Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.053
सञ्जय उवाच॥
एवमेतन्महाराज यथा वदसि भारत। युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ॥५-५३-१॥
इदं तु नाभिजानामि तव धीरस्य नित्यशः। यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः ॥५-५३-२॥
नैष कालो महाराज तव शश्वत्कृतागसः। त्वया ह्येवादितः पार्था निकृता भरतर्षभ ॥५-५३-३॥
पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान्। आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥५-५३-४॥
इदं जितमिदं लब्धमिति श्रुत्वा पराजितान्। द्यूतकाले महाराज स्मयसे स्म कुमारवत् ॥५-५३-५॥
परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे। कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ॥५-५३-६॥
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः। अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः ॥५-५३-७॥
बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता। मयेदं कृतमित्येव मन्यसे राजसत्तम ॥५-५३-८॥
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि। आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ॥५-५३-९॥
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्। पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः ॥५-५३-१०॥
प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून्। अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः ॥५-५३-११॥
अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम्। केशवः सर्वभूतानां चक्राणां च सुदर्शनम् ॥५-५३-१२॥
वानरो रोचमानश्च केतुः केतुमतां वरः। एवमेतानि सरथो वहञ्श्वेतहयो रणे ॥ क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ॥५-५३-१३॥
तस्याद्य वसुधा राजन्निखिला भरतर्षभ। यस्य भीमार्जुनौ योधौ स राजा राजसत्तम ॥५-५३-१४॥
तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम्। दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ॥५-५३-१५॥
न हि भीमभयाद्भीता लप्स्यन्ते विजयं विभो। तव पुत्रा महाराज राजानश्चानुसारिणः ॥५-५३-१६॥
मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः। शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ॥ पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ॥५-५३-१७॥
अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा। सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः ॥ तव पुत्रो महाराज नात्र शोचितुमर्हसि ॥५-५३-१८॥
द्यूतकाले मया चोक्तं विदुरेण च धीमता। यदिदं ते विलपितं पाण्डवान्प्रति भारत ॥ अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् ॥५-५३-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.