05.048
वैशम्पायन उवाच॥
समवेतेषु सर्वेषु तेषु राजसु भारत। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥५-४८-१॥
बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ। मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ ॥५-४८-२॥
आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि। विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ॥५-४८-३॥
नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम्। परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥५-४८-४॥
तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम्। पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥५-४८-५॥
बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति। भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ॥५-४८-६॥
ब्रह्मोवाच॥
यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ। ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ॥५-४८-७॥
नरनारायणावेतौ लोकाल्लोकं समास्थितौ। ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ ॥५-४८-८॥
एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ। असुराणामभावाय देवगन्धर्वपूजितौ ॥५-४८-९॥
वैशम्पायन उवाच॥
जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः। सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ॥५-४८-१०॥
तदा देवासुरे घोरे भये जाते दिवौकसाम्। अयाचत महात्मानौ नरनारायणौ वरम् ॥५-४८-११॥
तावब्रूतां वृणीष्वेति तदा भरतसत्तम। अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति ॥५-४८-१२॥
ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि। ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ॥५-४८-१३॥
नर इन्द्रस्य सङ्ग्रामे हत्वा शत्रून्परन्तपः। पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥५-४८-१४॥
एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः। जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे ॥५-४८-१५॥
एष पारे समुद्रस्य हिरण्यपुरमारुजत्। हत्वा षष्टिसहस्राणि निवातकवचान्रणे ॥५-४८-१६॥
एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः। अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ॥ नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह ॥५-४८-१७॥
एवमेतौ महावीर्यौ तौ पश्यत समागतौ। वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ॥५-४८-१८॥
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः। अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ॥५-४८-१९॥
एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः। नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम् ॥५-४८-२०॥
एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान्। तत्र तत्रैव जायेते युद्धकाले पुनः पुनः ॥५-४८-२१॥
तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः। एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ॥५-४८-२२॥
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्। पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ॥५-४८-२३॥
सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ। दुर्योधन तदा तात स्मर्तासि वचनं मम ॥५-४८-२४॥
नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः। अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ॥५-४८-२५॥
न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान्। तवैव हि मतं सर्वे कुरवः पर्युपासते ॥५-४८-२६॥
त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे। रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥५-४८-२७॥
दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च। तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ॥५-४८-२८॥
कर्ण उवाच॥
नैवमायुष्मता वाच्यं यन्मामात्थ पितामह। क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ॥५-४८-२९॥
किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे। न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् ॥५-४८-३०॥
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया। तथा दुर्योधनस्यापि स हि राज्ये समाहितः ॥५-४८-३१॥
वैशम्पायन उवाच॥
कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः। धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ॥५-४८-३२॥
यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति। नायं कलापि सम्पूर्णा पाण्डवानां महात्मनाम् ॥५-४८-३३॥
अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम्। तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥५-४८-३४॥
एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः। अवमन्यत तान्वीरान्देवपुत्रानरिंदमान् ॥५-४८-३५॥
किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम्। तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ॥५-४८-३६॥
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्। धनञ्जयेन विक्रम्य किमनेन तदा कृतम् ॥५-४८-३७॥
सहितान्हि कुरून्सर्वानभियातो धनञ्जयः। प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा ॥५-४८-३८॥
गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव। क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ॥५-४८-३९॥
ननु तत्रापि पार्थेन भीमेन च महात्मना। यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः ॥५-४८-४०॥
एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ। विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ॥५-४८-४१॥
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः। धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् ॥५-४८-४२॥
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप। न काममर्थलिप्सूनां वचनं कर्तुमर्हसि ॥५-४८-४३॥
पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गमम्। यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् ॥५-४८-४४॥
सर्वं तदभिजानामि करिष्यति च पाण्डवः। न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥५-४८-४५॥
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः। ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवम् ॥५-४८-४६॥
तदैव कुरवः सर्वे निराशा जीवितेऽभवन्। भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ॥५-४८-४७॥