Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.055
दुर्योधन उवाच॥
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय। किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ॥५-५५-१॥
सञ्जय उवाच॥
अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः। भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ॥५-५५-२॥
रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः। मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ॥५-५५-३॥
तमपश्याम संनद्धं मेघं विद्युत्प्रभं यथा। स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत ॥५-५५-४॥
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय। बीभत्सुर्मां यथोवाच तथावैम्यहमप्युत ॥५-५५-५॥
दुर्योधन उवाच॥
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान्। अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजः ॥५-५५-६॥
सञ्जय उवाच॥
भौवनः सह शक्रेण बहुचित्रं विशां पते। रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो ॥५-५५-७॥
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया। महाधनानि दिव्यानि महान्ति च लघूनि च ॥५-५५-८॥
सर्वा दिशो योजनमात्रमन्तरं; स तिर्यगूर्ध्वं च रुरोध वै ध्वजः। न संसज्जेत्तरुभिः संवृतोऽपि; तथा हि माया विहिता भौवनेन ॥५-५५-९॥
यथाकाशे शक्रधनुः प्रकाशते; न चैकवर्णं न च विद्म किं नु तत्। तथा ध्वजो विहितो भौवनेन; बह्वाकारं दृश्यते रूपमस्य ॥५-५५-१०॥
यथाग्निधूमो दिवमेति रुद्ध्वा; वर्णान्बिभ्रत्तैजसं तच्छरीरम्। तथा ध्वजो विहितो भौवनेन; न चेद्भारो भविता नोत रोधः ॥५-५५-११॥
श्वेतास्तस्मिन्वातवेगाः सदश्वा; दिव्या युक्ताश्चित्ररथेन दत्ताः। शतं यत्तत्पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात् ॥५-५५-१२॥
तथा राज्ञो दन्तवर्णा बृहन्तो; रथे युक्ता भान्ति तद्वीर्यतुल्याः। ऋश्यप्रख्या भीमसेनस्य वाहा; रणे वायोस्तुल्यवेगा बभूवुः ॥५-५५-१३॥
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा; भ्रात्रा दत्ताः प्रीयता फल्गुनेन। भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति ॥५-५५-१४॥
माद्रीपुत्रं नकुलं त्वाजमीढं; महेन्द्रदत्ता हरयो वाजिमुख्याः। समा वायोर्बलवन्तस्तरस्विनो; वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ॥५-५५-१५॥
तुल्याश्चैभिर्वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः। सौभद्रादीन्द्रौपदेयान्कुमारा; न्वहन्त्यश्वा देवदत्ता बृहन्तः ॥५-५५-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.