05.054
दुर्योधन उवाच॥
न भेतव्यं महाराज न शोच्या भवता वयम्। समर्थाः स्म परान्राजन्विजेतुं समरे विभो ॥५-५४-१॥
वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः। महता बलचक्रेण परराष्ट्रावमर्दिना ॥५-५४-२॥
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः। राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ॥५-५४-३॥
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः। व्यगर्हयंश्च सङ्गम्य भवन्तं कुरुभिः सह ॥५-५४-४॥
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम्। कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ॥५-५४-५॥
प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः। भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ॥५-५४-६॥
श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा। ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ॥५-५४-७॥
न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः। समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ॥५-५४-८॥
ऋते च विदुरं सर्वे यूयं वध्या महात्मनः। धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः ॥५-५४-९॥
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः। एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥५-५४-१०॥
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्। प्राणान्वा सम्परित्यज्य प्रतियुध्यामहे परान् ॥५-५४-११॥
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः। युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥५-५४-१२॥
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः। धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥५-५४-१३॥
प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः। पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम् ॥ मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् ॥५-५४-१४॥
कृतं हि तव पुत्रैश्च परेषामवरोधनम्। मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम ॥५-५४-१५॥
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः। वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥५-५४-१६॥
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत। मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् ॥५-५४-१७॥
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप। असमर्थाः परे जेतुमस्मान्युधि जनेश्वर ॥५-५४-१८॥
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान्। आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ॥५-५४-१९॥
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः। मृते पितर्यभिक्रुद्धो रथेनैकेन भारत ॥५-५४-२०॥
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः। ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ॥५-५४-२१॥
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे। परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ॥ इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम् ॥५-५४-२२॥
पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी। अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे ॥ छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥५-५४-२३॥
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ। एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः ॥५-५४-२४॥
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप। मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ॥५-५४-२५॥
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम्। विलपन्तं बहुविधं भीतं परविकत्थने ॥५-५४-२६॥
एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति। आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥५-५४-२७॥
सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात्। हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा ॥५-५४-२८॥
युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति। भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो ॥५-५४-२९॥
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम्। तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत ॥५-५४-३०॥
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन। नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ॥५-५४-३१॥
युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा। तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥५-५४-३२॥
दुर्योधनसमो नास्ति गदायामिति निश्चयः। सङ्कर्षणस्य भद्रं ते यत्तदैनमुपावसम् ॥५-५४-३३॥
युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि। गदाप्रहारं भीमो मे न जातु विषहेद्युधि ॥५-५४-३४॥
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप। स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम् ॥५-५४-३५॥
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम्। सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥५-५४-३६॥
गदया निहतो ह्याजौ मम पार्थो वृकोदरः। विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति ॥५-५४-३७॥
गदाप्रहाराभिहतो हिमवानपि पर्वतः। सकृन्मया विशीर्येत गिरिः शतसहस्रधा ॥५-५४-३८॥
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा। दुर्योधनसमो नास्ति गदायामिति निश्चयः ॥५-५४-३९॥
तत्ते वृकोदरमयं भयं व्येतु महाहवे। व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ॥५-५४-४०॥
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः। तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥५-५४-४१॥
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा। प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ॥५-५४-४२॥
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान्। समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ॥५-५४-४३॥
समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम्। कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ॥५-५४-४४॥
शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः। द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ॥५-५४-४५॥
पितामहो हि गाङ्गेयः शन्तनोरधि भारत। ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः ॥ पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ॥५-५४-४६॥
ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत। द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् ॥५-५४-४७॥
कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि। शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ॥५-५४-४८॥
अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः। अश्वत्थाम्नो महाराज स च शूरः स्थितो मम ॥५-५४-४९॥
सर्व एते महाराज देवकल्पा महारथाः। शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ॥५-५४-५०॥
भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम। अनुज्ञातश्च रामेण मत्समोऽसीति भारत ॥५-५४-५१॥
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे। ते शच्यर्थे महेन्द्रेण याचितः स परन्तपः ॥ अमोघया महाराज शक्त्या परमभीमया ॥५-५४-५२॥
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः। विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् ॥ अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ॥५-५४-५३॥
अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत। तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ॥५-५४-५४॥
संशप्तानि च वृन्दानि क्षत्रियाणां परन्तप। अर्जुनं वयमस्मान्वा धनञ्जय इति स्म ह ॥५-५४-५५॥
तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो। पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम् ॥५-५४-५६॥
भीमसेने च निहते कोऽन्यो युध्येत भारत। परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप ॥५-५४-५७॥
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः। परेषां सप्त ये राजन्योधाः परमकं बलम् ॥५-५४-५८॥
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः। द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः ॥५-५४-५९॥
प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः। दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते ॥५-५४-६०॥
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः। शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः ॥५-५४-६१॥
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः। न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः ॥५-५४-६२॥
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः। परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥५-५४-६३॥
गुणहीनं परेषां च बहु पश्यामि भारत। गुणोदयं बहुगुणमात्मनश्च विशां पते ॥५-५४-६४॥
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत। न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥५-५४-६५॥
वैशम्पायन उवाच॥
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत। विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ॥५-५४-६६॥