruvaṃ sarvānsō'bhyatīyādamitrā; nsēndrāndēvān mānuṣē nāsti cintā ॥5-47-64॥
Even if a person does not engage in battle mentally, if Krishna praises his victory, he will certainly surpass all enemies; among humans, there is no concern about surpassing even the Indras and gods.
sa bāhubhyāṃ sāgaramuttitīrṣe; nmahodadhiṃ salilasyāprameyam। tejasvinaṃ kṛṣṇamatyantaśūraṃ; yuddhena yo vāsudevaṃ jigīṣet ॥5-47-65॥
He wishes to cross the vast, immeasurable ocean with his arms; who can hope to conquer the brilliant and extremely brave Krishna, Vasudeva, in battle?
giriṁ ya icchet talena bhettuṁ; śilocchayaṁ śvetamatipramāṇam। tasyaiva pāṇiḥ sanakho viśīrye; na cāpi kiñcitsa girestu kuryāt ॥5-47-66॥
He who desires to break a massive white rocky mountain with his palm will find that only his hand with nails would shatter, and he would achieve nothing against the mountain.
agniṁ samiddhaṁ śamayedbhujābhyāṁ; candraṁ ca sūryaṁ ca nivārayet। hareddevānāmamṛtaṁ prasahya; yuddhena yo vāsudevaṁ jigīṣet ॥5-47-67॥
One should extinguish the kindled fire with one's arms, block the moon and the sun, and forcibly take away the nectar of the gods by battle if one desires to conquer Vasudeva.
yo rukmiṇīmekarathena bhojyā; mutsādya rājñāṃ viṣayaṃ prasahya। uvāha bhāryāṃ yaśasā jvalantīṃ; yasyāṃ jajñe raukmiṇeyo mahātmā ॥5-47-68॥
Krishna, with a single chariot, defeated the Bhojas and took Rukmini, his illustrious wife, by force. In her, the noble son Pradyumna was born.
ayaṁ gāndhārāṁstarasā sampramathya; jitvā putrānnagnajitaḥ samagrān। baddhaṁ mumoca vinadantaṁ prasahya; sudarśanīyaṁ devatānāṁ lalāmam ॥5-47-69॥
This one swiftly defeated the Gandharans and conquered all the sons of Nagnajit, then forcibly released the beautiful ornament of the gods that was bound and crying.
ayaṁ kavāṭe nijaghāna pāṇḍyaṁ; tathā kaliṅgāndantakūre mamarda। anena dagdhā varṣapūgānvināthā; vārāṇasī nagarī sambabhūva ॥5-47-70॥
At the gate, this one killed the Pandya king and crushed the Kalingas at Dantakura. By his actions, the city of Varanasi, which had been burnt and without a protector for many years, was restored.
yaṁ sma yuddhe manyate'nyairajeya; mekalavyaṁ nāma niṣādarājam। vegeneva śailamabhihatya jambhaḥ; śete sa kṛṣṇena hataḥ parāsuḥ ॥5-47-71॥
Mekalavya, the king of the Nishadas, who was considered invincible by others in battle, lies lifeless, struck down by Krishna with the speed of a mountain hitting. Jambha is dead.
tathograsenasya sutaṃ praduṣṭaṃ; vṛṣṇyandhakānāṃ madhyagāṃ tapantam। apātayadbaladevadvitīyo; hatvā dadau cograsenāya rājyam ॥5-47-72॥
Thus, the corrupt son of Ugrasena, who was causing trouble among the Vṛṣṇis and Andhakas, was overthrown by Baladeva and another. After killing him, they restored the kingdom to Ugrasena.
ayaṁ saubhaṁ yodhayāmāsa khasthaṁ; vibhīṣaṇaṁ māyayā śālvarājam। saubhadvāri pratyagṛhṇācchataghnīṁ; dorbhyāṁ ka enaṁ viṣaheta martyaḥ ॥5-47-73॥
Vibhishana, using illusion, fought King Shalva who was in the sky with his Saubha. At the gate of Saubha, he received a hundred-slaying weapon. Which mortal could withstand this with arms?
prāgjyotiṣaṃ nāma babhūva durgaṃ; puraṃ ghoramasurāṇāmasahyam। mahābalo narakastatra bhaumo; jahārādityā maṇikuṇḍale śubhe ॥5-47-74॥
There was a fort named Pragjyotisha, a terrible and unassailable city of demons. The mighty Naraka, son of Bhumi, stole the auspicious earrings from Aditi.
na taṃ devāḥ saha śakreṇa sehire; samāgatā āharaṇāya bhītāḥ। dṛṣṭvā ca te vikramaṃ keśavasya; balaṃ tathaivāstramavāraṇīyam ॥5-47-75॥
The gods, even with Indra, could not withstand him; they gathered in fear to take him away. Upon witnessing Keshava's prowess, his strength, and his invincible weapon, they were terrified.
jānanto'sya prakṛtiṃ keśavasya; nyayojayandasuyavadhāya kṛṣṇam। sa tatkarma pratiśuśrāva duṣkara; maiśvaryavānsiddhiṣu vāsudevaḥ ॥5-47-76॥
Understanding the nature of Keśava, they assigned Kṛṣṇa to destroy the wicked. Vāsudeva, endowed with divine powers, assured them of accomplishing that challenging task.
nirmocane ṣaṭsahasrāṇi hatvā; sañchidya pāśānsahasā kṣurāntān। muraṃ hatvā vinihatyaugharākṣasaṃ; nirmocanaṃ cāpi jagāma vīraḥ ॥5-47-77॥
The hero, after liberating himself by killing six thousand, cutting the sharp-edged bonds suddenly, and defeating Mura and the Ougha demon, attained liberation.
Tatraiva tenāsya babhūva yuddhaṁ; mahābalenātibalasya viṣṇoḥ। śete sa kṛṣṇena hataḥ parāsu; rvāteneiva mathitaḥ karṇikāraḥ ॥5-47-78॥
There, a battle ensued between him and the mighty Vishnu. He lies lifeless, slain by Krishna, like a Karnikara tree shaken by the wind.
āhṛtya kṛṣṇo maṇikuṇḍale te; hatvā ca bhaumaṃ narakaṃ muraṃ ca। śriyā vṛto yaśasā caiva dhīmā; npatyājagāmāpratimaprabhāvaḥ ॥5-47-79॥
Krishna, after retrieving the earrings and defeating Bhauma, Naraka, and Mura, returned, surrounded by wealth and fame, with unmatched power and wisdom.
tasmai varānadadaṃstatra devā; dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat। śramaśca te yudhyamānasya na syā; dākāśe vā apsu caiva kramaḥ syāt ॥5-47-80॥
The gods granted him boons there, having witnessed the terrible deed done in battle. Your fatigue while fighting should not exist; progress should indeed be in the sky or in the waters.
śastrāṇi gātre ca na te kramer; nnityeva kṛṣṇaśca tataḥ kṛtārthaḥ। evaṁrūpe vāsudeve'prameye; mahābale guṇasampatsadaiva ॥5-47-81॥
Weapons would never touch your body; thus, Kṛṣṇa is always fulfilled. In this form, Vāsudeva is immeasurable and mighty, always endowed with virtues.
tamasahyaṃ viṣṇumanantavīrya; māśaṃsate dhārtarāṣṭro balena. yadā hyenaṃ tarkayate durātmā; taccāpyayaṃ sahate'smānsamīkṣya ॥5-47-82॥
Dhṛtarāṣṭra's son hopes to overpower the unbearable Viṣṇu of infinite strength. When the wicked soul considers him, he also endures us, taking everything into account.
paryāgataṃ mama kṛṣṇasya caiva; yo manyate kalahaṃ samprayujya। śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ; tadveditā saṃyugaṃ tatra gatvā ॥5-47-83॥
Kṛṣṇa has arrived, and whoever thinks that by engaging in conflict it is possible to take away the Pāṇḍavas' possession, that person, having gone to the battle, knows the truth.
namaskṛtvā śāntanavāya rājñe; droṇāyātho sahaputrāya caiva। śāradvatāyāpratidvandvine ca; yotsyāmyahaṃ rājyamabhīpsamānaḥ ॥5-47-84॥
After paying respects to Śāntanu's son, the king, Droṇa, and then with his son, and to Śāradvata, the unrivaled one, I am ready to fight, desiring the kingdom.
dharmeṇāstraṃ niyataṃ tasya manye; yo yotsyate pāṇḍavairdharmacārī। mithyāglhe nirjitā vai nṛśaṃsaiḥ; saṃvatsarāndvādaśa pāṇḍuputrāḥ ॥5-47-85॥
I believe that his weapon is controlled by righteousness; he who will fight with the Pandavas is righteous. The sons of Pandu were indeed defeated by the cruel ones in the deceitful game for twelve years.
avāpya kṛcchraṃ vihitaṃ hyaraṇye; dīrghaṃ kālaṃ caikamajñātacaryām। te hyakasmājjīvitaṃ pāṇḍavānāṃ; na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ ॥5-47-86॥
Having endured the hardships ordained in the forest and the long period of incognito, the Pandavas' sudden return to life is intolerable to the sons of Dhritarashtra, who are firmly established in their position.
te ced asmān yudhyamānān jayeyuḥ; devair api indra-pramukhaiḥ sahāyaiḥ। dharmād adharmaś carito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu ॥5-47-87॥
If they, even with the help of gods led by Indra, conquer us who are fighting, then it is certain that unrighteousness is considered greater than righteousness; thus, what is done is not good.
na ced imaṃ puruṣaṃ karmabaddhaṃ; na ced asmān manyate'sau viśiṣṭān। āśaṃse'haṃ vāsudevadvitīyo; duryodhanaṃ sānubandhaṃ nihantum ॥5-47-88॥
If this man does not see us as distinguished and is not bound by action, I hope, as a follower of Vāsudeva, to defeat Duryodhana and his allies.
na cedidaṁ karma nareṣu baddhaṁ; na vidyate puruṣasya svakarma. idaṁ ca taccāpi samīkṣya nūnaṁ; parājayo dhārtarāṣṭrasya sādhuḥ ॥5-47-89॥
If this action is not bound among men, then a man's own action does not exist. Considering this and that, indeed, the defeat of Dhritarashtra's son is appropriate.
pratyakṣaṃ vaḥ kuravo yadbravīmi; yudhyamānā dhārtarāṣṭrā na santi। anyatra yuddhātkuravaḥ parīps; nna yudhyatāṃ śeṣa ihāsti kaścit ॥5-47-90॥
I am telling you directly, O Kurus, that the fighting sons of Dhritarashtra are no more. Except for the battle, O Kurus, there is someone here who remains, desiring to protect those who are fighting.
hatvā tvahaṁ dhārtarāṣṭrānsakarṇā; nrājyaṁ kurūṇāmavajetā samagram। yadvaḥ kāryaṁ tatkurudhvaṁ yathāsva; miṣṭāndārānātmajāṁścopabhuṅkta ॥5-47-91॥
After killing the sons of Dhritarashtra along with Karna, I will fully conquer the Kuru kingdom. You should do your duty as you wish and enjoy your delightful family.
apyevaṃ no brāhmaṇāḥ santi vṛddhā; bahuśrutāḥ śīlavantaḥ kulīnāḥ। sāṃvatsarā jyotiṣi cāpi yuktā; nakṣatrayogeṣu ca niścayajñāḥ ॥5-47-92॥
Are there not Brahmins among us who are wise, knowledgeable, virtuous, noble, and skilled in astrology and star conjunctions?
uccāvacaṃ daivayuktaṃ rahasyaṃ; divyāḥ praśnā mṛgacakrā muhūrtāḥ। kṣayaṃ mahāntaṃ kurusṛñjayānāṃ; nivedayante pāṇḍavānāṃ jayaṃ ca ॥5-47-93॥
The divine questions, omens, and moments indicate the great destruction of the Kurus and Srinjayas and announce the victory of the Pandavas.
tathā hi no manyate'jātaśatruḥ; saṃsiddhārtho dviṣatāṃ nigrahāya। janārdanaścāpyaparokṣavidyo; na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ ॥5-47-94॥
Ajatashatru, who has achieved his purpose, indeed thinks of subjugating our enemies. Janardana, the lion of the Vrishnis, who possesses direct knowledge, sees no doubt.
ahaṁ ca jānāmi bhaviṣyarūpaṁ; paśyāmi buddhyā svayamapramattaḥ। dṛṣṭiśca me na vyathate purāṇī; yudhyamānā dhārtarāṣṭrā na santi ॥5-47-95॥
I am aware of the future form and perceive it with a calm and intelligent mind. My ancient vision remains undisturbed, and the sons of Dhritarashtra, though engaged in battle, do not exist.
anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanu; ranālabdhā kampati me dhanurjyā। bāṇāśca me tūṇamukhādvisṛjya; muhurmuhurgantumuśanti caiva ॥5-47-96॥
The Gandiva bow stretches without being used, and my bowstring trembles as if not tested in battle. My arrows, eager to be released, seem to want to fly repeatedly from the quiver.
saikyaḥ kośānniḥsarati prasanno; hitveva jīrṇāmuragastvacaṃ svām। dhvaje vāco raudrarūpā vadanti; kadā ratho yokṣyate te kirīṭin ॥5-47-97॥
The charioteer emerges clearly from the sheath, akin to a serpent shedding its old skin. Fierce words on the banner proclaim: "When will your chariot be ready, O king with a crown?"
gomāyusaṅghāśca vadanti rātrau; rakṣāṃsyatho niṣpatantyantarikṣāt। mṛgāḥ śṛgālāḥ śitikaṇṭhāśca kākā; gṛdhrā baḍāścaiva tarakṣavaśca ॥5-47-98॥
At night, groups of jackals speak, and then demons emerge from the sky. Deer, jackals, peacocks, crows, vultures, herons, and beasts of prey are present.
suparṇapātāśca patanti paścā; ddṛṣṭvā rathaṃ śvetahayaprayuktam। ahaṃ hyekaḥ pārthivānsarvayodhā; ñśarānvarṣanmṛtyulokaṃ nayeyam ॥5-47-99॥
Eagles fly behind as they see the chariot drawn by white horses. I alone, indeed, would lead all the kings and warriors, raining arrows, to the world of death.
samādadānaḥ pṛthagastramārgā; nyathāgniriddho gahanaṃ nidāghe। sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ; tathā brahmāstraṃ yacca śakro viveda ॥5-47-100॥
Taking up different paths of weapons, like a fire kindled in the dense summer, the terrible Pashupata weapon and the Brahma weapon, both of which Indra knew.
vadhe dhṛto vegavataḥ pramuñca; nnāhaṃ prajāḥ kiñcidivāvaśiṣye। śāntiṃ lapsye paramo hyeṣa bhāvaḥ; sthiro mama brūhi gāvalgaṇe tān ॥5-47-101॥
Release the swift one held for killing; I will not leave any people as if remaining. I will obtain peace, for this is indeed the supreme state; tell them, O Gāvalgaṇa, that my resolve is firm.
nityaṃ punaḥ sacivairyairavoca; ddevānapīndrapramukhānsahāyān। tairmanyate kalahaṃ samprayujya; sa dhārtarāṣṭraḥ paśyata mohamasya ॥5-47-102॥
Dhritarashtra's son, always advised by his ministers, believes that even the gods led by Indra are his allies in conflict. See his delusion.
vṛddho bhīṣmaḥ śāntanavaḥ kṛpaśca; droṇaḥ saputro viduraśca dhīmān। ete sarve yadvadante tadastu; āyuṣmantaḥ kuravaḥ santu sarve ॥5-47-103॥
The wise and elderly Bhishma, son of Shantanu, along with Kripa, Drona and his son, and Vidura, express their wishes. May whatever they say come true, and may all the Kurus live long.